< Matiyu 7 >

1 Na uwa sharanta ba, iba sharanta fi.
yathaa yuuya. m do. siik. rtaa na bhavatha, tatk. rte. anya. m do. si. na. m maa kuruta|
2 Nin sharaa ule na usuu, iba suu fi. Tutung kuyangi koo na uguro mung, iba guru fi mung.
yato yaad. r"sena do. se. na yuuya. m paraan do. si. na. h kurutha, taad. r"sena do. se. na yuuyamapi do. siik. rtaa bhavi. syatha, anya nca yena parimaa. nena yu. smaabhi. h parimiiyate, tenaiva parimaa. nena yu. smatk. rte parimaayi. syate|
3 In yan ghari taa uyene kamong na ka di liyizin gbana fine, na uyene ku kunti kuca nya liyizi fe ba?
apara nca nijanayane yaa naasaa vidyate, taam anaalocya tava sahajasya locane yat t. r.nam aaste, tadeva kuto viik. sase?
4 In yiziyari uba bellu gbana fine, 'Nan kala kamong nya liyizi fe,' a fee nin kukunti kuca nya liyizife?
tava nijalocane naasaayaa. m vidyamaanaayaa. m, he bhraata. h, tava nayanaat t. r.na. m bahi. syartu. m anujaaniihi, kathaametaa. m nijasahajaaya katha. m kathayitu. m "sakno. si?
5 Anun anan kinuu! Kalan ku kunti ku ce nya niyizi mine, iba nin yenu kanang kamong ne nya niyizin gbana mine.
he kapa. tin, aadau nijanayanaat naasaa. m bahi. skuru tato nijad. r.s. tau suprasannaayaa. m tava bhraat. r rlocanaat t. r.na. m bahi. skartu. m "sak. syasi|
6 Na uwa ni nanau imon ilau ba, tutung na uwa tuu imon i cine nbun ninau ba, mboti iba patilu inin gitiring ikifizing fi.
anya nca saarameyebhya. h pavitravastuuni maa vitarata, varaahaa. naa. m samak. sa nca muktaa maa nik. sipata; nik. sepa. naat te taa. h sarvvaa. h padai rdalayi. syanti, paraav. rtya yu. smaanapi vidaarayi. syanti|
7 Tirino, Iba nifi piziran umase. Reu kibulung ghe iba punfi mung.
yaacadhva. m tato yu. smabhya. m daayi. syate; m. rgayadhva. m tata udde"sa. m lapsyadhve; dvaaram aahata, tato yu. smatk. rte mukta. m bhavi. syati|
8 Ko uyeme utirinu unit din sessu, unan pizu re din sessu, unan fo nibulung ghe iba puun ghe mu.
yasmaad yena yaacyate, tena labhyate; yena m. rgyate tenodde"sa. h praapyate; yena ca dvaaram aahanyate, tatk. rte dvaara. m mocyate|
9 Sa ghari nya mine na usa ne nwatiring ghe kugirin borodi ayira litala a nakpa ghe?
aatmajena puupe praarthite tasmai paa. saa. na. m vi"sraa. nayati,
10 Sa awa tiring ghe fiboo, a nakpo ghe fiyii?
miine yaacite ca tasmai bhujaga. m vitarati, etaad. r"sa. h pitaa yu. smaaka. m madhye ka aaste?
11 Bar nani andi anun anan nibinei ni nanzang yiru unin nono mine imon icine, inyizyari ucif mine na adi kitene kani yiru uni nimon ki ne udu kiti na le na itirng ghe?
tasmaad yuuyam abhadraa. h santo. api yadi nijabaalakebhya uttama. m dravya. m daatu. m jaaniitha, tarhi yu. smaaka. m svargastha. h pitaa sviiyayaacakebhya. h kimuttamaani vastuuni na daasyati?
12 Bara nani vat ni le imon na udinin su anit suu fi, fe wan suu nani mung, uduka re une nin anabawa.
yuu. smaan pratiitare. saa. m yaad. r"so vyavahaaro yu. smaaka. m priya. h, yuuya. m taan prati taad. r"saaneva vyavahaaraan vidhatta; yasmaad vyavasthaabhavi. syadvaadinaa. m vacanaanaam iti saaram|
13 Pira nya kibulun kishuute, libau di pash na li din wunu anit udu ukul, anit gbardang din cinu nyan nye.
sa"nkiir. nadvaare. na pravi"sata; yato narakagamanaaya yad dvaara. m tad vistiir. na. m yacca vartma tad b. rhat tena bahava. h pravi"santi|
