< Matiyu 6 >

1 Yiran seng bara iwa su katwa kacine mine bara uyenju niyizi nanit asirne, iwa su nani na ima se uduk kitin Ciff mine na adi kitene kani ba.
saavadhaanaa bhavata, manujaan dar"sayitu. m te. saa. m gocare dharmmakarmma maa kuruta, tathaa k. rte yu. smaaka. m svargasthapitu. h sakaa"saat ki ncana phala. m na praapsyatha|
2 Asa ima fillu unit imon, na iwa fo kulantun nbun mine nafo na anan liya kiti din suzu nanya tibau a nilarin lira ba, bara inan se liru nanit asirne. Kidegen ndin bellu minu, imal seru uduk mine.
tva. m yadaa dadaasi tadaa kapa. tino janaa yathaa manujebhya. h pra"sa. msaa. m praaptu. m bhajanabhavane raajamaarge ca tuurii. m vaadayanti, tathaa maa kuri, aha. m tubhya. m yathaartha. m kathayaami, te svakaaya. m phalam alabhanta|
3 Ama andi uma fillu, na uwa yinni ucara ugule fe yinnin imon irika na udin sue ba,
kintu tva. m yadaa dadaasi, tadaa nijadak. si. nakaro yat karoti, tad vaamakara. m maa j naapaya|
4 Asa uta nani, ufillu fe mayitu nanyan nyeshinu, Ucif fe tutung na adin yenju nanya liyeshighe manifi uduk.
tena tava daana. m gupta. m bhavi. syati yastu tava pitaa guptadar"sii, sa prakaa"sya tubhya. m phala. m daasyati|
5 Tutung andi ima ti nlira, na iwa su nafo anan liya kiti ba, bara inung dinin su iyisizin nanya nati nlira nin ngau libau, anit nan yenje nani. Kidegen ndin bellu minu, inung mal seru uduk mine.
apara. m yadaa praarthayase, tadaa kapa. tinaiva maa kuru, yasmaat te bhajanabhavane raajamaargasya ko. ne ti. s.thanto lokaan dar"sayanta. h praarthayitu. m priiyante; aha. m yu. smaan tathya. m vadaami, te svakiiyaphala. m praapnuvan|
6 Anung andi ima ti nlira, piran nanya npiit natii mine. Tursun nibulung mine, inin ti nlira udu kitin Cif mine ulenge na adin yenju nanya liyeshin. Ame tutung Ucif mine na adin yenju nya liyeshine ma timinu uduk.
tasmaat praarthanaakaale antaraagaara. m pravi"sya dvaara. m rudvvaa gupta. m pa"syatastava pitu. h samiipe praarthayasva; tena tava ya. h pitaa guptadar"sii, sa prakaa"sya tubhya. m phala. m daasyati
7 Tutung andi ima ti nlira, na iwa lawan kpilzu nliru urume tibatiba nafo alumai ba, bara inung din yenju nafo ngbardang liru minere mati ilanza nani.
apara. m praarthanaakaale devapuujakaaiva mudhaa punarukti. m maa kuru, yasmaat te bodhante, bahuvaara. m kathaayaa. m kathitaayaa. m te. saa. m praarthanaa graahi. syate|
8 Bara nani yenjen iwa yita nafo inughe, bara Ucif mine yiru vat nimon irika na idi nin suwe a na isa tiringhe ba.
yuuya. m te. saamiva maa kuruta, yasmaat yu. smaaka. m yad yat prayojana. m yaacanaata. h praageva yu. smaaka. m pitaa tat jaanaati|
9 Bara nani, tan nlira nafo nenge: 'Ucif bit nanya kitene kani, kusu lissafe.
ataeva yuuyama iid. rk praarthayadhva. m, he asmaaka. m svargasthapita. h, tava naama puujya. m bhavatu|
10 Na tigofe dak, na isu imon nayife nyii nafo na idin sue kitene kani.
tava raajatva. m bhavatu; tavecchaa svarge yathaa tathaiva medinyaamapi saphalaa bhavatu|
11 Nanari kitimone imonli liyirin.
asmaaka. m prayojaniiyam aahaaram adya dehi|
12 Kala nari tire bite, nafo na arike wang din kalzu na lenge na tidin dortu nani tire.
vaya. m yathaa nijaaparaadhina. h k. samaamahe, tathaivaasmaakam aparaadhaan k. samasva|
13 Tutun na uwa do ninghirik kitin maluzu ba, ama bolo nari ncara shintan: bara kipin tigowe kinfere, likara nin gongon uyaunu nene udu saligan. Usonani.'
