< Matiyu 24 >

1 Yesu nuzu nanya kutii nlira a tunna ncin me; non katwa me da kitime ida dursoghe makeke kutii nlira.
anantara. m yii"su ryadaa mandiraad bahi rgacchati, tadaanii. m "si. syaasta. m mandiranirmmaa. na. m dar"sayitumaagataa. h|
2 A kpana aworo nani, na anung din yenju ile imone vat ba? “Idin bellu minu kidegen, na litala lirum duku longo na ima sunu kitene ilong sa ukpiliwu ba.”
tato yii"sustaanuvaaca, yuuya. m kimetaani na pa"syatha? yu. smaanaha. m satya. m vadaami, etannicayanasya paa. saa. naikamapyanyapaa. saa. nepari na sthaasyati sarvvaa. ni bhuumisaat kaari. syante|
3 Na aso likup in Zaitun, non katwa me da kitime likot iworo. “Belle nari, ile imone mayitu nishiyari? Iyaghari ma dursu udakfe nin nimalin inyii? (aiōn g165)
anantara. m tasmin jaitunaparvvatopari samupavi. s.te "si. syaastasya samiipamaagatya gupta. m papracchu. h, etaa gha. tanaa. h kadaa bhavi. syanti? bhavata aagamanasya yugaantasya ca ki. m lak. sma? tadasmaan vadatu| (aiōn g165)
4 Yesu kpana aworo nani. “Yenjen umon wa rusuzu minu.
tadaanii. m yii"sustaanavocat, avadhadvva. m, kopi yu. smaan na bhramayet|
5 Bara anit gbardang ma dak nin lissa ning; ima woru 'myari Kristi', tutung ima rusuzu anit gbardang.
bahavo mama naama g. rhlanta aagami. syanti, khrii. s.to. ahameveti vaaca. m vadanto bahuun bhramayi. syanti|
6 Ima lanzu ubeleng likum nin liru likum; yenjen ayi mine wa fita, bara ilenge imone ma dak gbas a na imaline nsa da ba.
yuuya nca sa. mgraamasya ra. nasya caa. dambara. m "sro. syatha, avadhadvva. m tena ca ncalaa maa bhavata, etaanyava"sya. m gha. ti. syante, kintu tadaa yugaanto nahi|
7 Bara nmon min ma fitu nivira nin mon min, tigo kitene ntong tigo. Ima su akpon nin hirtizu nmyen niti niti.
apara. m de"sasya vipak. so de"so raajyasya vipak. so raajya. m bhavi. syati, sthaane sthaane ca durbhik. sa. m mahaamaarii bhuukampa"sca bhavi. syanti,
8 Vat ninlenge imone ma yitu ucizunu nniuwari.
etaani du. hkhopakramaa. h|
9 Tutung ima nin nakpu minu nacara na lenge na ima timinu ineo, imolsu minu. Uyii vat ma nari minu bara blissa ning.
tadaanii. m lokaa du. hkha. m bhojayitu. m yu. smaan parakare. su samarpayi. syanti hani. syanti ca, tathaa mama naamakaara. naad yuuya. m sarvvade"siiyamanujaanaa. m samiipe gh. r.naarhaa bhavi. syatha|
10 Anit gbardang ma tirzu inin lessu ati.
bahu. su vighna. m praaptavatsu parasparam. rtiiyaa. m k. rtavatsu ca eko. apara. m parakare. su samarpayi. syati|
11 Anan bellu liru nin nuu Kutelle kinu ma fitu gbardang, iba wultunu anit gbardang.
tathaa bahavo m. r.saabhavi. syadvaadina upasthaaya bahuun bhramayi. syanti|
12 Bara na likara linanzang bati gbardang usu nanit ma ti camcam.
du. skarmma. naa. m baahulyaa nca bahuunaa. m prema "siitala. m bhavi. syati|
13 Vat ulenge na a tere kibinayi nanya neu udu imalne, amere ma se utucu.
kintu ya. h ka"scit "se. sa. m yaavad dhairyyamaa"srayate, saeva paritraayi. syate|
14 Ule uliru umang nbelleng kipin tigo Kutelle ima su unin nyii vat unan so kutuf kunba timin timin vat; imaline ma nin dak.
apara. m sarvvade"siiyalokaan pratimaak. sii bhavitu. m raajasya "subhasamaacaara. h sarvvajagati pracaari. syate, etaad. r"si sati yugaanta upasthaasyati|
15 Nene asa iyene adadu an fiu, alenge na Daniel unan liru nin nuu Kutelle wa bellin, yissin nanya kiti kilau, (na unan bellu niyerte yinnin).
ato yat sarvvanaa"sak. rdgh. r.naarha. m vastu daaniyelbhavi. syadvadinaa prokta. m tad yadaa pu. nyasthaane sthaapita. m drak. syatha, (ya. h pa. thati, sa budhyataa. m)
16 na alenge na idi in Yahudiya cum udu akup.
