< Matiyu 8 >

1 Na Yisa nto; o kitene likup, ligozi gbardang dofine.
yadaa sa parvvataad avaarohat tadaa bahavo maanavaastatpa"scaad vavraju. h|
2 Umon, ame ukuturu da kitime, atumuno mbun me, aworo, “Cikilari andi uyinna, uwasa utayi nso lau.”
eka. h ku. s.thavaan aagatya ta. m pra. namya babhaa. se, he prabho, yadi bhavaan sa. mmanyate, tarhi maa. m niraamaya. m karttu. m "saknoti|
3 Yisa nakpa ucara me a dudoghe aworo, “Meng yinna. Ta lau.” Na nin nmolu kubi ba atinna a weseghe ata lau nin tikuturu me.
tato yii"su. h kara. m prasaaryya tasyaa"nga. m sp. r"san vyaajahaara, sammanye. aha. m tva. m niraamayo bhava; tena sa tatk. sa. naat ku. s.thenaamoci|
4 Yisa woroghe, “Yene yenje uwa bellin umon imomon, can libaufe, udurso litife kitin pirist nin nni nimon ule na udukan Musa na bellin, bara uni ngodiya kitime.
tato yii"susta. m jagaada, avadhehi kathaametaa. m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi. m gatvaa svaatmaana. m dar"saya manujebhyo nijaniraamayatva. m pramaa. nayitu. m muusaaniruupita. m dravyam uts. rja ca|
5 Na Yisa npira nanyan Kaparnahum, nkon kusoja kudia nroma, da kitime ada tiringhe,
tadanantara. m yii"sunaa kapharnaahuumnaamani nagare pravi. s.te ka"scit "satasenaapatistatsamiipam aagatya viniiya babhaa. se,
6 aworoghe, “Cikilari, kucin nighe non nanya kilari nin nkonun nriu nagbergenu, adi nanyan nlanzu npazaza kang.”
he prabho, madiiya eko daasa. h pak. saaghaatavyaadhinaa bh. r"sa. m vyathita. h, satu "sayaniiya aaste|
7 Yisa bellinghe, “Meng ba dak nda shin ninghe.”
tadaanii. m yii"sustasmai kathitavaan, aha. m gatvaa ta. m niraamaya. m kari. syaami|
8 Ame udia nasoja kawaghe aworo, “Cikilari, na meng mabtin fe da piru nanya kilari nig ba, bara nani belle ligbulang cas kucineghe ba shinu.
tata. h sa "satasenaapati. h pratyavadat, he prabho, bhavaan yat mama gehamadhya. m yaati tadyogyabhaajana. m naahamasmi; vaa"nmaatram aadi"satu, tenaiva mama daaso niraamayo bhavi. syati|
9 Bara meng wang unitari ulle na nsosin kuteet likara, nmini dinin na soja alle na idi kadas nigh, assa nworo nlenge, 'Can,' ame nsa anya, nin kiti nmong tutun nworoghe, 'Da,' ame asa ada, nin kucin nigh, 'Su nenenghe,' asa asu inin.”
yato mayi paranidhne. api mama nide"sava"syaa. h kati kati senaa. h santi, tata ekasmin yaahiityukte sa yaati, tadanyasmin ehiityukte sa aayaati, tathaa mama nijadaase karmmaitat kurvvityukte sa tat karoti|
10 Na Yisa nlanza nani, asu umamaki anin belle alenge na idi ligowe nanghe, “Kidegen ndin bellu munu, nin nanyan Iseraila, na nse umon na adinin nimus nle uyinnu sa uyene gbardang nani ba.
tadaanii. m yii"sustasyaitat vaco ni"samya vismayaapanno. abhuut; nijapa"scaadgaamino maanavaan avocca, yu. smaan tathya. m vacmi, israayeliiyalokaanaa. m madhye. api naitaad. r"so vi"svaaso mayaa praapta. h|
11 Ndin bellu minu, anit gbardang ba dak unuzu gabar nin yamma, iba da so ili kutebul nin Ibrahim, isheku a yakubu nanya kilari tigo kitene kani.
