< Matiyu 3 >

1 Na yiri ane Yohanna unan Shitizinu nanit nmyen wa dak adin bellu nliru ntucu nan nya ntene in Yahudiya a woro,
tadānoṁ yohnnāmā majjayitā yihūdīyadeśasya prāntaram upasthāya pracārayan kathayāmāsa,
2 “Sunan alapi, bara kipin tigo Kutellẹ nda duru.”
manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|
3 Bara amere ulele ulenge na iwa bellin ubelen me nnu Ishaya unan liru nin nuu Kutellẹ, a woro, “Liwui umong din yiccu nan nya ntene, 'Kelen libau ncikilari, kelen ulin mine nan-ghe.'”
parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
4 Imon kidowo in Yohanna wa di kukpa kuron komiari a likpa na liwa terin kutino me. Imonli me wa di acin ni titong.
etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
5 Anan Urushalima, nin Yahudiya a vat nigbiri nkilinu kurawan urdun wa nuzu idọ kitime.
tadānīṁ yirūśālamnagaranivāsinaḥ sarvve yihūdideśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpe
6 Awa shintu nani nan nyan nmyen kurawan urdun, a icin bele alapi mine.
svīyaṁ svīyaṁ duritam aṅgīkṛtya tasyāṁ yarddani tena majjitā babhūvuḥ|
7 Kube na awa yene liigo na Farisawa nin na Saddukiyawa ucinfak kitime a shintu nani nmyen, a woro nani, “Anung kumat niyii timung, gharin wunung minu atuf ina ni din cum kiti tinana nayi na ti din ciinu?
aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān?
8 Nutunong kumat ko na ku batiina usunuu na lapi.
manaḥparāvarttanasya samucitaṁ phalaṁ phalata|
9 Ana iwa kpiliza i woro nan nya mine, 'Tidi nin Ibrahim ucif bit.' Bara ndin belu minu Kutellẹ wasa ana Ibrahim ku nnan nono ko kiti na tala alele.
kintvasmākaṁ tāta ibrāhīm astīti sveṣu manaḥsu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhyaḥ pāṣāṇebhya ibrāhīmaḥ santānān utpādayituṁ śaknoti|
10 Nene imali ciu gidowo litino naca. Vat kuca kongo na ku mara kumat kucine ba ima kowu kunin iti kunin nan nya nla.
aparaṁ pādapānāṁ mūle kuṭhāra idānīmapi lagan āste, tasmād yasmin pādape uttamaṁ phalaṁ na bhavati, sa kṛtto madhye'gniṁ nikṣepsyate|
11 Meng din shintu minu nmyen i sun alapi mine. Ame ulenge na adin cinu kidun nighe a di nin likara a katini, na meng wang batin in yaun akpatak me ba. Ame ma shintu minuu nin Ruhu Ulau a ula.
aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|
12 Ku puruk me di nacara me, ama shintulu a nutun alkama nan nya kusheri lan, ama nin ciu alkame nan nya filai. Nani ama nin juju kusheri nin la ule na uma so ubico ba.”
tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoṭya nijān sakalagodhūmān saṁgṛhya bhāṇḍāgāre sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
13 Yisa tunna a fita a da kurawan urdun unuzun in Galili kitin Yohanna ada shintin ghe nmyen.
anantaraṁ yīśu ryohanā majjito bhavituṁ gālīlpradeśād yarddani tasya samīpam ājagāma|
14 Ame Yohanna ta usu nworo a nantinghe, a woro, “Meng din piziru fe shintini nmyen, fe uni nna da kiti nigha?”
kintu yohan taṁ niṣidhya babhāṣe, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayojanam āste|
15 Yisa kpana a woro ghe, “Yinna nani nene, bara udi gegeme kiti bite tikulo katwa kacine vat.” Yohanna yinnin ghe mun.
tadānīṁ yīśuḥ pratyavocat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ so'nvamanyata|
16 Kimal nshintin ghe kule, Yisa nuzu nan nyan nmyene mas, na nin molu kubi ba, i punghe kitene kani. A yene Uruhu Kutellẹ utolu kadas nafo kuwullung udak kitime.
anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt toyamadhyād utthāya jagāma, tadā jīmūtadvāre mukte jāte, sa īśvarasyātmānaṁ kapotavad avaruhya svoparyyāgacchantaṁ vīkṣāñcakre|
17 Itunna liwui nuzu kitene Kutellẹ liworo, “Ggono nsu kibinai Nighari kane. Ndin lanzu mmang me kang.”
aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|

< Matiyu 3 >