< Matiyu 6 >

1 Yiran seng bara iwa su katwa kacine mine bara uyenju niyizi nanit asirne, iwa su nani na ima se uduk kitin Ciff mine na adi kitene kani ba.
sāvadhānā bhavata, manujān darśayituṁ tēṣāṁ gōcarē dharmmakarmma mā kuruta, tathā kr̥tē yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
2 Asa ima fillu unit imon, na iwa fo kulantun nbun mine nafo na anan liya kiti din suzu nanya tibau a nilarin lira ba, bara inan se liru nanit asirne. Kidegen ndin bellu minu, imal seru uduk mine.
tvaṁ yadā dadāsi tadā kapaṭinō janā yathā manujēbhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavanē rājamārgē ca tūrīṁ vādayanti, tathā mā kuri, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, tē svakāyaṁ phalam alabhanta|
3 Ama andi uma fillu, na uwa yinni ucara ugule fe yinnin imon irika na udin sue ba,
kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakarō yat karōti, tad vāmakaraṁ mā jñāpaya|
4 Asa uta nani, ufillu fe mayitu nanyan nyeshinu, Ucif fe tutung na adin yenju nanya liyeshighe manifi uduk.
tēna tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati|
5 Tutung andi ima ti nlira, na iwa su nafo anan liya kiti ba, bara inung dinin su iyisizin nanya nati nlira nin ngau libau, anit nan yenje nani. Kidegen ndin bellu minu, inung mal seru uduk mine.
aparaṁ yadā prārthayasē, tadā kapaṭina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasya kōṇē tiṣṭhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan|
6 Anung andi ima ti nlira, piran nanya npiit natii mine. Tursun nibulung mine, inin ti nlira udu kitin Cif mine ulenge na adin yenju nanya liyeshin. Ame tutung Ucif mine na adin yenju nya liyeshine ma timinu uduk.
tasmāt prārthanākālē antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpē prārthayasva; tēna tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati
7 Tutung andi ima ti nlira, na iwa lawan kpilzu nliru urume tibatiba nafo alumai ba, bara inung din yenju nafo ngbardang liru minere mati ilanza nani.
aparaṁ prārthanākālē dēvapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt tē bōdhantē, bahuvāraṁ kathāyāṁ kathitāyāṁ tēṣāṁ prārthanā grāhiṣyatē|
8 Bara nani yenjen iwa yita nafo inughe, bara Ucif mine yiru vat nimon irika na idi nin suwe a na isa tiringhe ba.
yūyaṁ tēṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayōjanaṁ yācanātaḥ prāgēva yuṣmākaṁ pitā tat jānāti|
9 Bara nani, tan nlira nafo nenge: 'Ucif bit nanya kitene kani, kusu lissafe.
ataēva yūyama īdr̥k prārthayadhvaṁ, hē asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
10 Na tigofe dak, na isu imon nayife nyii nafo na idin sue kitene kani.
tava rājatvaṁ bhavatu; tavēcchā svargē yathā tathaiva mēdinyāmapi saphalā bhavatu|
11 Nanari kitimone imonli liyirin.
asmākaṁ prayōjanīyam āhāram adya dēhi|
12 Kala nari tire bite, nafo na arike wang din kalzu na lenge na tidin dortu nani tire.
vayaṁ yathā nijāparādhinaḥ kṣamāmahē, tathaivāsmākam aparādhān kṣamasva|
13 Tutun na uwa do ninghirik kitin maluzu ba, ama bolo nari ncara shintan: bara kipin tigowe kinfere, likara nin gongon uyaunu nene udu saligan. Usonani.'
asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|
14 Bara asa idin kalzu anit alapi mine, ucif mine kitene kani wang ma kalu amin alape.
yadi yūyam anyēṣām aparādhān kṣamadhvē tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyatē;
15 Ama andi na anung din kalzu alapi na lenge na idin su minu ba, nanere wang na ucif mine ma kalzu amin alape ba.
kintu yadi yūyam anyēṣām aparādhān na kṣamadhvē, tarhi yuṣmākaṁ janakōpi yuṣmākam aparādhān na kṣamiṣyatē|
16 Nanere tutung andi ima su ukotu nayi, na iwa timoro nafo anan tiyom ba, nafo na anan liya kiti dinsu inan ta anit yinno inung din su ukotu nayi. Kidegen ndin bellu minu inung nmal se uduk mine.
aparam upavāsakālē kapaṭinō janā mānuṣān upavāsaṁ jñāpayituṁ svēṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi tē svakīyaphalam alabhanta|
17 Ama anung andi imasu ukotu nayi, ikusu timuro mine lau itiza nnuf.
yadā tvam upavasasi, tadā yathā lōkaistvaṁ upavāsīva na dr̥śyasē, kintu tava yō'gōcaraḥ pitā tēnaiva dr̥śyasē, tatkr̥tē nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
18 Bara anit wa yinnin idin kotu nayi. Ame Ucif mine na adin yenju usanme ma nimunu uduk.
tēna tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati|
19 Na iwa ceo atimine utamani nanya nle uyie ba, kiti kanga na kijiji nin binju din li, nin kiti kanga na akiri din kuluzu i tuzuzu.