tadaanii. m ye yihuudiiyade"se ti. s.thanti, te parvvate. su palaayantaa. m|
17 na ame ulenge na kitene kutii kitene nwa tolu adi yiru imonmong nan nya kilare ba.
ya. h ka"scid g. rhap. r.s. the ti. s.thati, sa g. rhaat kimapi vastvaanetum adhe naavarohet|
18 ame ulenge na adi kunen na awa kpilin kilari ada yiru ugudun ba.
ya"sca k. setre ti. s.thati, sopi vastramaanetu. m paraav. rtya na yaayaat|
19 Ushe nawani alenge na ima yitu nin naburi, nin nalenge na ima yitunmazunun nono kubi kone!
tadaanii. m garbhi. niistanyapaayayitrii. naa. m durgati rbhavi. syati|
20 Sun nlira na ucum mine waso nin kubi likus sa liri na Sabbat ba.
ato ya. smaaka. m palaayana. m "siitakaale vi"sraamavaare vaa yanna bhavet, tadartha. m praarthayadhvam|
21 Bara uniu ma yitu kang, umusun lenge na isa su unin ba tun ucizunu inyii udak kitimone, ana imakuru isu umusun nnin ba.
aa jagadaarambhaad etatkaalaparyyananta. m yaad. r"sa. h kadaapi naabhavat na ca bhavi. syati taad. r"so mahaakle"sastadaaniim upasthaasyati|
22 Sasa na ima canu ayiri ane ba, na unit wase utucu ba; bara alenge na ina fere, inani ma canu ayiri ane.
tasya kle"sasya samayo yadi hsvo na kriyeta, tarhi kasyaapi praa. nino rak. sa. na. m bhavitu. m na "saknuyaat, kintu manoniitamanujaanaa. m k. rte sa kaalo hsviikari. syate|
23 Asa umong woro minu, yeneng Kristi ule; sa a “Kristi uni” na iwa yinin ba.
apara nca pa"syata, khrii. s.to. atra vidyate, vaa tatra vidyate, tadaanii. m yadii ka"scid yu. smaana iti vaakya. m vadati, tathaapi tat na pratiit|
24 Anan kinuu nKristi nin nanan liru nin nuu Kutelle kinuu ma dak isu imon fiu izikiki gbardang, iwultun anit libau, umunu wang alenge na imal ferui nani.
yato bhaaktakhrii. s.taa bhaaktabhavi. syadvaadina"sca upasthaaya yaani mahanti lak. smaa. ni citrakarmmaa. ni ca prakaa"sayi. syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami. syante|
25 Yenen nbellin minu a kubi dutu sa udak
pa"syata, gha. tanaata. h puurvva. m yu. smaan vaarttaam avaadi. sam|
26 Bara nani, iwa bellin minu, “yenen, Kristi di nanya kusho,” na iwa nuzu udue ba, iwan woro minu, adi nanya kutii limot, na iwa yinin ba.
ata. h pa"syata, sa praantare vidyata iti vaakye kenacit kathitepi bahi rmaa gacchata, vaa pa"syata, sonta. hpure vidyate, etadvaakya uktepi maa pratiita|
27 Nafo na umalzinu kiti asa unya kusari kitene udu kadas, nanere wang udak in Saun in Nit ma yitu.
yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa. m yaavat prakaa"sate, tathaa maanu. saputrasyaapyaagamana. m bhavi. syati|
28 Kikanga na libi nonku kikanere agbulluk ma pitirnu ku.
yatra "savasti. s.thati, tatreva g. rdhraa milanti|
29 Kimal na leli ayiri nniuwe uwui ma siriu, na upui mani nkanang me ba, iyini ma dissu unuzu kitene kane, akara kitene kani ma zullunu kidowo.
apara. m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa. m na kari. syati, nabhaso nak. satraa. ni pati. syanti, gaga. niiyaa grahaa"sca vicali. syanti|
30 Udursu kulap ndak in Saun in Nit ma nuzu kanang kitene kani, vat tilem inyii ma su tiyom. Ima yenu Usaun Nnit din cinu nanya nawut kitene kani nin likara a ngogong midya.
tadaaniim aakaa"samadhye manujasutasya lak. sma dar"si. syate, tato nijaparaakrame. na mahaatejasaa ca meghaaruu. dha. m manujasuta. m nabhasaagacchanta. m vilokya p. rthivyaa. h sarvvava. m"siiyaa vilapi. syanti|
31 Ama nin tu nono kadura me nin liwui kulangtung kanan, inung manin pitirunghe anit alau me na sari anas vat kiti kirum, unuzu nlo ligang kitene kani udu loli liganghe.
