< Filibiya 3 >

1 Umalzunu vat linuana, sun liburi libo nanyan Cikilari. Kitininghe nkurun yerten minu ile imone na imon nkonnu litiari ba. Ilenge imone ma ciu minu gegeme.
he bhraatara. h, "se. se vadaami yuuya. m prabhaavaanandata| puna. h punarekasya vaco lekhana. m mama kle"sada. m nahi yu. smadartha nca bhramanaa"saka. m bhavati|
2 Yenjen bara ninau. Yenjen anan katwa kananzanga. Yenjen anan molsu nanit.
yuuya. m kukkurebhya. h saavadhaanaa bhavata du. skarmmakaaribhya. h saavadhaanaa bhavata chinnamuulebhyo lokebhya"sca saavadhaanaa bhavata|
3 Bara arikari ukalzu nacuru mine. Arikere anan sujada nin Ruhu Kutelle. Arikere anan fo nigiri nin Yesu Kristi, alenge na idi nin nayi akone nin katwa kidowo.
vayameva chinnatvaco lokaa yato vayam aatmane"svara. m sevaamahe khrii. s.tena yii"sunaa "slaaghaamahe "sariire. na ca pragalbhataa. m na kurvvaamahe|
4 Nanya nane, meng wang wadi nin nayi akone nin katwa kidowo. Nwa dimun wang gbardang.
kintu "sariire mama pragalbhataayaa. h kaara. na. m vidyate, ka"scid yadi "sariire. na pragalbhataa. m cikiir. sati tarhi tasmaad api mama pragalbhataayaa gurutara. m kaara. na. m vidyate|
5 Iwa kalai kucuru liri lin kutir. Iwa marui nanya kuwunun Israila, nanya likuran Bayamin, Kuyahudawa kidegen nanya na Yahudawa. Kusarin dortun duka, iwa marui ku Farisawa.
yato. aham a. s.tamadivase tvakchedapraapta israayelva. m"siiyo binyaamiinago. s.thiiya ibrikulajaata ibriyo vyavasthaacara. ne phiruu"sii
6 Meng wadin lanzun mang ntizu kilari Kutelle uniu kang. Bara katwa kacine nduka, na nwa dinin tanu ba.
dharmmotsaahakaara. naat samiterupadravakaarii vyavasthaato labhye pu. nye caanindaniiya. h|
7 Ama vat nani inyaghari wadi ukpinu ninghe, nmini na yaun inin imon ihem vat bara Kristi.
kintu mama yadyat labhyam aasiit tat sarvvam aha. m khrii. s.tasyaanurodhaat k. satim amanye|
8 Kidegene, nene ndin batuzu imone vat udiuwari bara katwa kacine in yirun Kristi Yesu Cikilari ninghe. Bara ame nna filing imon vat. Nna yiru inin vat katwa kanangzanghari bara nnan se Kristi ku,
ki ncaadhunaapyaha. m matprabho. h khrii. s.tasya yii"so rj naanasyotk. r.s. tataa. m buddhvaa tat sarvva. m k. sati. m manye|
9 inan seyi nanya me tutung. Na nna se katwa kacine litining bara udortu nduka ba. Nna nase katwa kacine kanga na na kadi nanyan yinnu sa uyenu nin Kristi, katwa kacine ka na kadi kiti Kutelle unuzun yinnu sa uyenu.
yato hetoraha. m yat khrii. s.ta. m labheya vyavasthaato jaata. m svakiiyapu. nya nca na dhaarayan kintu khrii. s.te vi"svasanaat labhya. m yat pu. nyam ii"svare. na vi"svaasa. m d. r.s. tvaa diiyate tadeva dhaarayan yat khrii. s.te vidyeya tadartha. m tasyaanurodhaat sarvve. saa. m k. sati. m sviik. rtya taani sarvvaa. nyavakaraaniva manye|
10 Nengene ndi nin su inyininghe nin likaran fitu me nanya kul a ligowe nanyan niu me. Ndi nin suu nse ukpiliu nanya lissosin ninghe bara ukul me.
