< Matiyu 26 >

1 Kube na Yesu wa malu ubellu nliru une vat, a woro nono katwa me.
yīśuretān prastāvān samāpya śiṣyānūce,
2 “iyiru upaska nlawa ayiri abari cas, ima nakpu Usau Nnit ikotinghe kitene kuca.”
yuṣmābhi rjñātaṁ dinadvayāt paraṁ nistāramaha upasthāsyati, tatra manujasutaḥ kruśena hantuṁ parakareṣu samarpiṣyate|
3 Ugo na Priest nin nakune nbun nanite wa da pitirin kiti kirum kudaru Ngo na Prieste, ulenge na iwa yirughe nin lissa Kefas.
tataḥ paraṁ pradhānayājakādhyāpakaprāñcaḥ kiyaphānāmno mahāyājakasyāṭṭālikāyāṁ militvā
4 Ligowe ipizira tibau nworu ikifo Yeso ku imolughe likire.
kenopāyena yīśuṁ dhṛtvā hantuṁ śaknuyuriti mantrayāñcakruḥ|
5 Iwa din bellu, “Na kubin idi paska, bara iwa fya anite ayi.”
kintu tairuktaṁ mahakāle na dharttavyaḥ, dhṛte prajānāṁ kalahena bhavituṁ śakyate|
6 Kube na Yesu wa di in Baitanya ngan Simon ukutulu,
tato baithaniyāpure śimonākhyasya kuṣṭhino veśmani yīśau tiṣṭhati
7 na awa sossin kiti nli nimonli, umong uwani da kitime nin libo nnuf kunya kumang min nikurf gbardang, a kpilya minin litime.
kācana yoṣā śvetopalabhājanena mahārghyaṁ sugandhi tailamānīya bhojanāyopaviśatastasya śirobhyaṣecat|
8 Na nono katwa me in yene nani, ayi nana nani i woro, “Nyaghari finu nka kimole?
kintu tadālokya tacchiṣyaiḥ kupitairuktaṁ, kuta itthamapavyayate?
9 Iwa lewu mini nin nikurfu gbardaang ikoso nikimon.”
cedidaṁ vyakreṣyata, tarhi bhūrimūlyaṁ prāpya daridrebhyo vyatāriṣyata|
10 Yesu nin yiru nane, a woro iyaghri nta idin bukuru nwani ulele kibinayi? Bara asuyi katwa kacine.
yīśunā tadavagatya te samuditāḥ, yoṣāmenāṁ kuto duḥkhinīṁ kurutha, sā māṁ prati sādhu karmmākārṣīt|
11 Idi ligowe nan nikimone ko kome kubi, na meng ma yitu nan ghinu ko kome kubi ba.
yuṣmākamaṁ samīpe daridrāḥ satatamevāsate, kintu yuṣmākamantikehaṁ nāse satataṁ|
12 Ule ukpilyu nnufe kidowe na asuyi, asu nani a kelei bara ukassu nigha.
sā mama kāyopari sugandhitailaṁ siktvā mama śmaśānadānakarmmākārṣīt|
13 Nbelin minu kidegen, kiti kanga na ima su ulenge uwaze ku nanya lenge uyeh vat, imon ilenge na uwani ulele nsu ima bellu unin inan lizino nighe.
atohaṁ yuṣmān tathyaṁ vadāmi sarvvasmin jagati yatra yatraiṣa susamācāraḥ pracāriṣyate, tatra tatraitasyā nāryyāḥ smaraṇārtham karmmedaṁ pracāriṣyate|
14 Umong nanya likure, ulenge na iwa yicughe Yahuda Iskaroti, ado kitin Ngo na Priest
tato dvādaśaśiṣyāṇām īṣkariyotīyayihūdānāmaka ekaḥ śiṣyaḥ pradhānayājakānāmantikaṁ gatvā kathitavān,
15 aworo, “Imashinari ima ni meng nakpa minu ame?” Ibataghe azurfa akut atat.