aparaṁ yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ śaknuvanti, tādr̥śyāṁ mēdinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
20 Na ceun ati mine utamani kitine kani, kiti ka na kijiji nin biju wasa inaza ba, kiti kanga na akiri wasa ipuro ituzuzu ba.
kintu yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ na śaknuvanti, tādr̥śē svargē dhanaṁ sañcinuta|
21 Kiti kanga na utamani fe duku, kikanere wang kibinayi fe ma yitu ku.
yasmāt yatra sthānē yuṣmāṁka dhanaṁ tatraiva khānē yuṣmākaṁ manāṁsi|
22 Liyizi, linere upitila kidowo. Bara nani, asa liyizife di licine, kidowo fe vat mayitu lau.
lōcanaṁ dēhasya pradīpakaṁ, tasmāt yadi tava lōcanaṁ prasannaṁ bhavati, tarhi tava kr̥tsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
23 Ama asa na liyizi dilicine ba, kidowofe vat mayitu nin dinong. Asa kidowo fe sali nin kanan, gbardang nsirte kati likara nbellu!
kintu lōcanē'prasannē tava kr̥tsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataēva yā dīptistvayi vidyatē, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
24 Na unit urum wasa asu katwa kiti nacikilari aba ba, nbara anari umon, ati usu nmon, asa na ata nani ba, aba ni litime kan kiti nmon anin dira usu katwa kacine kitin mong. Na iwasa isu Kutelle liccin nin tamani kubi kurume ba.
kōpi manujō dvau prabhū sēvituṁ na śaknōti, yasmād ēkaṁ saṁmanya tadanyaṁ na sammanyatē, yadvā ēkatra manō nidhāya tadanyam avamanyatē; tathā yūyamapīśvaraṁ lakṣmīñcētyubhē sēvituṁ na śaknutha|
25 Bara nani nbelin minu, na iwa ciso ucara litawa nbelen kpilizu nliru nbelen natime inyaghari ti ba li sa tiba sonu, sa nidowo bite inyaghari tiba shonu. Na ulai katin imoli ba, nakidowo katin imon shonu ba?
aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śrēṣṭhāṇi na hi?
26 Ton iyizi iyene anyin kitene kani! Na idi su tibila sa upitiru kusana iciso lilai ba, Ucif mine na adi kitene kane din nizu nani imonli. Na anung katin nani nin gongon kan ba?
vihāyasō vihaṅgamān vilōkayata; tai rnōpyatē na kr̥tyatē bhāṇḍāgārē na sañcīyatē'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tēbhya āhāraṁ vitarati|
27 Uyeme unitari nanya mine bara tiyom nimon nyii ulele wasa akpina ngbardang nayiri nlai me?
yūyaṁ tēbhyaḥ kiṁ śrēṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknōti?
28 Nyaghari nta idi tiyom nbelen nimon kidowo, kpilzan uliru nanya nibinayi mine iyene amamu naneen, imus tikunang nanin; na adin su katwa ba, ana adin sho imon kidowo ba.
aparaṁ vasanāya kutaścintayata? kṣētrōtpannāni puṣpāṇi kathaṁ varddhantē tadālōcayata| tāni tantūn nōtpādayanti kimapi kāryyaṁ na kurvvanti;
29 Na nbellin minu tutung, Solomon litime vat nin gongong me, na awa ashon imon kidowo na iwa katin amamu nin caut ba.
tathāpyahaṁ yuṣmān vadāmi, sulēmān tādr̥g aiśvaryyavānapi tatpuṣpamiva vibhūṣitō nāsīt|
30 Andi Kutelle din su amamu nanya naneen kuyok kucine nani, arika na asa atuto kitimone, ula kurtuno uleo anin nin kui, ama so sa uni miinu imon nshonu kidowa? Anung anan kibinayi kikaf?
tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣēpsyatē tādr̥śaṁ yat kṣētrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi hē stōkapratyayinō yuṣmān kiṁ na paridhāpayiṣyati?
31 Bara nani na iwa su tiyom iworo, 'Inyaghari tiba li'? Sa iworo, 'iyagahri tiba sonu'? Sa tutung iyaghari tiba shonu kidowo'?
tasmāt asmābhiḥ kimatsyatē? kiñca pāyiṣyatē? kiṁ vā paridhāyiṣyatē, iti na cintayata|
32 Imon ilele vat alumai din cisu nibinayi mine npizuru ninin, Ucif mine tutung kitene kani yiru idi nin su ninin vat.
yasmāt dēvārccakā apīti cēṣṭantē; ētēṣu dravyēṣu prayōjanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
33 Ama cizinan upiziru tigo nin katwa kacine me, vat ngisin nimon ilele ima kpin minu ku.
ataēva prathamata īśvarīyarājyaṁ dharmmañca cēṣṭadhvaṁ, tata ētāni vastūni yuṣmabhyaṁ pradāyiṣyantē|
34 Bara nani na iwa su tiyom nbellen nkui ba, bara na ukui ba su tiyom litime. Kolome liri di nin niume.
śvaḥ kr̥tē mā cintayata, śvaēva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakr̥tē pracuratarā|

< Matiyu 6 >