yato hetoraha. m khrii. s.ta. m tasya punarutthite rgu. na. m tasya du. hkhaanaa. m bhaagitva nca j naatvaa tasya m. rtyoraak. rti nca g. rhiitvaa
11 nnani men ciro ufitu nnuzu na nan kul.
yena kenacit prakaare. na m. rtaanaa. m punarutthiti. m praaptu. m yate|
12 Na kidegenere nna malu useru ilenge imone ba, sa meng mal se ukulu nimone ba. Ama ndin sho liti nnan kifo ileli imone na mma kifu kitin Kristi Yesu.
mayaa tat sarvvam adhunaa praapi siddhataa vaalambhi tannahi kintu yadartham aha. m khrii. s.tena dhaaritastad dhaarayitu. m dhaavaami|
13 Linuana, na ndin yenju nafo meng liti ninghe nmal kifu imon ba. Ama imon irum duku meng fillo imon ile na imal katu nmini ceo ayi nimon ile na idin bunnning nanya Kristi Yesu.
he bhraatara. h, mayaa tad dhaaritam iti na manyate kintvetadaikamaatra. m vadaami yaani pa"scaat sthitaani taani vism. rtyaaham agrasthitaanyuddi"sya
14 Ndin sho liti udi duru kiti kanga na ndi ninsu nduru nnan se uduk in yicu Kutelle nanyan Kristi Yesu.
puur. nayatnena lak. sya. m prati dhaavan khrii. s.tayii"sunorddhvaat maam aahvayata ii"svaraat jet. rpa. na. m praaptu. m ce. s.te|
15 Vat bite na timal kunju, na ti kpiliza nani. Andi udin kpilizu ugan nbelen nimon imong, Kutelle wang ma dursu fi ining.
asmaaka. m madhye ye siddhaastai. h sarvvaistadeva bhaavyataa. m, yadi ca ka ncana vi. sayam adhi yu. smaakam aparo bhaavo bhavati tarhii"svarastamapi yu. smaaka. m prati prakaa"sayi. syati|
16 Vat nani, vat nimon ile na timal duru ining, na timiin inin nin likara.
kintu vaya. m yadyad avagataa aasmastatraasmaabhireko vidhiraacaritavya ekabhaavai rbhavitavya nca|
17 Piziran iyita nafo meng, linuana, shonon iyizi iyenje gegeme alenge na idin cinju imusun cin ule na anung nase kiti bite.
he bhraatara. h, yuuya. m mamaanugaamino bhavata vaya nca yaad. rgaacara. nasya nidar"sanasvaruupaa bhavaamastaad. rgaacaari. no lokaan aalokayadhva. m|
18 Anit gbardng din cinu nanya nalenge na ndin bellu minu ubelen mine kokome kubi, nene tutung ndin belu minu nin mizin, among din cinu masin nafo idi nivira nin kucan kotunung Kristari.
yato. aneke vipathe caranti te ca khrii. s.tasya kru"sasya "satrava iti puraa mayaa puna. h puna. h kathitam adhunaapi rudataa mayaa kathyate|
19 Imalin mine ukulari. Bara Kutelle mine aburi minere, a tikunan nati mine di nanya ncing mine. Inung din kpilizu ubelen nimon nyii ari.
te. saa. m "se. sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p. rthivyaa nca lagna. m mana. h|
20 Kipin bite di kitene kaneri, kiti kanga na tidin ca nnan tucu ku, Cikilari Yesu Kristi.
kintvasmaaka. m janapada. h svarge vidyate tasmaaccaagami. syanta. m traataara. m prabhu. m yii"sukhrii. s.ta. m vaya. m pratiik. saamahe|
21 Ame ma kpiliu nidowo kutyen bite niso nidowo nanga na ana kye nafo kidowon gongong me, kanga na ina kye nin likara lidyya me anan wunno imon vat udak litime.
sa ca yayaa "saktyaa sarvvaa. nyeva svasya va"siikarttu. m paarayati tayaasmaakam adhama. m "sariira. m ruupaantariik. rtya svakiiyatejomaya"sariirasya samaakaara. m kari. syati|

< Filibiya 3 >