yadi yuṣmākaṁ kareṣu yīśuṁ samarpayāmi, tarhi kiṁ dāsyatha? tadānīṁ te tasmai triṁśanmudrā dātuṁ sthirīkṛtavantaḥ|
16 Atunna ipizuru ndina ule na ama nakpu nani ame.
sa tadārabhya taṁ parakareṣu samarpayituṁ suyogaṁ ceṣṭitavān|
17 Lirin ncizunu nli fungal nsalin muccu, nono katwa me da kitime iworoge, “Weri udi nin su tidi kyele bara uli npaske?”
anantaraṁ kiṇvaśūnyapūpaparvvaṇaḥ prathamehni śiṣyā yīśum upagatya papracchuḥ bhavatkṛte kutra vayaṁ nistāramahabhojyam āyojayiṣyāmaḥ? bhavataḥ kecchā?
18 Aworo, “Can kitin mon unit nanya kipine iworoghe, 'Cikilari nworo, “kubi nighe nda duru. Meng ba su upaska ngafere ligowe nin nono katwa nighe”
tadā sa gaditavān, madhyenagaramamukapuṁsaḥ samīpaṁ vrajitvā vadata, guru rgaditavān, matkālaḥ savidhaḥ, saha śiṣyaistvadālaye nistāramahabhojyaṁ bhokṣye|
19 Nono katwawe su nafo ubellu me, I kyele imonli Npaske.
tadā śiṣyā yīśostādṛśanideśānurūpakarmma vidhāya tatra nistāramahabhojyamāsādayāmāsuḥ|
20 Na kubi kuleleng nta, aso ama li ligowe nin nono katwa me likure.
tataḥ sandhyāyāṁ satyāṁ dvādaśabhiḥ śiṣyaiḥ sākaṁ sa nyaviśat|
21 Idi nanya kilewe, aworo, “Ndin bellu minu kidegen umon nanya mine ma lewui.”
aparaṁ bhuñjāna uktavān yuṣmān tathyaṁ vadāmi, yuṣmākameko māṁ parakareṣu samarpayiṣyati|
22 Ita aburi asirne kang, kogha nanya mine tiringhe, sameri Cikilari?”
tadā te'tīva duḥkhitā ekaikaśo vaktumārebhire, he prabho, sa kimahaṁ?
23 Akawa aworo, “ulenge na adin sho ncara kishik kirume nin mi amere ma lewui.
tataḥ sa jagāda, mayā sākaṁ yo jano bhojanapātre karaṁ saṁkṣipati, sa eva māṁ parakareṣu samarpayiṣyati|
24 Usaun Nnit ma nyiu nafo na ina yerti litime. Kash nnit ulenge na ama liwu Usaun Nnit! Uma katinu unit une nin caut na iwa na marughe ba.”
manujasutamadhi yādṛśaṁ likhitamāste, tadanurūpā tadgati rbhaviṣyati; kintu yena puṁsā sa parakareṣu samarpayiṣyate, hā hā cet sa nājaniṣyata, tadā tasya kṣemamabhaviṣyat|
25 Yahuda ulenge na amere ma lewughe woro, “Sa menghari unan dursusu niyerti?” Aworoghe, ubelle nin litife.”
tadā yihūdānāmā yo janastaṁ parakareṣu samarpayiṣyati, sa uktavān, he guro, sa kimahaṁ? tataḥ sa pratyuktavān, tvayā satyaṁ gaditam|
26 Na iwa di kilewe, Yesu yauna ufungal, ata nlira ku, a pucco unin. Ana nono katwa me unin aworo, “Seren, leon. Kidowo nighari.”