asmaan pariik. saa. m maanaya, kintu paapaatmano rak. sa; raajatva. m gaurava. m paraakrama. h ete sarvve sarvvadaa tava; tathaastu|
14 Bara asa idin kalzu anit alapi mine, ucif mine kitene kani wang ma kalu amin alape.
yadi yuuyam anye. saam aparaadhaan k. samadhve tarhi yu. smaaka. m svargasthapitaapi yu. smaan k. sami. syate;
15 Ama andi na anung din kalzu alapi na lenge na idin su minu ba, nanere wang na ucif mine ma kalzu amin alape ba.
kintu yadi yuuyam anye. saam aparaadhaan na k. samadhve, tarhi yu. smaaka. m janakopi yu. smaakam aparaadhaan na k. sami. syate|
16 Nanere tutung andi ima su ukotu nayi, na iwa timoro nafo anan tiyom ba, nafo na anan liya kiti dinsu inan ta anit yinno inung din su ukotu nayi. Kidegen ndin bellu minu inung nmal se uduk mine.
aparam upavaasakaale kapa. tino janaa maanu. saan upavaasa. m j naapayitu. m sve. saa. m vadanaani mlaanaani kurvvanti, yuuya. m taiva vi. sa. navadanaa maa bhavata; aha. m yu. smaan tathya. m vadaami te svakiiyaphalam alabhanta|
17 Ama anung andi imasu ukotu nayi, ikusu timuro mine lau itiza nnuf.
yadaa tvam upavasasi, tadaa yathaa lokaistva. m upavaasiiva na d. r"syase, kintu tava yo. agocara. h pitaa tenaiva d. r"syase, tatk. rte nija"sirasi taila. m marddaya vadana nca prak. saalaya;
18 Bara anit wa yinnin idin kotu nayi. Ame Ucif mine na adin yenju usanme ma nimunu uduk.
tena tava ya. h pitaa guptadar"sii sa prakaa"sya tubhya. m phala. m daasyati|
19 Na iwa ceo atimine utamani nanya nle uyie ba, kiti kanga na kijiji nin binju din li, nin kiti kanga na akiri din kuluzu i tuzuzu.
apara. m yatra sthaane kii. taa. h kala"nkaa"sca k. saya. m nayanti, cauraa"sca sandhi. m karttayitvaa corayitu. m "saknuvanti, taad. r"syaa. m medinyaa. m svaartha. m dhana. m maa sa. mcinuta|
20 Na ceun ati mine utamani kitine kani, kiti ka na kijiji nin biju wasa inaza ba, kiti kanga na akiri wasa ipuro ituzuzu ba.
kintu yatra sthaane kii. taa. h kala"nkaa"sca k. saya. m na nayanti, cauraa"sca sandhi. m karttayitvaa corayitu. m na "saknuvanti, taad. r"se svarge dhana. m sa ncinuta|
21 Kiti kanga na utamani fe duku, kikanere wang kibinayi fe ma yitu ku.
yasmaat yatra sthaane yu. smaa. mka dhana. m tatraiva khaane yu. smaaka. m manaa. msi|
22 Liyizi, linere upitila kidowo. Bara nani, asa liyizife di licine, kidowo fe vat mayitu lau.
locana. m dehasya pradiipaka. m, tasmaat yadi tava locana. m prasanna. m bhavati, tarhi tava k. rtsna. m vapu rdiiptiyukta. m bhavi. syati|
23 Ama asa na liyizi dilicine ba, kidowofe vat mayitu nin dinong. Asa kidowo fe sali nin kanan, gbardang nsirte kati likara nbellu!
kintu locane. aprasanne tava k. rtsna. m vapu. h tamisrayukta. m bhavi. syati| ataeva yaa diiptistvayi vidyate, saa yadi tamisrayuktaa bhavati, tarhi tat tamisra. m kiyan mahat|
24 Na unit urum wasa asu katwa kiti nacikilari aba ba, nbara anari umon, ati usu nmon, asa na ata nani ba, aba ni litime kan kiti nmon anin dira usu katwa kacine kitin mong. Na iwasa isu Kutelle liccin nin tamani kubi kurume ba.
