< Matiyu 7 >

1 Na uwa sharanta ba, iba sharanta fi.
yathā yūyaṁ doṣīkṛtā na bhavatha, tatkṛte'nyaṁ doṣiṇaṁ mā kuruta|
2 Nin sharaa ule na usuu, iba suu fi. Tutung kuyangi koo na uguro mung, iba guru fi mung.
yato yādṛśena doṣeṇa yūyaṁ parān doṣiṇaḥ kurutha, tādṛśena doṣeṇa yūyamapi doṣīkṛtā bhaviṣyatha, anyañca yena parimāṇena yuṣmābhiḥ parimīyate, tenaiva parimāṇena yuṣmatkṛte parimāyiṣyate|
3 In yan ghari taa uyene kamong na ka di liyizin gbana fine, na uyene ku kunti kuca nya liyizi fe ba?
aparañca nijanayane yā nāsā vidyate, tām anālocya tava sahajasya locane yat tṛṇam āste, tadeva kuto vīkṣase?
4 In yiziyari uba bellu gbana fine, 'Nan kala kamong nya liyizi fe,' a fee nin kukunti kuca nya liyizife?
tava nijalocane nāsāyāṁ vidyamānāyāṁ, he bhrātaḥ, tava nayanāt tṛṇaṁ bahiṣyartuṁ anujānīhi, kathāmetāṁ nijasahajāya kathaṁ kathayituṁ śaknoṣi?
5 Anun anan kinuu! Kalan ku kunti ku ce nya niyizi mine, iba nin yenu kanang kamong ne nya niyizin gbana mine.
he kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tato nijadṛṣṭau suprasannāyāṁ tava bhrātṛ rlocanāt tṛṇaṁ bahiṣkartuṁ śakṣyasi|
6 Na uwa ni nanau imon ilau ba, tutung na uwa tuu imon i cine nbun ninau ba, mboti iba patilu inin gitiring ikifizing fi.
anyañca sārameyebhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣepaṇāt te tāḥ sarvvāḥ padai rdalayiṣyanti, parāvṛtya yuṣmānapi vidārayiṣyanti|
7 Tirino, Iba nifi piziran umase. Reu kibulung ghe iba punfi mung.
yācadhvaṁ tato yuṣmabhyaṁ dāyiṣyate; mṛgayadhvaṁ tata uddeśaṁ lapsyadhve; dvāram āhata, tato yuṣmatkṛte muktaṁ bhaviṣyati|
8 Ko uyeme utirinu unit din sessu, unan pizu re din sessu, unan fo nibulung ghe iba puun ghe mu.
yasmād yena yācyate, tena labhyate; yena mṛgyate tenoddeśaḥ prāpyate; yena ca dvāram āhanyate, tatkṛte dvāraṁ mocyate|
9 Sa ghari nya mine na usa ne nwatiring ghe kugirin borodi ayira litala a nakpa ghe?
ātmajena pūpe prārthite tasmai pāṣāṇaṁ viśrāṇayati,
10 Sa awa tiring ghe fiboo, a nakpo ghe fiyii?
mīne yācite ca tasmai bhujagaṁ vitarati, etādṛśaḥ pitā yuṣmākaṁ madhye ka āste?
11 Bar nani andi anun anan nibinei ni nanzang yiru unin nono mine imon icine, inyizyari ucif mine na adi kitene kani yiru uni nimon ki ne udu kiti na le na itirng ghe?
tasmād yūyam abhadrāḥ santo'pi yadi nijabālakebhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakebhyaḥ kimuttamāni vastūni na dāsyati?
12 Bara nani vat ni le imon na udinin su anit suu fi, fe wan suu nani mung, uduka re une nin anabawa.
yūṣmān pratītareṣāṁ yādṛśo vyavahāro yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādṛśāneva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|
13 Pira nya kibulun kishuute, libau di pash na li din wunu anit udu ukul, anit gbardang din cinu nyan nye.
saṅkīrṇadvāreṇa praviśata; yato narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad bṛhat tena bahavaḥ praviśanti|
14 Kibulung ghe di shuut, tutung libau we wan di shut na li din wunu anit udu ulai, anit cing lin aghari din se lining.
aparaṁ svargagamanāya yad dvāraṁ tat kīdṛk saṁkīrṇaṁ| yacca vartma tat kīdṛg durgamam| taduddeṣṭāraḥ kiyanto'lpāḥ|
15 Sung seng nin nan kadura kinuu, ale na idin dasu minu nin nakpa nakam, nya mine ninyinyowari.
aparañca ye janā meṣaveśena yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vṛkā etādṛśebhyo bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalena tān paricetuṁ śaknutha|
16 Nya kumat mine iba yinnu nani, sa anit din kolu ulemu na ca kumart kushari, sa idin kolu kumal kupul kumart?
manujāḥ kiṁ kaṇṭakino vṛkṣād drākṣāphalāni śṛgālakolitaśca uḍumbaraphalāni śātayanti?