anantaraṁ teṣāmaśanakāle yīśuḥ pūpamādāyeśvarīyaguṇānanūdya bhaṁktvā śiṣyebhyaḥ pradāya jagāda, madvapuḥsvarūpamimaṁ gṛhītvā khādata|
27 Ayauna kakkuke ata nlira ku, a nakpa nani aworo, “Sonon, vat mine.
paścāt sa kaṁsaṁ gṛhlan īśvarīyaguṇānanūdya tebhyaḥ pradāya kathitavān, sarvvai ryuṣmābhiranena pātavyaṁ,
28 Mone nmii nalikawali nigharibmongo na ina gutun bara gbardang na se ukusu nalapi.
yasmādanekeṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśoṇitaṁ tadetat|
29 Ndin bellu minu, na nma kuru nsono nmyen kumat kuce ba, se loli lire na nma sonu minin mipesse nan ghinu nanya kipin tigo Ncif ning.”
aparamahaṁ nūtnagostanīrasaṁ na pāsyāmi, tāvat gostanīphalarasaṁ punaḥ kadāpi na pāsyāmi|
30 Na ita avu nimalin, inuzu inya ucindu likup in zaitun.
paścāt te gītamekaṁ saṁgīya jaitunākhyagiriṁ gatavantaḥ|
31 Yesu woro nani, “kyitik kane vat mine ma tiru bara meng, bara ina nyerti,'nma kpui unan libyawe ligo nakame ma malu kiti.'
tadānīṁ yīśustānavocat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvveṣāṁ vighnarūpo bhaviṣyāmi, yato likhitamāste, "meṣāṇāṁ rakṣako yastaṁ prahariṣyāmyahaṁ tataḥ| meṣāṇāṁ nivaho nūnaṁ pravikīrṇo bhaviṣyati"||
32 Vat nani asa ifyyi, nma nyiu ubun mine udu nanyan Galili.”
kintu śmaśānāt samutthāya yuṣmākamagre'haṁ gālīlaṁ gamiṣyāmi|
33 Bitrus woroghe, “Andi vat min ba diu bara fewe, na meng wasa nma tiro nsunfi ba.”
pitarastaṁ provāca, bhavāṁścet sarvveṣāṁ vighnarūpo bhavati, tathāpi mama na bhaviṣyati|
34 Yesu woroghe, meng din bellufi kidegen, nin kyitik kane kukulok mayitu kusa kolsino ba, uba woru na uyiri ba so titat.”
tato yīśunā sa uktaḥ, tubhyamahaṁ tathyaṁ kathayāmi, yāminyāmasyāṁ caraṇāyudhasya ravāt pūrvvaṁ tvaṁ māṁ tri rnāṅgīkariṣyasi|
35 Bitrus woroghe, Andi ma mma ku ninfi gbas, na nma narifi ba.” Ngisin nono katwa me vat belle nanare wang.
tataḥ pitara uditavān, yadyapi tvayā samaṁ marttavyaṁ, tathāpi kadāpi tvāṁ na nāṅgīkariṣyāmi; tathaiva sarvve śiṣyāścocuḥ|
36 Yesu tunna a nya ligowe nanghinu udu nkan kiti na idin yiccu kinin Ugetsemani a woro nono katwa me, “Son kikane meng do kikani ndi ti nlira.”
anantaraṁ yīśuḥ śiṣyaiḥ sākaṁ getśimānīnāmakaṁ sthānaṁ prasthāya tebhyaḥ kathitavān, adaḥ sthānaṁ gatvā yāvadahaṁ prārthayiṣye tāvad yūyamatropaviśata|
37 A yira Bitrus ku nin na saun Zabeden ligowe nanghe atunna a cizina usirzu nayi, ayime nana.
paścāt sa pitaraṁ sivadiyasutau ca saṅginaḥ kṛtvā gatavān, śokākulo'tīva vyathitaśca babhūva|
38 A tunna a woro nani, “Liburi nin siro bibit, nafo nku. Son kikane i yenje kiti nan mi.”
tānavādīcca mṛtiyātaneva matprāṇānāṁ yātanā jāyate, yūyamatra mayā sārddhaṁ jāgṛta|
39 A cancana udu ubun bat, a deo nin nalung ata nlira, a woro, “Ucif ning, andi uwasa uso nani, na kakukkane kata kiti nighe. “Vat nani, na ubellu nighe ba, ubellu fere.”