14 Kibulung ghe di shuut, tutung libau we wan di shut na li din wunu anit udu ulai, anit cing lin aghari din se lining.
apara. m svargagamanaaya yad dvaara. m tat kiid. rk sa. mkiir. na. m| yacca vartma tat kiid. rg durgamam| tadudde. s.taara. h kiyanto. alpaa. h|
15 Sung seng nin nan kadura kinuu, ale na idin dasu minu nin nakpa nakam, nya mine ninyinyowari.
apara nca ye janaa me. save"sena yu. smaaka. m samiipam aagacchanti, kintvantardurantaa v. rkaa etaad. r"sebhyo bhavi. syadvaadibhya. h saavadhaanaa bhavata, yuuya. m phalena taan paricetu. m "saknutha|
16 Nya kumat mine iba yinnu nani, sa anit din kolu ulemu na ca kumart kushari, sa idin kolu kumal kupul kumart?
manujaa. h ki. m ka. n.takino v. rk. saad draak. saaphalaani "s. rgaalakolita"sca u. dumbaraphalaani "saatayanti?
17 Nanere, vat kuca kucine din macu kumat ku cine, kuca ku nanzang, maca kumal kunanzang.
tadvad uttama eva paadapa uttamaphalaani janayati, adhamapaadapaevaadhamaphalaani janayati|
18 Na kuca kucine din macu kuman kunan zang ba, sa kuca kunanzang ko na kudin macu nono nicine ba.
kintuuttamapaadapa. h kadaapyadhamaphalaani janayitu. m na "saknoti, tathaadhamopi paadapa uttamaphalaani janayitu. m na "saknoti|
19 Vat ku ca koo naku mara nono ni cine ba asa ikiwe kuning itoo nyan la.
apara. m ye ye paadapaa adhamaphalaani janayanti, te k. rttaa vahnau k. sipyante|
20 Bari nani kiti kumat mine re uba yinnu nani.
ataeva yuuya. m phalena taan parice. syatha|
21 Na vat ghari na adin yicci, 'Cikilari, Cikilari,' b apiru nya kilari Kutelle ba, sei ule cas na adin suu unufin Cif nighe na adi.
ye janaa maa. m prabhu. m vadanti, te sarvve svargaraajya. m pravek. syanti tanna, kintu yo maanavo mama svargasthasya pituri. s.ta. m karmma karoti sa eva pravek. syati|
22 Anit gbardang ba belli nloli lirre, 'Cikilari, Cikilari, na tiwa suu anabci nin lisafe ba, nin lisafe tinutuzuno agber genu, nin lisafe ti suu imon zikikya?'
tad dine bahavo maa. m vadi. syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi. syadvaakya. m na vyaah. rta. m? tava naamnaa bhuutaa. h ki. m na tyaajitaa. h? tava naamnaa ki. m naanaadbhutaani karmmaa. ni na k. rtaani?
23 Mba nin bellu nani kanang, 'Nan ina yiru minu ba! Nyan ku poo nin, anun anan kataa kananzang!'
tadaaha. m vadi. syaami, he kukarmmakaari. no yu. smaan aha. m na vedmi, yuuya. m matsamiipaad duuriibhavata|
24 Bar nani, vat nle na alanza tigbulang ni ghe asuu kataa mung ma soo nofo unit ujingjing une na ake kilari me kitene kuparang.
ya. h ka"scit mamaitaa. h kathaa. h "srutvaa paalayati, sa paa. saa. nopari g. rhanirmmaatraa j naaninaa saha mayopamiiyate|
25 Na ijuu uwuru, mmen ncung daa, ufunu udya wufu ufo kilare, vat nane na ki deu ba, bara na iwa ke kining kitene kuparang
yato v. r.s. tau satyaam aaplaava aagate vaayau vaate ca te. su tadgeha. m lagne. su paa. saa. nopari tasya bhittestanna patati
26 Vat ule na alanza tigbulan nin amini nari usuu kataa mung ba masinu unit ulanlang une na akee kilari kitene licin cing.
kintu ya. h ka"scit mamaitaa. h kathaa. h "srutvaa na paalayati sa saikate gehanirmmaatraa. aj naaninaa upamiiyate|
27 Uuwuree juu, mmeng cung daa, ufunu daa ureu kilare ki deu. Udeu we wa di gbardang.
yato jalav. r.s. tau satyaam aaplaava aagate pavane vaate ca tai rg. rhe samaaghaate tat patati tatpatana. m mahad bhavati|
28 Uda duru kubi koo na Yesu wa malu ubelu na gbulan alele, ligozin na nite, umamaki kifo anii nin dursusu me.
yii"sunaite. su vaakye. su samaapite. su maanavaastadiiyopade"sam aa"scaryya. m menire|
29 Bar na awa dursuzo nani nofo ule na adi nin na kara, na nofo anan ni nyert mine ba.
yasmaat sa upaadhyaayaa iva taan nopadide"sa kintu samarthapuru. saiva samupadide"sa|

< Matiyu 7 >