17 Nanere, vat kuca kucine din macu kumat ku cine, kuca ku nanzang, maca kumal kunanzang.
tadvad uttama eva pādapa uttamaphalāni janayati, adhamapādapaevādhamaphalāni janayati|
18 Na kuca kucine din macu kuman kunan zang ba, sa kuca kunanzang ko na kudin macu nono nicine ba.
kintūttamapādapaḥ kadāpyadhamaphalāni janayituṁ na śaknoti, tathādhamopi pādapa uttamaphalāni janayituṁ na śaknoti|
19 Vat ku ca koo naku mara nono ni cine ba asa ikiwe kuning itoo nyan la.
aparaṁ ye ye pādapā adhamaphalāni janayanti, te kṛttā vahnau kṣipyante|
20 Bari nani kiti kumat mine re uba yinnu nani.
ataeva yūyaṁ phalena tān pariceṣyatha|
21 Na vat ghari na adin yicci, 'Cikilari, Cikilari,' b apiru nya kilari Kutelle ba, sei ule cas na adin suu unufin Cif nighe na adi.
ye janā māṁ prabhuṁ vadanti, te sarvve svargarājyaṁ pravekṣyanti tanna, kintu yo mānavo mama svargasthasya pituriṣṭaṁ karmma karoti sa eva pravekṣyati|
22 Anit gbardang ba belli nloli lirre, 'Cikilari, Cikilari, na tiwa suu anabci nin lisafe ba, nin lisafe tinutuzuno agber genu, nin lisafe ti suu imon zikikya?'
tad dine bahavo māṁ vadiṣyanti, he prabho he prabho, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhṛtaṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kṛtāni?
23 Mba nin bellu nani kanang, 'Nan ina yiru minu ba! Nyan ku poo nin, anun anan kataa kananzang!'
tadāhaṁ vadiṣyāmi, he kukarmmakāriṇo yuṣmān ahaṁ na vedmi, yūyaṁ matsamīpād dūrībhavata|
24 Bar nani, vat nle na alanza tigbulang ni ghe asuu kataa mung ma soo nofo unit ujingjing une na ake kilari me kitene kuparang.
yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇopari gṛhanirmmātrā jñāninā saha mayopamīyate|
25 Na ijuu uwuru, mmen ncung daa, ufunu udya wufu ufo kilare, vat nane na ki deu ba, bara na iwa ke kining kitene kuparang
yato vṛṣṭau satyām āplāva āgate vāyau vāte ca teṣu tadgehaṁ lagneṣu pāṣāṇopari tasya bhittestanna patati
26 Vat ule na alanza tigbulan nin amini nari usuu kataa mung ba masinu unit ulanlang une na akee kilari kitene licin cing.
kintu yaḥ kaścit mamaitāḥ kathāḥ śrutvā na pālayati sa saikate gehanirmmātrā 'jñāninā upamīyate|
27 Uuwuree juu, mmeng cung daa, ufunu daa ureu kilare ki deu. Udeu we wa di gbardang.
yato jalavṛṣṭau satyām āplāva āgate pavane vāte ca tai rgṛhe samāghāte tat patati tatpatanaṁ mahad bhavati|
28 Uda duru kubi koo na Yesu wa malu ubelu na gbulan alele, ligozin na nite, umamaki kifo anii nin dursusu me.
yīśunaiteṣu vākyeṣu samāpiteṣu mānavāstadīyopadeśam āścaryyaṁ menire|
29 Bar na awa dursuzo nani nofo ule na adi nin na kara, na nofo anan ni nyert mine ba.
yasmāt sa upādhyāyā iva tān nopadideśa kintu samarthapuruṣa̮iva samupadideśa|

< Matiyu 7 >