tataḥ sa kiñciddūraṁ gatvādhomukhaḥ patan prārthayāñcakre, he matpitaryadi bhavituṁ śaknoti, tarhi kaṁso'yaṁ matto dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|
40 Ada kiti nnono katwa me ada se nani nmoro, a woro, a woro Bitrus ku, “inyaghar, na uwasa uyenje kiti nin mi kutanki kurumba?
tataḥ sa śiṣyānupetya tān nidrato nirīkṣya pitarāya kathayāmāsa, yūyaṁ mayā sākaṁ daṇḍamekamapi jāgarituṁ nāśankuta?
41 Yenjen kiti isu nlira bara iwa piru nanyan dumuzunu. Uruhe yinna, kidowere dinin likara ba.”
parīkṣāyāṁ na patituṁ jāgṛta prārthayadhvañca; ātmā samudyatosti, kintu vapu rdurbbalaṁ|
42 Ado tutung unba adi ti nlira, aworo, “Ucif ning, andi na uwasa ukata nani ba se nsono uning, na ubellu fere so.”
sa dvitīyavāraṁ prārthayāñcakre, he mattāta, na pīte yadi kaṁsamidaṁ matto dūraṁ yātuṁ na śaknoti, tarhi tvadicchāvad bhavatu|
43 Ada tutung ada se nani idin moro, bara iyizi mine wa ti getek nin moro kang.
sa punaretya tān nidrato dadarśa, yatasteṣāṁ netrāṇi nidrayā pūrṇānyāsan|
44 Akuru a nya tutung, adi ti nlira uti un tat a belle uliru urume.
paścāt sa tān vihāya vrajitvā tṛtīyavāraṁ pūrvvavat kathayan prārthitavān|
45 Yesu da kitin nono katwa me aworo nani, “Idu nmoro nin shinua? Yeneng, kubi mal da duru, imal lewu Usaun nnit nacara nannan nalapi.
tataḥ śiṣyānupāgatya gaditavān, sāmprataṁ śayānāḥ kiṁ viśrāmyatha? paśyata, samaya upāsthāt, manujasutaḥ pāpināṁ kareṣu samarpyate|
46 Fitan nari ti nya. Yenen ulenge na aba lewiye nda duru.”
uttiṣṭhata, vayaṁ yāmaḥ, yo māṁ parakareṣu masarpayiṣyati, paśyata, sa samīpamāyāti|
47 A dutun nlirue, Yahuda, umong nanya mine likure da. Ligozin gbardang wa di ligowe ninghe unuzu kiti ngo na priest nan nakune nanite. Ida nin na sangali nan tica.
etatkathākathanakāle dvādaśaśiṣyāṇāmeko yihūdānāmako mukhyayājakalokaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇo manujān gṛhītvā tatsamīpamupatasthau|
48 Nene unit ulenge na amere ma lewu Yeseku wa tinani udursu, aworo, “Ulenge na in nyukkunghe, amere kiffonghe.”
asau parakareṣvarpayitā pūrvvaṁ tān itthaṁ saṅketayāmāsa, yamahaṁ cumbiṣye, so'sau manujaḥ, saeva yuṣmābhi rdhāryyatāṁ|
49 Ata mas ada kitin Yesu aworo, Ndin lissufi una dursuzu ninyerte! A nyukunghe.
tadā sa sapadi yīśumupāgatya he guro, praṇamāmītyuktvā taṁ cucumbe|
50 Yesu woroghe, “Udondong su imong irika na uda nsue.” Inughe tunna ida, i kiffo Yesu ku, i nya ninghe.
tadā yīśustamuvāca, he mitraṁ kimarthamāgatosi? tadā tairāgatya yīśurākramya daghre|
51 Umong nanya nalenge na iwa di ligowe nan Yesu tunna a nakpa ucara me, a shuku kusangali, a kowo kucin Ngo na Priest, a weringhe kutuf.
