< Filibiya 1 >

1 Bulus nin Timitawus, acin Kristi Yesu, udu kiti nalenge vat na ina ceo ani ugan nanya Kristi Yesu arika na idin Pilippi, nin nadidya a a Dikons.
पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
2 Na ubolu Kutelle yita nanghinu nin lissosin liman unuzu kiti Kutelle Ucifbit nin Cikilari Yesu Kristi.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मभ्यं प्रसादस्य शान्तेश्च भोगं देयास्तां।
3 Ndin su Kutelle ning ugodo vat kubi ko nan lizino ninghinu.
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्
4 Kolome liri nanyan lira nin bara anunghe vat, nanya liburi libowari asa nta nlira.
यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्
5 Ndin nin godo uzursu mine nanyan liru umang ucizunue udak nene.
युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।
6 Indi nin likara kibinayi kitene nimon ilele, nworu ame ulenge na acizina katwa kacine nanya mine ma lii ubun amalu kani udu lirin Yesu Kristi.
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
7 Ucaun menku nlanza nani kitenen vat mine bara idinin ninghinu nya nayining. Anung vat wadi ninmi nanya bolu Kutelle nin licin ning tutung nin kesu litining a upunu libaun liru umang.
युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतो. अहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।
8 Bara Kutelleri iyizi inba ning, ninworu kolome liri ayedi nyene minu vat nanya kulin nsuu Kristi Yesu.
अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं का ण्क्षामि तदधीश्वरो मम साक्षी विद्यते।
9 Tutung meng din lira mone: nworu usuu mine na kulo gbardang nanyan yiru nin yinnu.
मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा
10 Meng din lira mone bara fe nanse uciro unin fere imon ile na idi icine. Idin bara fenan yita nin kidegen sa kulapi lirin Kirsti.
j नानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,
11 ilenge imone di nani tutung fe nan kulo nin niburi katwa kacine na kadin dasu nanyan Yesu Kristi, udun gongon nin zazunu Kutelle.
ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्व न्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
12 Nene ayedi iyinnin linuana, nworu imon ile na iwasesue, ina nakpin ulinbun katwa in liru umanghere kang.
हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् j नापयितुं कामये. अहं।
13 Udi nani bara tiseleng nin nanya Kristi kogha nayiru mun nanya kowe anan caa nin koyeme unit wang.
अपरम् अहं ख्रीष्टस्य कृते बद्धो. अस्मीति राजपुर्य्याम् अन्यस्थानेषु च सर्व्वेषां निकटे सुस्पष्टम् अभवत्,
14 Tutung gbardang linuana nanya Kristi nase ukpilu bara tiseleng ninghere nin se likaran bellu lire sa fiu.
प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।
15 Amon kidegen ina bellu ubelle Kristi nin shina a nnung, among tutung bara usuu nibinayi nilau mine.
केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति;
16 Alenge na idin bellu Kristi ku nanya suu yirru ina tikikane bara ukessu liru umanghere.
ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति।
17 Ama among din bellu Kristi unuzun sunati nin kpilzun diru kidegen. Inung dinsu idin kpizunu mengku kabun nanya tiseleng ning.
ये च प्रेम्ना घोषयन्ति ते सुसंवादस्य प्रामाण्यकरणे. अहं नियुक्तो. अस्मीति j नात्वा तत् कुर्व्वन्ति।
18 Se inyang? Kolome libau, sa nanya kinu sa kidegen, idin bellu Kristi ku, tutung nanya nilele indi nayi abo! E e, nmasu ayiabo.
किं बहुना? कापट्यात् सरलभावाद् वा भवेत्, येन केनचित् प्रकारेण ख्रीष्टस्य घोषणा भवतीत्यस्मिन् अहम् आनन्दाम्यानन्दिष्यामि च।
19 Bara inyirru ile imone ma dak nin buntu ning. Nani mayitu bara nlira mine nin bunu Ruhun Kristi.
युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि।
20 Bara likaran ceo nayi nighari tutung kidegen na nma lanzu ncin ba. Imone wang manani likara kibinayiari, nafo kolome liri, nin nene wang, idin ceo nayi Kristi se ughatinu nanya kidowo ning, sa nanyan lai sa nkul.
तत्र च ममाका ण्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतो. अहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।
21 Bara usoo nin lai Kristiari, a ukul tutung ulinbunari.
यतो मम जीवनं ख्रीष्टाय मरण न्च लाभाय।
22 Ama adin lissosin nin lai kidowo din maccu niburi nanya katwa ning, nan yirru uyemeri in ma feru ba.
किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न j नायते।
23 Bara vat inodini nin to tiyenje. Idi nin konnayi nworu nnyan diso nin Kristi, urika na ukatin vat ulele!
द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।
24 Tutung inso nanya kidowe macaunu bara anunghe.
किन्तु देहे ममावस्थित्या युष्माकम् अधिकप्रयोजनं।
25 Nene na indinin likara kibinayi kitene nimon ilele, inyirru nwo nma lawu nlii ubun nanghinu vat, bara ulinbun nin nayi abo mine nanya yinnu sa uyene.
अहम् अवस्थास्ये युष्माभिः सर्व्वैः सार्द्धम् अवस्थितिं करिष्ये च तया च विश्वासे युष्माकं वृद्ध्यानन्दौ जनिष्येते तदहं निश्चितं जानामि।
26 Imanin se idi gogon nanyan Kristi Yesu bara meng, imase nani bara uyitu ning nanya mine.
तेन च मत्तो. अर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे।
27 Anun dei minon tilai mine libau longo na ima yenu Kristi ku. Sun nani nwo, ko meng dak inda yenne minu, sa nin sali ninghe, ibata nlanza uyissunu gangan mine nanyan Ruhu urum. Indi nin suu nlanza idi kidowo kirum nfokidowo ligowe nanya yinnu sa uyenun liru umanghe.
यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतो. अहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।
28 Tutung yenje fiu wa daminu bara vat nimon ilenge na anan nivira din sue. Ilele kiti mine kulap nkul minere. Ama kiti mine, kulap ntuccu minere, tutung ilele kiti Kutelleri.
तत् तेषां विनाशस्य लक्षणं युष्माक न्चेश्वरदत्तं परित्राणस्य लक्षणं भविष्यति।
29 Bara kiti mine ina mallu uniminu, bara Kristi, na nwo iyinin nighe cas ba, ama tutung iniu bara ame.
यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशो. अपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,
30 Bara idi nin mayardang marum mane nafo manga na ina yene kiti ning, tutung ilanza ndumun nene.
तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति।

< Filibiya 1 >