< Uruyan Yuhana 14 >

1 Nwa yenje in yene kukan Kutelle yissin likup in Sihiyona. Ligowe ninghe anit wa di amui akalt likure nin nakut anas alenge na iwa di nin ninyerte lissame nin lin life nitin mine.
tata. h para. m niriik. samaa. nena mayaa me. sa"saavako d. r.s. ta. h sa siyonaparvvatasyoparyyati. s.that, apara. m ye. saa. m bhaale. su tasya naama tatpitu"sca naama likhitamaaste taad. r"saa"scatu"scatvaari. m"satsahasraadhikaa lak. salokaastena saarddham aasan|
2 Nwa lanza liwui unuzu kitene kani liwa di gberere nafo udu nmyen midya nin tutu Kutelle. Udunu lisui ye na nwa lanza tutung wadi nafo tiwui nidowo na anan fowe wa din fowe.
anantara. m bahutoyaanaa. m rava iva gurutarastanitasya ca rava iva eko rava. h svargaat mayaa"sraavi| mayaa "sruta. h sa ravo vii. naavaadakaanaa. m vii. naavaadanasya sad. r"sa. h|
3 Iwa su awa apesse nbun kutet tigo we nin bun na nan lai nanas a akune. Na umong wasa ayinno aweu ba andi na anit amni akalt likure nin nakut anas nin na nasse na ina tucu nani nanya in yii ba.
si. mhasanasyaantike praa. nicatu. s.tayasya praaciinavargasya caantike. api te naviinameka. m giitam agaayan kintu dhara. niita. h parikriitaan taan catu"scatvaari. m"satyahasraadhikalak. salokaan vinaa naapare. na kenaapi tad giita. m "sik. situ. m "sakyate|
4 Inunghare alenge na ina nanza atimine nin dinong na wni ba, bara ina ceo ati mine lau na ina nanza atimine nin dinong na wani ba. Inughee alenge na ina dortu kukan Kutelle vat kiti kanga na ama du. Alengenere iwa bolu nani unuzu nanya nidowo nanit iso kumat ncizunu udu kiti Kutelle nin kukam Kutelle.
ime yo. sitaa. m sa"ngena na kala"nkitaa yataste. amaithunaa me. sa"saavako yat kimapi sthaana. m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu. syaa. naa. m madhyata. h prathamaphalaaniive"svarasya me. sa"saavakasya ca k. rte parikriitaa. h|
5 Na iwa se kinu tinnu mine ba, bara na ina se lidarni nghinue ba.
te. saa. m vadane. su caan. rta. m kimapi na vidyate yataste nirddo. saa ii"svarasi. mhaasanasyaantike ti. s.thanti|
6 Nwa yene nkan gono kadura din galu kitene Kutelle, ulenge na awa min kadura nliru ugegeme ulenge na ama bellu unin kiti na lenge na issosin in yii vat, vat timyin, akara, tilem nin nanit. (aiōnios g166)
anantaram aakaa"samadhyeno. d.diiyamaano. apara eko duuto mayaa d. r.s. ta. h so. anantakaaliiya. m susa. mvaada. m dhaarayati sa ca susa. mvaada. h sarvvajaatiiyaan sarvvava. m"siiyaan sarvvabhaa. saavaadina. h sarvvade"siiyaa. m"sca p. rthiviinivaasina. h prati tena gho. sitavya. h| (aiōnios g166)
7 Awa yicila nin liwui lidya aworo, “Lanzan fiu Kutelle ini ghe ngongong. Bara kubi nshara me nda sunghe usujada, ame ulenge na ama kye kitene kani, nin kutyen, kurawa a vat nin gingawa.”
sa uccai. hsvare. neda. m gadati yuuyamii"svaraad bibhiita tasya stava. m kuruta ca yatastadiiyavicaarasya da. n.da upaati. s.that tasmaad aakaa"sama. n.dalasya p. rthivyaa. h samudrasya toyaprasrava. naanaa nca sra. s.taa yu. smaabhi. h pra. namyataa. m|
8 Nkan gono kadura Kutelle kin ba dofino kimal me a woro, “Udio, udio Ubabila udya, ulenge na amati vat ti myin ina nani na sono ntoro kaput ndinong me, ntoro mongo na sono ntoro kaput ndinong me, ntoro mongo na mina daghe nin tinana nayi kang.”
tatpa"scaad dvitiiya eko duuta upasthaayaavadat patitaa patitaa saa mahaabaabil yaa sarvvajaatiiyaan svakiiya. m vyabhicaararuupa. m krodhamadam apaayayat|
9 Nkan gono kadura Kutelle kin tat dofino nani abelle nin liwui kang a woro, “Asa umong nsu finawa ntene nin cil me usujada, amini sere kulap kitin me sa ncara me,
tatpa"scaad t. rtiiyo duuta upasthaayoccairavadat, ya. h ka"scita ta. m "sa"su. m tasya pratimaa nca pra. namati svabhaale svakare vaa kala"nka. m g. rhlaati ca
10 ame wang ma sonu nanya nmyen narau tinana nayi kutelle mongo ina kyek ico minin sa usarunu nanya kashik tinana nayi me. Unite na aa sono ama niu kang nin la a ulon nla Kutelle nbun nnono kadure me nilau nin bun kukan Kutelle.