anyaccaaha. m yu. smaan vadaami, bahava. h puurvvasyaa. h pa"scimaayaa"sca di"sa aagatya ibraahiimaa ishaakaa yaakuubaa ca saakam militvaa samupavek. syanti;
12 Bara inug, nono tigowe iba turnu nani nanya nsirti midiya, kiti kanga na kuculu ba yitu ku nin nyaku nayini.”
kintu yatra sthaane rodanadantaghar. sa. ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik. sesyante|
13 Yisa belle udia nasoja, “Can! Nafo na uyinna uba di so nani, iba sufi.” Kucin me tunna ku shine ndedei kube.
tata. h para. m yii"susta. m "satasenaapati. m jagaada, yaahi, tava pratiityanusaarato ma"ngala. m bhuuyaat; tadaa tasminneva da. n.de tadiiyadaaso niraamayo babhuuva|
14 Kubi na Yisa wa piru kilarin Bitrus, ayene kumara Bitrus kuwane, annon nin nkonu.
anantara. m yii"su. h pitarasya gehamupasthaaya jvare. na pii. ditaa. m "sayaniiyasthitaa. m tasya "sva"sruu. m viik. saa ncakre|
15 Yisa dudo ucarame, atinna ashino. Na afita asughe uhidima.
tatastena tasyaa. h karasya sp. r.s. tatavaat jvarastaa. m tatyaaja, tadaa saa samutthaaya taan si. seve|
16 Na kuleleng nda, anite da nin nale na agbergenu na rizu nani kitin Yisa anutuzuno agbergenue nin ligbulang nliru, ashino nin na nan tikonu vat.
anantara. m sandhyaayaa. m satyaa. m bahu"so bhuutagrastamanujaan tasya samiipam aaninyu. h sa ca vaakyena bhuutaan tyaajayaamaasa, sarvvaprakaarapii. ditajanaa. m"sca niraamayaan cakaara;
17 Nanere iwa kullu ule imon na iwan mo bellu kiti nnan liru nin nnu Kutelle Ishaya, nworu, “Ame litime na yaun tikonu bite nin ticuta.”
tasmaat, sarvvaa durbbalataasmaaka. m tenaiva paridhaaritaa| asmaaka. m sakala. m vyaadhi. m saeva sa. mg. rhiitavaan| yadetadvacana. m yi"sayiyabhavi. syadvaadinoktamaasiit, tattadaa saphalamabhavat|
18 Nene na Yesu nyene ligozi nkilinghe, ana uduka isun koni kusari kurawan Galili.
anantara. m yii"su"scaturdik. su jananivaha. m vilokya ta. tinyaa. h paara. m yaatu. m "si. syaan aadide"sa|
19 Nani umong unan ninyerte da kitime aworo, “Unan durrsuzu meng ba dofinfi vat kika na uba du.”
tadaaniim eka upaadhyaaya aagatya kathitavaan, he guro, bhavaan yatra yaasyati tatraahamapi bhavata. h pa"scaad yaasyaami|
20 Yesu woroghe, “Ninyanyawa dinin ti mine, anyin yita nin tido mine, amma na gono nnit dinin kiti ka na aba nonku litime ku ba.”
tato yii"su rjagaada, kro. s.tu. h sthaatu. m sthaana. m vidyate, vihaayaso viha"ngamaanaa. m nii. daani ca santi; kintu manu. syaputrasya "sira. h sthaapayitu. m sthaana. m na vidyate|
21 Umong nanya nono katuwa me bellinghe, “Cikilari, yinna menku ntu ndo ndi kasu ucif nighe.”
anantaram apara eka. h "si. syasta. m babhaa. se, he prabho, prathamato mama pitara. m "sma"saane nidhaatu. m gamanaartha. m maam anumanyasva|
22 Bara nani Yisa woroghe, “Dofini anan nkul kasu atimine anar nkul.”
tato yii"suruktavaan m. rtaa m. rtaan "sma"saane nidadhatu, tva. m mama pa"scaad aagaccha|
