< Uruyan Yuhana 11 >

1 Iwa niyi kugosin nafo uca fikoro nbatizu njangarang. Iworai, “Fita u bata kilari nlira Kutelle nin bagadi, nan na le na idin su nlira nan nye.
anantara. m parimaa. nada. n.davad eko nalo mahyamadaayi, sa ca duuta upati. s.than maam avadat, utthaaye"svarasya mandira. m vedii. m tatratyasevakaa. m"sca mimii. sva|
2 Na uwa bata kudaru nwucu nlirue na kudi ndas kutyi nlire ba, bara ina ni Awurmi kuning. Ima patilu kipin kilauwe nan nya tipui akut anas nin tiba.
kintu mandirasya bahi. hpraa"nga. na. m tyaja na mimii. sva yatastad anyajaatiiyebhyo datta. m, pavitra. m nagara nca dvicatvaari. m"sanmaasaan yaavat te. saa. m cara. nai rmarddi. syate|
3 Nma ni ashaida aba nighe likara nsun anabci nayiri limui nin na kat aba akut kutocin, ima shonu ajassi nimon.”
pa"scaat mama dvaabhyaa. m saak. sibhyaa. m mayaa saamarthya. m daayi. syate taavu. s.tralomajavastraparihitau. sa. s.thyadhikadvi"sataadhikasahasradinaani yaavad bhavi. syadvaakyaani vadi. syata. h|
4 Ashaida abe inughere aca nzaitun aba nin tipitilla tiba tongo na ti yissin nbuun nCikilare nan nya in yie.
taaveva jagadii"svarasyaantike ti. s.thantau jitav. rk. sau diipav. rk. sau ca|
5 Asa umong nferu ama cuci nani, ula ma nizu nan nya tinun mine uli anan nivira mine. Ulenge na apizira a lanza umong ukul ima molu nlongo libo we.
yadi kecit tau hi. msitu. m ce. s.tante tarhi tayo rvadanaabhyaam agni rnirgatya tayo. h "satruun bhasmiikari. syati| ya. h ka"scit tau hi. msitu. m ce. s.tate tenaivameva vina. s.tavya. m|
6 Ashaida alele di nin likara nworu i tursu kitene kana bara uwuru wa juu kubi kongo na isu uanabce. Idi nin nakara nworu ikpilya nmyen miso nmii inin kuru ilanza uyie ukul nin na luba kubi kongo na ita usu.
tayo rbhavi. syadvaakyakathanadine. su yathaa v. r.s. ti rna jaayate tathaa gagana. m roddhu. m tayo. h saamarthyam asti, apara. m toyaani "so. nitaruupaa. ni karttu. m nijaabhilaa. saat muhurmuhu. h sarvvavidhada. n.dai. h p. rthiviim aahantu nca tayo. h saamarthyamasti|
7 Kubi kongo na ima se imala ushaida mine, ku gbergenu kongo na kuna nuzu nan nya kuu kucomcom kun sali ligang masu likun nan ghinu. Ama li likara mine a molu nani. (Abyssos g12)
apara. m tayo. h saak. sye samaapte sati rasaatalaad yenotthitavya. m sa pa"sustaabhyaa. m saha yuddhvaa tau je. syati hani. syati ca| (Abyssos g12)
8 Abi mine ma nonnu libau nan nya kipin kidia (na adin dursuzu uSodom nin Masar) kika na iwa kotun Cikilari mine ku kuca.
tatastayo.h prabhurapi yasyaa.m mahaapuryyaa.m kru"se hato.arthato yasyaa.h paaramaarthikanaamanii sidoma.m misara"sceti tasyaa mahaapuryyaa.m.h sannive"se tayo.h ku.nape sthaasyata.h|
9 Nan nya nayiri atat nin kagissin among vat nanit, akura, lilem nin mein iba yenju abi mine, a na ima yinnu nani i cisso abi mine kisset ba.
tato naanaajaatiiyaa naanaava. m"siiyaa naanaabhaa. saavaadino naanaade"siiyaa"sca bahavo maanavaa. h saarddhadinatraya. m tayo. h ku. nape niriik. si. syante, tayo. h ku. napayo. h "sma"saane sthaapana. m naanuj naasyanti|
10 Alenge na i sossin in yie ima su liburi libo inin su ubuki, har ma iniza imon filizunu kiti nado mine bara anan liru nin nuu Kutelle naba alele nati anitt alenge na issosin in yie ineo kang.
