< Filimon 1 >

1 Bulus kucin Nkristi Yesu, nin Timothy gwana bite ucindu kitin Philimo, gwana nsubit nin adon katawe,
khrISTasya yIzO rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImOnaM
2 Cindukiti ngwana bit kishono bit Abiffia nin du Akiribu kusoja wang nanya katuwa ucindu kitin nlirangafe:
priyAm AppiyAM sahasEnAm ArkhippaM philImOnasya gRhE sthitAM samitinjca prati patraM likhataH|
3 Impip Kutellẹ na uyenu nin lisosin limang me nusu kitin inchif bite nin Chikilari Yesu Kristi so nanya mine.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati zAntim anugrahanjca kriyAstAM|
4 In su Kutellẹ nin nnjah nngai ko nin shi Kutellẹ
prabhuM yIzuM prati sarvvAn pavitralOkAn prati ca tava prEmavizvAsayO rvRttAntaM nizamyAhaM
5 Nndin lanzinu ninghinu nya mine sanlira, ligan na idumung nanya Cikilari Yesu nin yinnu mine sauyenu udu kiti nanit alumai
prArthanAsamayE tava nAmOccArayan nirantaraM mamEzvaraM dhanyaM vadAmi|
6 Nndin nlira ussu katuwa mine nnyan nyinu sa uyenuyits nin likara ulle na udi nanya bite nin Kristi
asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavEt tadaham icchAmi|
7 Bara nnamaluse mang kan, nin nrisu kibinai nanyannsufe, bara nibinai nanit alau nati mang bara fegwana.
hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
8 Bara nani, vat nanin andina likara kibinai nanya Kristi mtifi usu imon illena ubasu
tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaM khrISTEnAtIvOtsukO bhavEyaM tathApi vRddha
9 Vat nani bara usuu nndin suffi usere ukwilizufe meng ulle nwandi. Bulus ndi nawa kilari licin bara Kristi Yesu
idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|
10 Ndifi kucikusu nbekken usau nighe Onisimus ullena ndi ucifme uworu licin nighe.
ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|
11 Barna awa man difi he, ne ne adi imong icine kitife nin mi.
sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati|
12 Ntoghe ame litime ulle na ukwiliz kitife adi kibinai nighe.
tamEvAhaM tava samIpaM prESayAmi, atO madIyaprANasvarUpaH sa tvayAnugRhyatAM|
13 Ulle na uwang cinghe kitikanghe kang bara fewe awa buni, meg ulle na ndi nanya kilari licin Kutellẹ.
susaMvAdasya kRtE zRgkhalabaddhO'haM paricArakamiva taM svasannidhau varttayitum aicchaM|
14 Nan nndin nin nsa nsu imomon sa uyiru ba. Bara katuwa ichinife waso nafo ana tifiku sua uyin nafew
kintu tava saujanyaM yad balEna na bhUtvA svEcchAyAH phalaM bhavEt tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanyE|
15 Umoh uti iwa kosufi ninghe nanya kubi baat bara unan so ninghe sa ligan (aiōnios g166)
kO jAnAti kSaNakAlArthaM tvattastasya vicchEdO'bhavad EtasyAyam abhiprAyO yat tvam anantakAlArthaM taM lapsyasE (aiōnios g166)
16 Na adu kuchin ba akalin kuchi, nafo gwana kinnayi nighere badi nin nanin nanere abadikitife nanya kidoawo nin nanya Nchikilari.
puna rdAsamiva lapsyasE tannahi kintu dAsAt zrESThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tatO'dhikaM priyaM bhrAtaramiva|
17 Assa uyirai nafo udon katawer, serreghe nafo meng,
atO hEtO ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|
18 Assa anitifi umon utanu nmomon ana lifi ure pizira usere kining
tEna yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyatE vA tarhi tat mamEti viditvA gaNaya|
19 Meng, Bulu, nnyertine nin na chara nin; nba kuturnufik, men bellinfi ndi dortufi ure nlaifeba.
ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nEcchAmi|
20 Eh, gwana, nase liburi liboo nanya Ciliari nse unanku kibinai nanya Kristi,
bhO bhrAtaH, prabhOH kRtE mama vAnjchAM pUraya khrISTasya kRtE mama prANAn ApyAyaya|
21 Uyinnu nin nnonku litifer udortu lirufe ntah unere nndin nyiru ubasu gbardang ukata nimon ubellu nighe.
tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi|
22 Assault uso naninkelei kuti namara, bara ndi ncisu kibinai nanyan nliran ima yinnu ndak kitife.
tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|
23 Apafras udon licin nanya Kristi Yesu din lisuu fi
khrISTasya yIzAH kRtE mayA saha bandiripAphrA
24 Nanere wang Marku, Aristaku, Demas Luka, adon katwa ning.
mama sahakAriNO mArka AriSTArkhO dImA lUkazca tvAM namaskAraM vEdayanti|
25 Na ubollu Nchikilari bite Yesu Kristi so nin infip mine uso nani.
asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAkam AtmanA saha bhUyAt| AmEn|

< Filimon 1 >