tato yīśoḥ saṅgināmekaḥ karaṁ prasāryya koṣādasiṁ bahiṣkṛtya mahāyājakasya dāsamekamāhatya tasya karṇaṁ ciccheda|
52 Yesu tunna aworoghe, kpilla ushon kusangali fe kuparinme, bara vat nalenge na idin molsu nin na sangali iba molsu nani nin na sangali.
tato yīśustaṁ jagāda, khaḍgaṁ svasthāne nidhehi yato ye ye janā asiṁ dhārayanti, taevāsinā vinaśyanti|
53 Udin yenju na meng wasa in yicila Ucif ning, a toyi nin nono kadura me a lenge na ima katunu amui akut atat nin kutocin ba?
aparaṁ pitā yathā madantikaṁ svargīyadūtānāṁ dvādaśavāhinīto'dhikaṁ prahiṇuyāt mayā tamuddiśyedānīmeva tathā prārthayituṁ na śakyate, tvayā kimitthaṁ jñāyate?
54 Ani iba ti iyizari uliru Kutelle kulo, nworu unan so nani gbas?”
tathā satītthaṁ ghaṭiṣyate dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyet?
55 Kubi kone, Yesu woro ligo nanite, “I da nin na sangiali nan tica ida kifoi nafo ukirya? Ndin sozu ndursuzo anit nanya kutii nlira kolome liri, ana i kiffoi ba.
tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;
56 Vat ilenge imone so nani iyerte nanan liru nin nu Kutelle nan kulo.” Nono katwa me tunna isunghe ico.
kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhaye sarvvametadabhūt|tadā sarvve śiṣyāstaṁ vihāya palāyanta|
57 Alenge na i kiffo Yesue ku nya nighe udumun kiti Kefas ugo na Priest kikanga na anan niyerte nin nakune wa pitin ku ligowe.
anantaraṁ te manujā yīśuṁ dhṛtvā yatrādhyāpakaprāñcaḥ pariṣadaṁ kurvvanta upāviśan tatra kiyaphānāmakamahāyājakasyāntikaṁ ninyuḥ|
58 Bitirusa cas wa dortughe kidun piit udu kudaru nwuccu nliru ndya kutii nlirie. A wa piru nanya a so ligowe nin nan ca ayene inyaghari iba su ninghe.
kintu śeṣe kiṁ bhaviṣyatīti vettuṁ pitaro dūre tatpaścād vrajitvā mahāyājakasyāṭṭālikāṁ praviśya dāsaiḥ sahita upāviśat|
59 Nene udya kutii nlirie nin nanan kpilzu me vat pizira uliru bellu litime na ise Yesu ku nin kulapi, bara inan se finu nliru imolughe.
tadānīṁ pradhānayājakaprācīnamantriṇaḥ sarvve yīśuṁ hantuṁ mṛṣāsākṣyam alipsanta,
60 Na iwa se uliru ba, vat nin nan liru kinuwe na iwa da ida su. kimal nani among naba da
kintu na lebhire| anekeṣu mṛṣāsākṣiṣvāgateṣvapi tanna prāpuḥ|
61 I woro, “Unit ulele wor, meng wasa npuco kutii nlira Kutelle nkpila nke kunin nanya nayiri atat.”
śeṣe dvau mṛṣāsākṣiṇāvāgatya jagadatuḥ, pumānayamakathayat, ahamīśvaramandiraṁ bhaṁktvā dinatrayamadhye tannirmmātuṁ śaknomi|
62 Udya kutii nlire fita ayisina, aworoghe, “na udin liru ule na uma kpanu ba? Inyaghari ilele idin bellu litife?”
tadā mahāyājaka utthāya yīśum avādīt| tvaṁ kimapi na prativadasi? tvāmadhi kimete sākṣyaṁ vadanti?