so. apii"svarasya krodhapaatre sthitam ami"srita. m madat arthata ii"svarasya krodhamada. m paasyati pavitraduutaanaa. m me. sa"saavakasya ca saak. saad vahnigandhakayo ryaatanaa. m lapsyate ca|
11 Ncing nnui mine ma ghanju kitene kani sa ligang ana ima yitu nin shinu ba lirin nin kyitik-inung anan nsujada finawan tene sa ncil me, nin lenge na ana seru kulap lissame. (aiōn g165)
te. saa. m yaatanaayaa dhuumo. anantakaala. m yaavad udgami. syati ye ca pa"su. m tasya pratimaa nca puujayanti tasya naamno. a"nka. m vaa g. rhlanti te divaani"sa. m ka ncana viraama. m na praapsyanti| (aiōn g165)
12 Uyicu ule un na nit alau alenge na ina teru nibinai mine, iyinna nin tiduka Kutelle nin yinnu sa uyene nin Yesu.
ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te. saa. m pavitralokaanaa. m sahi. s.nutayaatra prakaa"sitavya. m|
13 Nwa lanza liwui kitene kani nworo, “Nyertin ilele. Anan kolyari alenge na ina kuzu nanyan Cikilari.” “Nanere,” ubellun Ruhu, “bara inan shino nanya katwa mine, bara nitwa mine ma dofinu nani.”
apara. m svargaat mayaa saha sambhaa. samaa. na eko ravo mayaa"sraavi tenokta. m tva. m likha, idaaniimaarabhya ye prabhau mriyante te m. rtaa dhanyaa iti; aatmaa bhaa. sate satya. m sva"sramebhyastai rviraama. h praaptavya. h te. saa. m karmmaa. ni ca taan anugacchanti|
14 In yenje, in yene kuwut kubo, umon sossino kitene kuwut kuboe nafo usaun nnit. Awa di nin litappa fizinariya liti me a kuwatan kileo ncara me.
tadanantara. m niriik. samaa. nena mayaa "svetavar. na eko megho d. r.s. tastanmeghaaruu. dho jano maanavaputraak. rtirasti tasya "sirasi suvar. nakirii. ta. m kare ca tiik. s.na. m daatra. m ti. s.thati|
15 Nkan gono kadura Kutelle nuzu nanya nhaikale a yicila nin liwui kang kiti nlenge na awa sossin kuwutte aworo: “Yauna kuwatan fe ucizin upitiru kiti. Bara kubi npituru in yii nda.”
tata. h param anya eko duuto mandiraat nirgatyoccai. hsvare. na ta. m meghaaruu. dha. m sambhaa. syaavadat tvayaa daatra. m prasaaryya "sasyacchedana. m kriyataa. m "sasyacchedanasya samaya upasthito yato medinyaa. h "sasyaani paripakkaani|
16 Ame ulenge na awa sossin kuwutte tunna a vilino kuwantang me kitene kani in yii, amini wa pitirin unin.
tatastena meghaaruu. dhena p. rthivyaa. m daatra. m prasaaryya p. rthivyaa. h "sasyacchedana. m k. rta. m|
17 Nkan gono kadura Kutelle nuzu nanya kutyi kulau kitene kani, ame wang wa di nin kuwantang kiloo kang.
anantaram apara eko duuta. h svargasthamandiraat nirgata. h so. api tiik. s.na. m daatra. m dhaarayati|
18 Nkan gono kadura tutung nuzu nanya ngagadi, gono kadura kanga na amere din cinu nin la. Ayicila gono kadura kanga na awa myin kuwantan nin lisui kang aworo, “Yira kuwatan fe upitiru a kuri niburi naca agbalala in yii, bara kumat mine nene in yini.”
aparam anya eko duuto vedito nirgata. h sa vahneradhipati. h sa uccai. hsvare. na ta. m tiik. s.nadaatradhaari. na. m sambhaa. syaavadat tvayaa sva. m tiik. s.na. m daatra. m prasaaryya medinyaa draak. saagucchacchedana. m kriyataa. m yatastatphalaani pari. nataani|
19 Gono katwa we vilino kuwatan me nanya a pitirino kumat naca kugbalale nanya in yii a to nanya kusul npulu niburi naca tinana nayi kutelle.
tata. h sa duuta. h p. rthivyaa. m svadaatra. m prasaaryya p. rthivyaa draak. saaphalacchedanam akarot tatphalaani ce"svarasya krodhasvaruupasya mahaaku. n.dasya madhya. m nirak. sipat|
20 Kiti npulu ni buri nale wa di ndas kipine nmii co mi nuzu udas kitin pulu niburi nace. Mi ghana barang kitene kani mi kata nbarang nati nibark uwa di yissin pit nafo timel akalt aba.
tatku. n.dasthaphalaani ca bahi rmardditaani tata. h ku. n.damadhyaat nirgata. m rakta. m kro"sa"sataparyyantam a"svaanaa. m khaliinaan yaavad vyaapnot|

< Uruyan Yuhana 14 >