kopi manujo dvau prabhuu sevitu. m na "saknoti, yasmaad eka. m sa. mmanya tadanya. m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara. m lak. smii ncetyubhe sevitu. m na "saknutha|
25 Bara nani nbelin minu, na iwa ciso ucara litawa nbelen kpilizu nliru nbelen natime inyaghari ti ba li sa tiba sonu, sa nidowo bite inyaghari tiba shonu. Na ulai katin imoli ba, nakidowo katin imon shonu ba?
aparam aha. m yu. smabhya. m tathya. m kathayaami, ki. m bhak. si. syaama. h? ki. m paasyaama. h? iti praa. nadhaara. naaya maa cintayata; ki. m paridhaasyaama. h? iti kaayarak. sa. naaya na cintayata; bhak. syaat praa. naa vasanaa nca vapuu. m.si ki. m "sre. s.thaa. ni na hi?
26 Ton iyizi iyene anyin kitene kani! Na idi su tibila sa upitiru kusana iciso lilai ba, Ucif mine na adi kitene kane din nizu nani imonli. Na anung katin nani nin gongon kan ba?
vihaayaso viha"ngamaan vilokayata; tai rnopyate na k. rtyate bhaa. n.daagaare na sa nciiyate. api; tathaapi yu. smaaka. m svargastha. h pitaa tebhya aahaara. m vitarati|
27 Uyeme unitari nanya mine bara tiyom nimon nyii ulele wasa akpina ngbardang nayiri nlai me?
yuuya. m tebhya. h ki. m "sre. s.thaa na bhavatha? yu. smaaka. m ka"scit manuja. h cintayan nijaayu. sa. h k. sa. namapi varddhayitu. m "saknoti?
28 Nyaghari nta idi tiyom nbelen nimon kidowo, kpilzan uliru nanya nibinayi mine iyene amamu naneen, imus tikunang nanin; na adin su katwa ba, ana adin sho imon kidowo ba.
apara. m vasanaaya kuta"scintayata? k. setrotpannaani pu. spaa. ni katha. m varddhante tadaalocayata| taani tantuun notpaadayanti kimapi kaaryya. m na kurvvanti;
29 Na nbellin minu tutung, Solomon litime vat nin gongong me, na awa ashon imon kidowo na iwa katin amamu nin caut ba.
tathaapyaha. m yu. smaan vadaami, sulemaan taad. rg ai"svaryyavaanapi tatpu. spamiva vibhuu. sito naasiit|
30 Andi Kutelle din su amamu nanya naneen kuyok kucine nani, arika na asa atuto kitimone, ula kurtuno uleo anin nin kui, ama so sa uni miinu imon nshonu kidowa? Anung anan kibinayi kikaf?
tasmaat k. sadya vidyamaana. m "sca. h cullyaa. m nik. sepsyate taad. r"sa. m yat k. setrasthita. m kusuma. m tat yadii"scara ittha. m bibhuu. sayati, tarhi he stokapratyayino yu. smaan ki. m na paridhaapayi. syati?
31 Bara nani na iwa su tiyom iworo, 'Inyaghari tiba li'? Sa iworo, 'iyagahri tiba sonu'? Sa tutung iyaghari tiba shonu kidowo'?
tasmaat asmaabhi. h kimatsyate? ki nca paayi. syate? ki. m vaa paridhaayi. syate, iti na cintayata|
32 Imon ilele vat alumai din cisu nibinayi mine npizuru ninin, Ucif mine tutung kitene kani yiru idi nin su ninin vat.
yasmaat devaarccakaa apiiti ce. s.tante; ete. su dravye. su prayojanamastiiti yu. smaaka. m svargastha. h pitaa jaanaati|
33 Ama cizinan upiziru tigo nin katwa kacine me, vat ngisin nimon ilele ima kpin minu ku.
ataeva prathamata ii"svariiyaraajya. m dharmma nca ce. s.tadhva. m, tata etaani vastuuni yu. smabhya. m pradaayi. syante|
34 Bara nani na iwa su tiyom nbellen nkui ba, bara na ukui ba su tiyom litime. Kolome liri di nin niume.
"sva. h k. rte maa cintayata, "svaeva svaya. m svamuddi"sya cintayi. syati; adyatanii yaa cintaa saadyak. rte pracurataraa|

< Matiyu 6 >