23 Na Yesu npira uzirgi, nono katuwa me dofinghhe udu nanye.
anantara. m tasmin naavamaaruu. dhe tasya "si. syaastatpa"scaat jagmu. h|
24 Itunna, kikane kuwut nin funu nuzu kitene kurawan fibarakh nmyin tursu uzirge, ame Yisa yita nmoro.
pa"scaat saagarasya madhya. m te. su gate. su taad. r"sa. h prabalo jha nbh"sanila udati. s.that, yena mahaatara"nga utthaaya tara. ni. m chaaditavaan, kintu sa nidrita aasiit|
25 Inun nono katuwa da kitime ida fiyaghe, iworo, “Su utucu bite Cikilari; arike ba kuzu!”
tadaa "si. syaa aagatya tasya nidraabha"nga. m k. rtvaa kathayaamaasu. h, he prabho, vaya. m mriyaamahe, bhavaan asmaaka. m praa. naan rak. satu|
26 Yesu woro nani, “Inyari nta idin lanzu fiu, idinin nyinu sa uyenu cingligha?” Afita akpada ufune nin kurawe. Kite tinna ki so tik. Inug anite su umamaki iworo, “Imusi nyapin unitari, ulle ufunu nin kurawa din dortu uliru me?”
tadaa sa taan uktavaan, he alpavi"svaasino yuuya. m kuto vibhiitha? tata. h sa utthaaya vaata. m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|
27 Anite su umamaki, inin woro, “Uyapin unitari ulele har tifinu nin kuli din latizighe?”
apara. m manujaa vismaya. m vilokya kathayaamaasu. h, aho vaatasaritpatii asya kimaaj naagraahi. nau? kiid. r"so. aya. m maanava. h|
28 Na Yesu nda nkon kusari nmyin Garasinawa, anit anwaba alle na agbergenu din cinnu ninghinu zuroghe, asa i wa nuzu nanya nisek idin nin magunta, na umon unan cin wansa akata libau lole ba.
anantara. m sa paara. m gatvaa gideriiyade"sam upasthitavaan; tadaa dvau bhuutagrastamanujau "sma"saanasthaanaad bahi rbhuutvaa ta. m saak. saat k. rtavantau, taavetaad. r"sau praca. n.daavaastaa. m yat tena sthaanena kopi yaatu. m naa"saknot|
29 Itunna isu kuculu iworo, “Iyaghari tidumun na tiba su ninfi, gono Kutelle? fe nda kikanere unan tanari tinoo kamin kube na ina jeowa?”
taavucai. h kathayaamaasatu. h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo. h ka. h sambandha. h? niruupitakaalaat praageva kimaavaabhyaa. m yaatanaa. m daatum atraagatosi?
30 Nene Ligo naladii wandi kikane kileo, na iwa di pit kitimine ba.
tadaanii. m taabhyaa. m ki ncid duure varaahaa. naam eko mahaavrajo. acarat|
31 Inug agbergenue foghe acara iworo, “Assa unutuno nari, ta nari tipiru ligo naledu ane.”
tato bhuutau tau tasyaantike viniiya kathayaamaasatu. h, yadyaavaa. m tyaajayasi, tarhi varaahaa. naa. m madhyevrajam aavaa. m preraya|
32 Yesu belle nani “Can!” Inug agbergenue nuzu idi piru nanya naladue, itunna vat ligowe putu likup udu nanya kurawa inane nanya nmyen.
tadaa yii"suravadat yaata. m, anantara. m tau yadaa manujau vihaaya varaahaan aa"sritavantau, tadaa te sarvve varaahaa uccasthaanaat mahaajavena dhaavanta. h saagariiyatoye majjanto mamru. h|
33 Inug anite alle na idin ndortu nalade ico udu nanya kipin, idi bellin vat nimone, umunu imon na ise alle na agbergenue din cinu ninghinu.
tato varaaharak. sakaa. h palaayamaanaa madhyenagara. m tau bhuutagrastau prati yadyad agha. tata, taa. h sarvvavaarttaa avadan|
34 Itunna vat kagbire nuzu udii zuru nan Yisa. Na iyene ghe, ifoghe acara asun kagbir mine.
tato naagarikaa. h sarvve manujaa yii"su. m saak. saat karttu. m bahiraayaataa. h ta nca vilokya praarthayaa ncakrire bhavaan asmaaka. m siimaato yaatu|

< Matiyu 8 >