< Uruyan Yuhana 11 >

1 Iwa niyi kugosin nafo uca fikoro nbatizu njangarang. Iworai, “Fita u bata kilari nlira Kutelle nin bagadi, nan na le na idin su nlira nan nye.
अनन्तरं परिमाणदण्डवद् एको नलो मह्यमदायि, स च दूत उपतिष्ठन् माम् अवदत्, उत्थायेश्वरस्य मन्दिरं वेदीं तत्रत्यसेवकांश्च मिमीष्व।
2 Na uwa bata kudaru nwucu nlirue na kudi ndas kutyi nlire ba, bara ina ni Awurmi kuning. Ima patilu kipin kilauwe nan nya tipui akut anas nin tiba.
किन्तु मन्दिरस्य बहिःप्रा ण्गणं त्यज न मिमीष्व यतस्तद् अन्यजातीयेभ्यो दत्तं, पवित्रं नगर न्च द्विचत्वारिंशन्मासान् यावत् तेषां चरणइ र्मर्द्दिष्यते।
3 Nma ni ashaida aba nighe likara nsun anabci nayiri limui nin na kat aba akut kutocin, ima shonu ajassi nimon.”
पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।
4 Ashaida abe inughere aca nzaitun aba nin tipitilla tiba tongo na ti yissin nbuun nCikilare nan nya in yie.
तावेव जगदीश्वरस्यान्तिके तिष्ठन्तौ जितवृक्षौ दीपवृक्षौ च।
5 Asa umong nferu ama cuci nani, ula ma nizu nan nya tinun mine uli anan nivira mine. Ulenge na apizira a lanza umong ukul ima molu nlongo libo we.
यदि केचित् तौ हिंसितुं चेष्टन्ते तर्हि तयो र्वदनाभ्याम् अग्नि र्निर्गत्य तयोः शत्रून् भस्मीकरिष्यति। यः कश्चित् तौ हिंसितुं चेष्टते तेनैवमेव विनष्टव्यं।
6 Ashaida alele di nin likara nworu i tursu kitene kana bara uwuru wa juu kubi kongo na isu uanabce. Idi nin nakara nworu ikpilya nmyen miso nmii inin kuru ilanza uyie ukul nin na luba kubi kongo na ita usu.
तयो र्भविष्यद्वाक्यकथनदिनेषु यथा वृष्टि र्न जायते तथा गगनं रोद्धुं तयोः सामर्थ्यम् अस्ति, अपरं तोयानि शोणितरूपाणि कर्त्तुं निजाभिलाषात् मुहुर्मुहुः सर्व्वविधदण्डैः पृथिवीम् आहन्तु न्च तयोः सामर्थ्यमस्ति।
7 Kubi kongo na ima se imala ushaida mine, ku gbergenu kongo na kuna nuzu nan nya kuu kucomcom kun sali ligang masu likun nan ghinu. Ama li likara mine a molu nani. (Abyssos g12)
अपरं तयोः साक्ष्ये समाप्ते सति रसातलाद् येनोत्थितव्यं स पशुस्ताभ्यां सह युद्ध्वा तौ जेष्यति हनिष्यति cha। (Abyssos g12)
8 Abi mine ma nonnu libau nan nya kipin kidia (na adin dursuzu uSodom nin Masar) kika na iwa kotun Cikilari mine ku kuca.
ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो. अर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।
9 Nan nya nayiri atat nin kagissin among vat nanit, akura, lilem nin mein iba yenju abi mine, a na ima yinnu nani i cisso abi mine kisset ba.
ततो नानाजातीया नानावंशीया नानाभाषावादिनो नानादेशीयाश्च बहवो मानवाः सार्द्धदिनत्रयं तयोः कुणपे निरीक्षिष्यन्ते, तयोः कुणपयोः श्मशाने स्थापनं नानुज् नास्यन्ति।
10 Alenge na i sossin in yie ima su liburi libo inin su ubuki, har ma iniza imon filizunu kiti nado mine bara anan liru nin nuu Kutelle naba alele nati anitt alenge na issosin in yie ineo kang.
पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः।
11 Ama kimal nayiri atat nin kagisin nfip nlai unuzu kiti Kutelle ma piru nani ima fitu i yissin nin na bunu mine. Fiu fidya ma kifi alenge na iyene nani.
तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते. अतीव त्रासयुक्ता अभवन्।
12 Ima lanzu liwui li karau unuzu kitene kani ma woru nani, “Fitan idak kika!” Inung ma nin ghanu kitene kani nan nya kuwut, anan nivira mine yita in yenjue.
ततः परं तौ स्वर्गाद् उच्चैरिदं कथयन्तं रवम् अशृणुतां युवां स्थानम् एतद् आरोहतां ततस्तयोः शत्रुषु निरीक्षमाणेषु तौ मेघेन स्वर्गम् आरूढवन्तौ।
13 Nan nya ku birie kone uzullunu nin lirtizu kutyen ikop in likure ba disu. Uzinlinu kutin ba molu anit amui kuzo, ale na iba lau nin lai iba lanzu fiu, a anan ti nlai ye ma lanzu fiu ini Kutelle Ngongong kitene kane.
तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।
14 Uneu nbe kata. Sun uca! Unui un tatte din cinu dadai.
द्वितीयः सन्तापो गतः पश्य तृतीयः सन्तापस्तूर्णम् आगच्छति।
15 Gono kadura kin zore wulsuno kulantung me, tiwui ti karau su uliru nanya in yie, i woro, “Kipin tigo in yie nlawa kipin tigo nCikilari nin Kristi. Ama su tigo har saligang.” (aiōn g165)
अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥ (aiōn g165)
16 Akune akut aba nin nanas ale na iwa sossin natet tigo nbun Kutelle inozo kutien ni timuro mine, indi Kutelle usajada.
अपरम् ईश्वरस्यान्तिके स्वकीयसिंहासनेषूपविष्टाश्चतुर्विंशतिप्राचीना भुवि न्य ण्भूखा भूत्वेश्वरं प्रणम्यावदन्,
17 I woro, “Ti difi nafi liburi libo, Cikilari Kutelle, unan tigo kitene vat, ule na adi, a na awa di, bara na una yiruu akara adia fe umini na cizin tigowe.
हे भूत वर्त्तमानापि भविष्यंश्च परेश्वर। हे सर्व्वशक्तिमन् स्वामिन् वयं ते कुर्म्महे स्तवं। यत् त्वया क्रियते राज्यं गृहीत्वा ते महाबलं।
18 Ti myin wa nana ayi, amma tinana nayi fe toni nda. Kubi nda isu anan kul uwusu kedegen, fe nin ni a anabawa fe ku uduk katwa mine, anit alau, nin na leng na ina lanza fiu lissa fe, umunu anan sali nakara nin na nan nakara. A kubi ndafi umolu alenge na idin molusu anan yie.”
विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो. असौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः|ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥
19 Uhaikali Kutelle kitene kani iwa pun ina ni wa yene usanduki likawali me iwa yene nanya nhaikale. Nkanang nmalizunu, tiwui nin tutuzu kiti nin lirtizi kutyen a udissu natantani gbardang.
अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियमम न्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।

< Uruyan Yuhana 11 >