tadaanii. m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe. syati, te vyomna ekasiimaato. aparasiimaa. m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi. syanti|
32 Sen uyinu nimoimon kiti kuca kupau. Asa ulang in nutuno tifa tipese, yinnon kussik nda susut.
u. dumbarapaadapasya d. r.s. taanta. m "sik. sadhva. m; yadaa tasya naviinaa. h "saakhaa jaayante, pallavaadi"sca nirgacchati, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m jaaniitha;
33 Nanere wang, asa iyene ile imone, yinnon nworu a daduru, adi susut nin kibulunghe.
tadvad etaa gha. tanaa d. r.s. tvaa sa samayo dvaara upaasthaad iti jaaniita|
34 Kidegennere nbellin minu, na ko kuje ma katu ba, se ilenge imone nse ukulu vat.
yu. smaanaha. m tathya. m vadaami, idaaniintanajanaanaa. m gamanaat puurvvameva taani sarvvaa. ni gha. ti. syante|
35 Kitene kani nin kadas ma katu, a na uliru ning ma katu ba.
nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|
36 Ubellen nwui une nin kube na umong yiru ba, umunun inung nono kadura kitene kane, sa Usaunne, Uciffere cas yiru.
apara. m mama taata. m vinaa maanu. sa. h svargastho duuto vaa kopi taddina. m tadda. n.da nca na j naapayati|
37 Nafo na ayirin Nuhu wadi, nanere ma yitu udak Nsaun Nnit.
apara. m nohe vidyamaane yaad. r"samabhavat taad. r"sa. m manujasutasyaagamanakaalepi bhavi. syati|
38 Nafo aleli ayirin kulu nmyen inye wa dutu sa udak iwa din li iso, ipilla awani a iniza a shono mine nilugma udi duru lire na Nuhu wa piru uzirge,
phalato jalaaplaavanaat puurvva. m yaddina. m yaavat noha. h pota. m naarohat, taavatkaala. m yathaa manu. syaa bhojane paane vivahane vivaahane ca prav. rttaa aasan;
39 na iwa yiru imoimon ba nmyene da kulo uye umila nani, nanere ma yitu udak Nsaun Nnit.
aparam aaplaavitoyamaagatya yaavat sakalamanujaan plaavayitvaa naanayat, taavat te yathaa na vidaamaasu. h, tathaa manujasutaagamanepi bhavi. syati|
40 Ima se anit naba kunen; ima yiru unit urum, i sun urum.
tadaa k. setrasthitayordvayoreko dhaari. syate, aparastyaaji. syate|
41 Awani aba mayitu tiyazun; ima yiru urum, isun urum.
tathaa pe. sa. nyaa pi. m.satyorubhayo ryo. sitorekaa dhaari. syate. aparaa tyaaji. syate|
42 Nanya nani sun lisosin nca, bara na iyiru liri longo na cikilari mine ma dak ba.
yu. smaaka. m prabhu. h kasmin da. n.da aagami. syati, tad yu. smaabhi rnaavagamyate, tasmaat jaagrata. h santasti. s.thata|
43 Yinnon ulele, Cikilari nwa yiru kubi kongo na ukiri din cinu, ama su uca na ama yinnu i puro kilae ipira ba.
kutra yaame stena aagami. syatiiti ced g. rhastho j naatum a"sak. syat, tarhi jaagaritvaa ta. m sandhi. m karttitum avaarayi. syat tad jaaniita|
44 Nanere anung wang imasu uca bara Usaun Nnit ma dak kubi kongo na ima yiru ba.
yu. smaabhiravadhiiyataa. m, yato yu. smaabhi ryatra na budhyate, tatraiva da. n.de manujasuta aayaasyati|
45 Ani ghari kucin kone kujijing, na kuyina cikilari me tighe in yenju ngame, anan niza nani imonli mine nanya kubi dert?
prabhu rnijaparivaaraan yathaakaala. m bhojayitu. m ya. m daasam adhyak. siik. rtya sthaapayati, taad. r"so vi"svaasyo dhiimaan daasa. h ka. h?
46 Unan nmari ari kucin kone, ulenge na cikilari me ma dak ada seghe nsu nani.
prabhuraagatya ya. m daasa. m tathaacaranta. m viik. sate, saeva dhanya. h|
47 Nbellin minu kidegene cikilari une ma tardughe kitene nvat nimon ilenge na a dimun.
yu. smaanaha. m satya. m vadaami, sa ta. m nijasarvvasvasyaadhipa. m kari. syati|
48 Andi kucin kunanzang nworo nanya kibinei me. Cikilari nigye ndandauna;
kintu prabhuraagantu. m vilambata iti manasi cintayitvaa yo du. s.to daaso
49 anin cizin ufo nadon licinme, anin li aso nin nanan so nadadu,
.aparadaasaan praharttu. m mattaanaa. m sa"nge bhoktu. m paatu nca pravarttate,
50 Cikilari kucin kone ma dak liri longo na kucin kone nceo kibinei ku ba,
sa daaso yadaa naapek. sate, ya nca da. n.da. m na jaanaati, tatkaalaeva tatprabhurupasthaasyati|
51 Cikilari me ma kifigye a fogye anin ceo gye urume nan nanan rusuzu nati, kikanga na kuculu mayiti ku nin nyakku nayini.
tadaa ta. m da. n.dayitvaa yatra sthaane rodana. m dantaghar. sa. na ncaasaate, tatra kapa. tibhi. h saaka. m tadda"saa. m niruupayi. syati|

< Matiyu 24 >