< Matiyu 5 >

1 Na Yesu wa yene ligozin nanite, a ghana kitene likupi na a so kutyen, nono katwaa me da kitime.
anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|
2 A puno uunuu atunna ndursuzu nanii a woro,
tadānīṁ śiṣyēṣu tasya samīpamāgatēṣu tēna tēbhya ēṣā kathā kathyāñcakrē|
3 “Anan maoriari alenge na iidi likimon nruhu, kipin tigo Kutellẹ kin minere.
abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|
4 Anan maoriari alenge na idi tiyom.
khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti|
5 Anan mmariari anan lazun nkune-kune, bara ima su ugadun nyii.
namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|
6 Anan mmariari alenge na idi kukpon nin kotuzu nayi nsu katwa kacine, ima ti nani ishito.
dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
7 Anan mmariari alenge na idin nin kune-kune, inung wang mase nkune-kune.
kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti|
8 Anan mmariari alenge na idinin nibinayi ni lau, inughere ma yenu Kutelle.
nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
9 Anan mmariari anan gafizu lissosin limang, ima yiccu nani nono Kutelle.
mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
10 Anan mmariari alenge na idi tizu nani nanya niu bara katwa kacine, tigo kilari Kutelle maso tin mine.
dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
11 Anan mmariari anunghe na idin tizu minu tinanayi nin niu, sa idin bellu imon inanzang natimine bara lissaning.
yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
12 Sun ayiabo kan nin lanzun mang, bara na uduk mine udindyawari kitene kani. Nanere wang anit wa tizu nono katwa alenge na ina yarin minu uniu.
tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
13 Anunghre nto nyii ulele, asa nto nta rututu, miba ti inyizari miti mamas? Na midu nin katwa kacine tutung ba, asa igutuna minin ipatila nin nabunu.
yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|
14 Anughere nkanang nyii. Kipin kanga naki tardin kitene likup na ki nyeshin ba.
yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
15 Nanere wang na anit wasa ita ula npitilla iwufu unin nanya kukuzung ba, sedei itarda unin kitin banju npitilla, unan niza anan kilare nkanang.
aparaṁ manujāḥ pradīpān prajvālya drōṇādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti|
16 Sunan nkanang mine baltu nbun nanit vat, nani mati kogha yene adu mine, inan su liru Ncifn mine na adi kitene kani.
yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
17 Na iwa yenje nafo nna dak nda musuzu uduka sa katwa nadura Kutelle ba. Na nna ndak nda musuzu ba, kuluzun tininari.
ahaṁ vyavasthāṁ bhaviṣyadvākyañca lōptum āgatavān, itthaṁ mānubhavata, tē dvē lōptuṁ nāgatavān, kintu saphalē karttum āgatōsmi|
18 Kidegenari ndin bellu minu, uyii nin kitene kani ba malu, ama na ligbula sa fiyerte nanya nduka ma malu ba, se ikuluna imon ilenge na ina yerti nanya vat.
aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyōmamēdinyō rdhvaṁsō na bhaviṣyati, tāvat sarvvasmin saphalē na jātē vyavasthāyā ēkā mātrā bindurēkōpi vā na lōpsyatē|
19 Bara nani, vat ulenge na apuro uduka cingilin nanya tiduka, anin dursuzo among isu nani, aba so unit ubene nanya kilari tigo Kutelle. Vat ulenge na adi dortu, akuru adursuzo tinin ima yiccughe unit udya kilari tigo Kutelle.
tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē|
20 Ndin bellu minu, asa na katwa kacine mine katin kan nanan dursuzu nan na Farisawa ba, na iba piru nanya tigo Kutelle ba.
aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha|
21 Inan lanza uliru ulenge na iwa bellu anan burne, 'yenje iwa molu unit,' nin woru, 'ulenge na amolo unit apira nanya licin nshara.'
aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
22 Meng ule din bellu minu, unit ulenge na ata tinanayi nin gwana, ama piru licin nshara. Ame ulenge na aworo ngwana, 'Fe ulalaghari!' Ama piru nacara tigo. Ulenge wang na woro 'fe di hem!' Ama piru nanya kuwu nla. (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| (Geenna g1067)
23 Bara nani asa uma du nni nimon nfillufe nbun Kutelle, unin lizino nin kon kulapi kurika na kudi kitik fe nin gwana,
atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
24 suna imon fillu fe nanuwa nakpa ba. Tu kpilla udi kyele kulape nin gwanafine, unin kpillin uda nakpa imon nfillu fe kiti Kutelle.
tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya|
25 Yinna mas ikyele uliru nati mine nin lenge na adi cinu udu nin fi ngan Go a idutu libau ucin du kuti nsharawe, bara awa do ninfi kiti nnan su nshara, ame unan sharawe di nakpafi naccara kudugari, anin di pirinfi nanyya kutii licin.
anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|
26 Kidegenari ndin bellu fi na uma nuzu nanya licin lole ba, se ubya vat nikurfung ilenge na idi dortufi.
tarhi tvāmahaṁ taththaṁ bravīmi, śēṣakapardakē'pi na pariśōdhitē tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
27 Ina lanza ulire na iwa woro, 'Yenje iwa nozo nin nawanin ndas.'
aparaṁ tvaṁ mā vyabhicara, yadētad vacanaṁ pūrvvakālīnalōkēbhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
28 Ama meng woro minu, vat ulenge na ayene uwani, ata kuna niyizi me nanya kibinai, amala usu linoni ningheri une.
kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
29 Andi liyizi ncara ulimefe din tizufi usu kulapi, kawurno linining ufillin. Bara uma katin fi nin caut nbara umong ugap kidowofe nana, nnun woru kidowofe vat piru nanya nla. (Geenna g1067)
tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| (Geenna g1067)
30 Andi ucara ulime fe matifi kulapi, werne unin ufillin. Bara uma katinfi nin caut umong ugap kidowofe nana, nnin woru kidowofe vat piru nanya nla. (Geenna g1067)
yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| (Geenna g1067)
31 Iwa woro tutung, 'Vat nlenge na ako uwani, na anighe iyerte nmalu nilugma.'
uktamāstē, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
32 Meng ule din bellu minu, vat na ako uwani me, andi na kitene kulapin nozu nin nalilime ba, ataghe unan nozu nin nnalilimeari une. Vat tutung ulenge na ayauna uwani ule na ina ninghe iyerte nmalu nilugma, adi kulapin nozu nin nawanin bidibidi.
kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|
33 Tutung, ina lanza iwa bellu anit nayiri nburne, 'Yenje iwa su isilin kinu, ama sun imon ile na isulo mung kitin Cikilari.'
punaśca tvaṁ mr̥ṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalōkēbhyō yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
34 Meng ule din bellu minu, na iwa su isilin ba, sa nin kitene kani, bara na kutet tigo Kutelleri;
kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
35 Sa nin kutyin, bara kiti na kiti liyisin nabunu Kutelleri, sa nin Urushalima, bara na kipin Ngo Udyawari.
pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī;
36 Na uwa sillo nin litife ba, bara na uwasa ukpilla titife tita tibo sa tisirne ba.
nijaśirōnāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyatē|
37 Na 'kidegen mine so kidegen,' kinu mine so kinu.' Vat nimon ilenge na ikatin ilele, inuzu kitin Shetanari.
aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|
38 Ina lanza iwa woro, 'Liyizi yita nnu liyizi, a liyini nnu liyini.'
aparaṁ lōcanasya vinimayēna lōcanaṁ dantasya vinimayēna dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
39 Ama Meng nworo minu, yinnan, icuce minu, Vat ulenge na aparshin kuwan ncara ulime, kpilaghe kucara ugule tutung.
kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
40 Andi umong bolo kultukfe, anin din pizuru udu ninfi kityii shara, sughe amuunu ugudunfe ku wang.
aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi|
41 Andi umong tafi udi kaghe ncin fimel firum, can ninghe timel tiba.
yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi|
42 Vat ulenge na atirinfi naghe, tutung yenje uwa nari ubalu nnit ule na adi nin su nbalu nimon kitife.
yaśca mānavastvāṁ yācatē, tasmai dēhi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukhō mā bhūḥ|
43 Inan lanza iwa woro, 'Ta usu ndofin kupofe unari unan nivirafe.
nijasamīpavasini prēma kuru, kintu śatruṁ prati dvēṣaṁ kuru, yadētat purōktaṁ vacanaṁ ētadapi yūyaṁ śrutavantaḥ|
44 Meng woro minu, 'ta usu nnan nivira fe, usu anan tizufi nanya nniu nlira,
kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥tīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|
45 bara inan so nono Ncifi mine ulenge na adi kitine kani. Ame din tizu uwui tutuzo kuneen nnan magunta nin nit ulau, asa a toltuno uwuru me tutung vat, kuneen nnan sali kulapi nin nan kulapi.
tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
46 Fewang ti usu nalenge na idi nin sufere cas, uyapin udukari umase? Na anan sesu ngandu dinsu nani wang ba?
yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
47 Andi udin su ilip nan linuwna nmang, nyaghari udin ukatina among? Na alumai wang din su nani ba?
aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
48 Bara nani sun lidu lidert, nafo na Ucif mine kitene kane di dert.
tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|

< Matiyu 5 >