< Filibiya 3 >

1 Umalzunu vat linuana, sun liburi libo nanyan Cikilari. Kitininghe nkurun yerten minu ile imone na imon nkonnu litiari ba. Ilenge imone ma ciu minu gegeme.
hE bhrAtaraH, zESE vadAmi yUyaM prabhAvAnandata| punaH punarEkasya vacO lEkhanaM mama klEzadaM nahi yuSmadarthanjca bhramanAzakaM bhavati|
2 Yenjen bara ninau. Yenjen anan katwa kananzanga. Yenjen anan molsu nanit.
yUyaM kukkurEbhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlEbhyO lOkEbhyazca sAvadhAnA bhavata|
3 Bara arikari ukalzu nacuru mine. Arikere anan sujada nin Ruhu Kutelle. Arikere anan fo nigiri nin Yesu Kristi, alenge na idi nin nayi akone nin katwa kidowo.
vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|
4 Nanya nane, meng wang wadi nin nayi akone nin katwa kidowo. Nwa dimun wang gbardang.
kintu zarIrE mama pragalbhatAyAH kAraNaM vidyatE, kazcid yadi zarIrENa pragalbhatAM cikIrSati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyatE|
5 Iwa kalai kucuru liri lin kutir. Iwa marui nanya kuwunun Israila, nanya likuran Bayamin, Kuyahudawa kidegen nanya na Yahudawa. Kusarin dortun duka, iwa marui ku Farisawa.
yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyO binyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI
6 Meng wadin lanzun mang ntizu kilari Kutelle uniu kang. Bara katwa kacine nduka, na nwa dinin tanu ba.
dharmmOtsAhakAraNAt samitErupadravakArI vyavasthAtO labhyE puNyE cAnindanIyaH|
7 Ama vat nani inyaghari wadi ukpinu ninghe, nmini na yaun inin imon ihem vat bara Kristi.
kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrISTasyAnurOdhAt kSatim amanyE|
8 Kidegene, nene ndin batuzu imone vat udiuwari bara katwa kacine in yirun Kristi Yesu Cikilari ninghe. Bara ame nna filing imon vat. Nna yiru inin vat katwa kanangzanghari bara nnan se Kristi ku,
kinjcAdhunApyahaM matprabhOH khrISTasya yIzO rjnjAnasyOtkRSTatAM buddhvA tat sarvvaM kSatiM manyE|
9 inan seyi nanya me tutung. Na nna se katwa kacine litining bara udortu nduka ba. Nna nase katwa kacine kanga na na kadi nanyan yinnu sa uyenu nin Kristi, katwa kacine ka na kadi kiti Kutelle unuzun yinnu sa uyenu.
yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|
10 Nengene ndi nin su inyininghe nin likaran fitu me nanya kul a ligowe nanyan niu me. Ndi nin suu nse ukpiliu nanya lissosin ninghe bara ukul me.
yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA
11 nnani men ciro ufitu nnuzu na nan kul.
yEna kEnacit prakArENa mRtAnAM punarutthitiM prAptuM yatE|
12 Na kidegenere nna malu useru ilenge imone ba, sa meng mal se ukulu nimone ba. Ama ndin sho liti nnan kifo ileli imone na mma kifu kitin Kristi Yesu.
mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrISTEna dhAritastad dhArayituM dhAvAmi|
13 Linuana, na ndin yenju nafo meng liti ninghe nmal kifu imon ba. Ama imon irum duku meng fillo imon ile na imal katu nmini ceo ayi nimon ile na idin bunnning nanya Kristi Yesu.
hE bhrAtaraH, mayA tad dhAritam iti na manyatE kintvEtadaikamAtraM vadAmi yAni pazcAt sthitAni tAni vismRtyAham agrasthitAnyuddizya
14 Ndin sho liti udi duru kiti kanga na ndi ninsu nduru nnan se uduk in yicu Kutelle nanyan Kristi Yesu.
pUrNayatnEna lakSyaM prati dhAvan khrISTayIzunOrddhvAt mAm Ahvayata IzvarAt jEtRpaNaM prAptuM cESTE|
15 Vat bite na timal kunju, na ti kpiliza nani. Andi udin kpilizu ugan nbelen nimon imong, Kutelle wang ma dursu fi ining.
asmAkaM madhyE yE siddhAstaiH sarvvaistadEva bhAvyatAM, yadi ca kanjcana viSayam adhi yuSmAkam aparO bhAvO bhavati tarhIzvarastamapi yuSmAkaM prati prakAzayiSyati|
16 Vat nani, vat nimon ile na timal duru ining, na timiin inin nin likara.
kintu vayaM yadyad avagatA AsmastatrAsmAbhirEkO vidhirAcaritavya EkabhAvai rbhavitavyanjca|
17 Piziran iyita nafo meng, linuana, shonon iyizi iyenje gegeme alenge na idin cinju imusun cin ule na anung nase kiti bite.
hE bhrAtaraH, yUyaM mamAnugAminO bhavata vayanjca yAdRgAcaraNasya nidarzanasvarUpA bhavAmastAdRgAcAriNO lOkAn AlOkayadhvaM|
18 Anit gbardng din cinu nanya nalenge na ndin bellu minu ubelen mine kokome kubi, nene tutung ndin belu minu nin mizin, among din cinu masin nafo idi nivira nin kucan kotunung Kristari.
yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|
19 Imalin mine ukulari. Bara Kutelle mine aburi minere, a tikunan nati mine di nanya ncing mine. Inung din kpilizu ubelen nimon nyii ari.
tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|
20 Kipin bite di kitene kaneri, kiti kanga na tidin ca nnan tucu ku, Cikilari Yesu Kristi.
kintvasmAkaM janapadaH svargE vidyatE tasmAccAgamiSyantaM trAtAraM prabhuM yIzukhrISTaM vayaM pratIkSAmahE|
21 Ame ma kpiliu nidowo kutyen bite niso nidowo nanga na ana kye nafo kidowon gongong me, kanga na ina kye nin likara lidyya me anan wunno imon vat udak litime.
sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|

< Filibiya 3 >