63 A Yesu yita nin kutike. Udya kilari nlira woroghe, “Ndifi kucukusu nin Kutellen lai, belle nari sa fere Kriste, Gono Kutelle.”
kintu yīśu rmaunībhūya tasyau| tato mahāyājaka uktavān, tvām amareśvaranāmnā śapayāmi, tvamīśvarasya putro'bhiṣikto bhavasi naveti vada|
64 Yesu kawaghe, “Ubelle nani litife. Meng bellinfi nene, udu ubun uma yenu Usaun nnit sossin ncara ulime un likara, adin cinu kitene nawut kitene kani.”
yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimato dakṣiṇapārśve sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhve|
65 Udya kilari nlire marya kulutuk me aworo, “A zogo Kutelle. Iyaghari nta tutung ti kuru ti du nin su nmon uliru? Yeneng nene anung lanza tizogoe.
tadā mahāyājako nijavasanaṁ chittvā jagāda, eṣa īśvaraṁ ninditavān, asmākamaparasākṣyeṇa kiṁ prayojanaṁ? paśyata, yūyamevāsyāsyād īśvaranindāṁ śrutavantaḥ,
66 Iyaghari idin kpilizue?” Ikawaghe i woro, “Abatina ukul.”
yuṣmābhiḥ kiṁ vivicyate? te pratyūcuḥ, vadhārho'yaṁ|
67 Itufuzunghe ataf nmoro, ikuru iruzoghe, ifoghe tutung nin nacara mine,
tato lokaistadāsye niṣṭhīvitaṁ kecit pratalamāhatya kecicca capeṭamāhatya babhāṣire,
68 I woro, “Sunari anabci fe Kristi. Ame ghari ulenge na a riofi?”
he khrīṣṭa tvāṁ kaścapeṭamāhatavān? iti gaṇayitvā vadāsmān|
69 Kubi kone, Bitrus wa sossin ndas nbun kutii nwuccu nlirue, nkan kabura kucin da kitime a woro. “Fewang di ligowe nin Yesu Ngalili.”
pitaro bahiraṅgana upaviśati, tadānīmekā dāsī tamupāgatya babhāṣe, tvaṁ gālīlīyayīśoḥ sahacaraekaḥ|
70 Ata amusu kun nbun mine vat, aworo, “Na meng yiru imon ilenge na udin liru kitene ba.”
kintu sa sarvveṣāṁ samakṣam anaṅgīkṛtyāvādīt, tvayā yaducyate, tadarthamahaṁ na vedmi|
71 Na anuzu udu kibulung, nkon kubura kucin ugan tutung yeneghe a woro alenge na iwa di kitene, “Unit ulele wang wa di ligowe nin Yesu Nnazaret.”
tadā tasmin bahirdvāraṁ gate 'nyā dāsī taṁ nirīkṣya tatratyajanānavadat, ayamapi nāsaratīyayīśunā sārddham āsīt|
72 Akuru ata amusu ku tutun nin nisiling, “Na in yiru unite ba.”
tataḥ sa śapathena punaranaṅgīkṛtya kathitavān, taṁ naraṁ na paricinomi|
73 Nin kubiri bat, alenge na iwa yissin kitene da ida woro Bitrus ku, “Kidegenere, fe wang umong nanya minere, bara lilemfe ndursofi.”
kṣaṇāt paraṁ tiṣṭhanto janā etya pitaram avadan, tvamavaśyaṁ teṣāmeka iti tvaduccāraṇameva dyotayati|
74 Atunna a cizina izogo nin nisiling, “Na in yiru unitte ba.” Na nin dandaunu ba, kukulok kolsuno.
kintu so'bhiśapya kathitavān, taṁ janaṁ nāhaṁ paricinomi, tadā sapadi kukkuṭo rurāva|
75 Bitrus lizino ulire na Yesu nin bellinghe. “Kukulok mayitu kusa kolsuno ba, uma ti umusun yiru nin titat.” A nuzu ado udas adi gilu kang.
kukkuṭaravāt prāk tvaṁ māṁ trirapāhnoṣyase, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmṛtya bahiritvā khedād bhṛśaṁ cakranda|

< Matiyu 26 >