p. rthiviinivaasina"sca tayo rhetoraanandi. syanti sukhabhoga. m kurvvanta. h paraspara. m daanaani pre. sayi. syanti ca yatastaabhyaa. m bhavi. syadvaadibhyaa. m p. rthiviinivaasino yaatanaa. m praaptaa. h|
11 Ama kimal nayiri atat nin kagisin nfip nlai unuzu kiti Kutelle ma piru nani ima fitu i yissin nin na bunu mine. Fiu fidya ma kifi alenge na iyene nani.
tasmaat saarddhadinatrayaat param ii"svaraat jiivanadaayaka aatmani tau pravi. s.te tau cara. nairudati. s.thataa. m, tena yaavantastaavapa"syan te. atiiva traasayuktaa abhavan|
12 Ima lanzu liwui li karau unuzu kitene kani ma woru nani, “Fitan idak kika!” Inung ma nin ghanu kitene kani nan nya kuwut, anan nivira mine yita in yenjue.
tata. h para. m tau svargaad uccairida. m kathayanta. m ravam a"s. r.nutaa. m yuvaa. m sthaanam etad aarohataa. m tatastayo. h "satru. su niriik. samaa. ne. su tau meghena svargam aaruu. dhavantau|
13 Nan nya ku birie kone uzullunu nin lirtizu kutyen ikop in likure ba disu. Uzinlinu kutin ba molu anit amui kuzo, ale na iba lau nin lai iba lanzu fiu, a anan ti nlai ye ma lanzu fiu ini Kutelle Ngongong kitene kane.
tadda. n.de mahaabhuumikampe jaate puryyaa da"samaa. m"sa. h patita. h saptasahasraa. ni maanu. saa"sca tena bhuumikampena hataa. h, ava"si. s.taa"sca bhaya. m gatvaa svargiiye"svarasya pra"sa. msaam akiirttayan|
14 Uneu nbe kata. Sun uca! Unui un tatte din cinu dadai.
dvitiiya. h santaapo gata. h pa"sya t. rtiiya. h santaapastuur. nam aagacchati|
15 Gono kadura kin zore wulsuno kulantung me, tiwui ti karau su uliru nanya in yie, i woro, “Kipin tigo in yie nlawa kipin tigo nCikilari nin Kristi. Ama su tigo har saligang.” (aiōn g165)
anantara. m saptaduutena tuuryyaa. m vaaditaayaa. m svarga uccai. h svarairvaagiya. m kiirttitaa, raajatva. m jagato yadyad raajya. m tadadhunaabhavat| asmatprabhostadiiyaabhi. siktasya taarakasya ca| tena caanantakaaliiya. m raajatva. m prakari. syate|| (aiōn g165)
16 Akune akut aba nin nanas ale na iwa sossin natet tigo nbun Kutelle inozo kutien ni timuro mine, indi Kutelle usajada.
aparam ii"svarasyaantike svakiiyasi. mhaasane. suupavi. s.taa"scaturvi. m"satipraaciinaa bhuvi nya"nbhuukhaa bhuutve"svara. m pra. namyaavadan,
17 I woro, “Ti difi nafi liburi libo, Cikilari Kutelle, unan tigo kitene vat, ule na adi, a na awa di, bara na una yiruu akara adia fe umini na cizin tigowe.
he bhuuta varttamaanaapi bhavi. sya. m"sca pare"svara| he sarvva"saktiman svaamin vaya. m te kurmmahe stava. m| yat tvayaa kriyate raajya. m g. rhiitvaa te mahaabala. m|
18 Ti myin wa nana ayi, amma tinana nayi fe toni nda. Kubi nda isu anan kul uwusu kedegen, fe nin ni a anabawa fe ku uduk katwa mine, anit alau, nin na leng na ina lanza fiu lissa fe, umunu anan sali nakara nin na nan nakara. A kubi ndafi umolu alenge na idin molusu anan yie.”
vijaatiiye. su kupyatsu praadurbhuutaa tava krudhaa| m. rtaanaamapi kaalo. asau vicaaro bhavitaa yadaa| bh. rtyaa"sca tava yaavanto bhavi. syadvaadisaadhava. h|ye ca k. sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana. m vitari. syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai. h||
19 Uhaikali Kutelle kitene kani iwa pun ina ni wa yene usanduki likawali me iwa yene nanya nhaikale. Nkanang nmalizunu, tiwui nin tutuzu kiti nin lirtizi kutyen a udissu natantani gbardang.
anantaram ii"svarasya svargasthamandirasya dvaara. m mukta. m tanmandiramadhye ca niyamama njuu. saa d. r"syaabhavat, tena ta. dito ravaa. h stanitaani bhuumikampo gurutara"silaav. r.s. ti"scaitaani samabhavan|

< Uruyan Yuhana 11 >