< Matiyu 6 >

1 Yiran seng bara iwa su katwa kacine mine bara uyenju niyizi nanit asirne, iwa su nani na ima se uduk kitin Ciff mine na adi kitene kani ba.
सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् कि न्चन फलं न प्राप्स्यथ।
2 Asa ima fillu unit imon, na iwa fo kulantun nbun mine nafo na anan liya kiti din suzu nanya tibau a nilarin lira ba, bara inan se liru nanit asirne. Kidegen ndin bellu minu, imal seru uduk mine.
त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरि, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त।
3 Ama andi uma fillu, na uwa yinni ucara ugule fe yinnin imon irika na udin sue ba,
किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा j नापय।
4 Asa uta nani, ufillu fe mayitu nanyan nyeshinu, Ucif fe tutung na adin yenju nanya liyeshighe manifi uduk.
तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।
5 Tutung andi ima ti nlira, na iwa su nafo anan liya kiti ba, bara inung dinin su iyisizin nanya nati nlira nin ngau libau, anit nan yenje nani. Kidegen ndin bellu minu, inung mal seru uduk mine.
अपरं यदा प्रार्थयसे, तदा कपटिनैव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।
6 Anung andi ima ti nlira, piran nanya npiit natii mine. Tursun nibulung mine, inin ti nlira udu kitin Cif mine ulenge na adin yenju nanya liyeshin. Ame tutung Ucif mine na adin yenju nya liyeshine ma timinu uduk.
तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति
7 Tutung andi ima ti nlira, na iwa lawan kpilzu nliru urume tibatiba nafo alumai ba, bara inung din yenju nafo ngbardang liru minere mati ilanza nani.
अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।
8 Bara nani yenjen iwa yita nafo inughe, bara Ucif mine yiru vat nimon irika na idi nin suwe a na isa tiringhe ba.
यूयं तेषामिव मा कुरुत, यस्मात् युष्माकं यद् यत् प्रयोजनं याचनातः प्रागेव युष्माकं पिता तत् जानाति।
9 Bara nani, tan nlira nafo nenge: 'Ucif bit nanya kitene kani, kusu lissafe.
अतएव यूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।
10 Na tigofe dak, na isu imon nayife nyii nafo na idin sue kitene kani.
तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।
11 Nanari kitimone imonli liyirin.
अस्माकं प्रयोजनीयम् आहारम् अद्य देहि।
12 Kala nari tire bite, nafo na arike wang din kalzu na lenge na tidin dortu nani tire.
वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।
13 Tutun na uwa do ninghirik kitin maluzu ba, ama bolo nari ncara shintan: bara kipin tigowe kinfere, likara nin gongon uyaunu nene udu saligan. Usonani.'
अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।
14 Bara asa idin kalzu anit alapi mine, ucif mine kitene kani wang ma kalu amin alape.
यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते;
15 Ama andi na anung din kalzu alapi na lenge na idin su minu ba, nanere wang na ucif mine ma kalzu amin alape ba.
किन्तु यदि यूयम् अन्येषाम् अपराधान् न क्षमध्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराधान् न क्षमिष्यते।
16 Nanere tutung andi ima su ukotu nayi, na iwa timoro nafo anan tiyom ba, nafo na anan liya kiti dinsu inan ta anit yinno inung din su ukotu nayi. Kidegen ndin bellu minu inung nmal se uduk mine.
अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं j नापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तैव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।
17 Ama anung andi imasu ukotu nayi, ikusu timuro mine lau itiza nnuf.
यदा त्वम् उपवससि, तदा यथा लोकैस्त्वं उपवासीव न दृश्यसे, किन्तु तव यो. अगोचरः पिता तेनैव दृश्यसे, तत्कृते निजशिरसि तैलं मर्द्दय वदन न्च प्रक्षालय;
18 Bara anit wa yinnin idin kotu nayi. Ame Ucif mine na adin yenju usanme ma nimunu uduk.
तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं फलं दास्यति।
19 Na iwa ceo atimine utamani nanya nle uyie ba, kiti kanga na kijiji nin binju din li, nin kiti kanga na akiri din kuluzu i tuzuzu.
अपरं यत्र स्थाने कीटाः कल ण्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।
20 Na ceun ati mine utamani kitine kani, kiti ka na kijiji nin biju wasa inaza ba, kiti kanga na akiri wasa ipuro ituzuzu ba.
किन्तु यत्र स्थाने कीटाः कल ण्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं स न्चिनुत।
21 Kiti kanga na utamani fe duku, kikanere wang kibinayi fe ma yitu ku.
यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।
22 Liyizi, linere upitila kidowo. Bara nani, asa liyizife di licine, kidowo fe vat mayitu lau.
लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।
23 Ama asa na liyizi dilicine ba, kidowofe vat mayitu nin dinong. Asa kidowo fe sali nin kanan, gbardang nsirte kati likara nbellu!
किन्तु लोचने. अप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।
24 Na unit urum wasa asu katwa kiti nacikilari aba ba, nbara anari umon, ati usu nmon, asa na ata nani ba, aba ni litime kan kiti nmon anin dira usu katwa kacine kitin mong. Na iwasa isu Kutelle liccin nin tamani kubi kurume ba.
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मी न्चेत्युभे सेवितुं न शक्नुथ।
25 Bara nani nbelin minu, na iwa ciso ucara litawa nbelen kpilizu nliru nbelen natime inyaghari ti ba li sa tiba sonu, sa nidowo bite inyaghari tiba shonu. Na ulai katin imoli ba, nakidowo katin imon shonu ba?
अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसना न्च वपूंषि किं श्रेष्ठाणि न हि?
26 Ton iyizi iyene anyin kitene kani! Na idi su tibila sa upitiru kusana iciso lilai ba, Ucif mine na adi kitene kane din nizu nani imonli. Na anung katin nani nin gongon kan ba?
विहायसो विह ण्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न स न्चीयते. अपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
27 Uyeme unitari nanya mine bara tiyom nimon nyii ulele wasa akpina ngbardang nayiri nlai me?
यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?
28 Nyaghari nta idi tiyom nbelen nimon kidowo, kpilzan uliru nanya nibinayi mine iyene amamu naneen, imus tikunang nanin; na adin su katwa ba, ana adin sho imon kidowo ba.
अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति;
29 Na nbellin minu tutung, Solomon litime vat nin gongong me, na awa ashon imon kidowo na iwa katin amamu nin caut ba.
तथाप्यहं युष्मान् वदामि, सुलेमान् तादृग् ऐश्वर्य्यवानपि तत्पुष्पमिव विभूषितो नासीत्।
30 Andi Kutelle din su amamu nanya naneen kuyok kucine nani, arika na asa atuto kitimone, ula kurtuno uleo anin nin kui, ama so sa uni miinu imon nshonu kidowa? Anung anan kibinayi kikaf?
तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?
31 Bara nani na iwa su tiyom iworo, 'Inyaghari tiba li'? Sa iworo, 'iyagahri tiba sonu'? Sa tutung iyaghari tiba shonu kidowo'?
तस्मात् अस्माभिः किमत्स्यते? कि न्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।
32 Imon ilele vat alumai din cisu nibinayi mine npizuru ninin, Ucif mine tutung kitene kani yiru idi nin su ninin vat.
यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति।
33 Ama cizinan upiziru tigo nin katwa kacine me, vat ngisin nimon ilele ima kpin minu ku.
अतएव प्रथमत ईश्वरीयराज्यं धर्म्म न्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
34 Bara nani na iwa su tiyom nbellen nkui ba, bara na ukui ba su tiyom litime. Kolome liri di nin niume.
श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।

< Matiyu 6 >