< Matiyu 3 >

1 Na yiri ane Yohanna unan Shitizinu nanit nmyen wa dak adin bellu nliru ntucu nan nya ntene in Yahudiya a woro,
tadAnoM yohnnAmA majjayitA yihUdIyadezasya prAntaram upasthAya pracArayan kathayAmAsa,
2 “Sunan alapi, bara kipin tigo Kutellẹ nda duru.”
manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|
3 Bara amere ulele ulenge na iwa bellin ubelen me nnu Ishaya unan liru nin nuu Kutellẹ, a woro, “Liwui umong din yiccu nan nya ntene, 'Kelen libau ncikilari, kelen ulin mine nan-ghe.'”
paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityetat prAntare vAkyaM vadataH kasyacid ravaH||
4 Imon kidowo in Yohanna wa di kukpa kuron komiari a likpa na liwa terin kutino me. Imonli me wa di acin ni titong.
etadvacanaM yizayiyabhaviSyadvAdinA yohanamuddizya bhASitam| yohano vasanaM mahAGgaromajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|
5 Anan Urushalima, nin Yahudiya a vat nigbiri nkilinu kurawan urdun wa nuzu idọ kitime.
tadAnIM yirUzAlamnagaranivAsinaH sarvve yihUdidezIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpe
6 Awa shintu nani nan nyan nmyen kurawan urdun, a icin bele alapi mine.
svIyaM svIyaM duritam aGgIkRtya tasyAM yarddani tena majjitA babhUvuH|
7 Kube na awa yene liigo na Farisawa nin na Saddukiyawa ucinfak kitime a shintu nani nmyen, a woro nani, “Anung kumat niyii timung, gharin wunung minu atuf ina ni din cum kiti tinana nayi na ti din ciinu?
aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam Agacchto vilokya sa tAn abhidadhau, re re bhujagavaMzA AgAmInaH kopAt palAyituM yuSmAn kazcetitavAn?
8 Nutunong kumat ko na ku batiina usunuu na lapi.
manaHparAvarttanasya samucitaM phalaM phalata|
9 Ana iwa kpiliza i woro nan nya mine, 'Tidi nin Ibrahim ucif bit.' Bara ndin belu minu Kutellẹ wasa ana Ibrahim ku nnan nono ko kiti na tala alele.
kintvasmAkaM tAta ibrAhIm astIti sveSu manaHsu cIntayanto mA vyAharata| yato yuSmAn ahaM vadAmi, Izvara etebhyaH pASANebhya ibrAhImaH santAnAn utpAdayituM zaknoti|
10 Nene imali ciu gidowo litino naca. Vat kuca kongo na ku mara kumat kucine ba ima kowu kunin iti kunin nan nya nla.
aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kRtto madhye'gniM nikSepsyate|
11 Meng din shintu minu nmyen i sun alapi mine. Ame ulenge na adin cinu kidun nighe a di nin likara a katini, na meng wang batin in yaun akpatak me ba. Ame ma shintu minuu nin Ruhu Ulau a ula.
aparam ahaM manaHparAvarttanasUcakena majjanena yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuSmAn vahnirUpe pavitra Atmani saMmajjayiSyati|
12 Ku puruk me di nacara me, ama shintulu a nutun alkama nan nya kusheri lan, ama nin ciu alkame nan nya filai. Nani ama nin juju kusheri nin la ule na uma so ubico ba.”
tasya kAre sUrpa Aste, sa svIyazasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgRhya bhANDAgAre sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|
13 Yisa tunna a fita a da kurawan urdun unuzun in Galili kitin Yohanna ada shintin ghe nmyen.
anantaraM yIzu ryohanA majjito bhavituM gAlIlpradezAd yarddani tasya samIpam AjagAma|
14 Ame Yohanna ta usu nworo a nantinghe, a woro, “Meng din piziru fe shintini nmyen, fe uni nna da kiti nigha?”
kintu yohan taM niSidhya babhASe, tvaM kiM mama samIpam Agacchasi? varaM tvayA majjanaM mama prayojanam Aste|
15 Yisa kpana a woro ghe, “Yinna nani nene, bara udi gegeme kiti bite tikulo katwa kacine vat.” Yohanna yinnin ghe mun.
tadAnIM yIzuH pratyavocat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so'nvamanyata|
16 Kimal nshintin ghe kule, Yisa nuzu nan nyan nmyene mas, na nin molu kubi ba, i punghe kitene kani. A yene Uruhu Kutellẹ utolu kadas nafo kuwullung udak kitime.
anantaraM yIzurammasi majjituH san tatkSaNAt toyamadhyAd utthAya jagAma, tadA jImUtadvAre mukte jAte, sa IzvarasyAtmAnaM kapotavad avaruhya svoparyyAgacchantaM vIkSAJcakre|
17 Itunna liwui nuzu kitene Kutellẹ liworo, “Ggono nsu kibinai Nighari kane. Ndin lanzu mmang me kang.”
aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|

< Matiyu 3 >