< Matiyu 23 >

1 Nin nani, Yesu su uliru ligozi, nin nono katwa mye.
anantaraṁ yīśu rjananivahaṁ śiṣyāṁścāvadat,
2 A woro, “Anan ninyerte nin na Farisiyawa, asa iso kiti lisosin Musa.
adhyāpakāḥ phirūśinaśca mūsāsane upaviśanti,
3 Bara nani, vat nile imon na ibellin munu isu, suun inin kin yenje, na iwa su adu mine ba. Bara inung di nbellu, na idin su inin ba.
ataste yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu teṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatasteṣāṁ vākyamātraṁ sāraṁ kāryye kimapi nāsti|
4 Nanere, asa itere kutura ku getek, kun nijasin inyaunu, inin tarda anit nabandang, inung atimine na iba dudu nin ticin bara iyaun ba.
te durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhepari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|
5 Vat nadu mine idin su, anit nan yenje nani, asa ikye ilaya gba gbardang, inin ta alutuk ajangaran.
kevalaṁ lokadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastreṣu ca dīrghagranthīn dhārayanti;
6 Idinin su niti lisosin tigo kiti nbuki, nin kiti lisosin nago nanya kutyi nlirag,
bhojanabhavana uccasthānaṁ, bhajanabhavane pradhānamāsanaṁ,
7 nin nilip tikune nanya nkasu, anit yicu nani 'Unan yiru'.
haṭṭhe namaskāraṁ gururiti sambodhanañcaitāni sarvvāṇi vāñchanti|
8 Bara anung na iwa yicu munu 'Unan yiru', bara idinin nnan yiru warumari, vat mine linuanari.
kintu yūyaṁ gurava iti sambodhanīyā mā bhavata, yato yuṣmākam ekaḥ khrīṣṭaeva guru
9 Na iwa yicu unit nanya inyi Ucif mine ba, bara tidi nin Ncif warum, amere ule na adi nanya kitene kani.
ryūyaṁ sarvve mitho bhrātaraśca| punaḥ pṛthivyāṁ kamapi piteti mā sambudhyadhvaṁ, yato yuṣmākamekaḥ svargasthaeva pitā|
10 Sa iyicu munu 'Unan dursuzu', bara idinin nnan dursuzu warum, ame Kristi.
yūyaṁ nāyaketi sambhāṣitā mā bhavata, yato yuṣmākamekaḥ khrīṣṭaeva nāyakaḥ|
11 Ame ulenge na adi udia nanya mine, na aso unan su munu katwa.
aparaṁ yuṣmākaṁ madhye yaḥ pumān śreṣṭhaḥ sa yuṣmān seviṣyate|
12 Vat nlenge na aghantina liti mye, iba toltunghe, nin vat nlenge na a toltuno liti mye iba ghantinghe.
yato yaḥ svamunnamati, sa nataḥ kariṣyate; kintu yaḥ kaścit svamavanataṁ karoti, sa unnataḥ kariṣyate|
13 Kash anughe, anan ninyerte nin na Farisiyawa, anan rusuzu nati, anung ntursu kipin tigo Kutelle kiti nanit, na anung ati mine npira ba, a na iyinna ale na idinin su pire, ipuru ba.
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tena na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghorataradaṇḍo bhaviṣyati|
14 Kash anung, anan ninyerte nin na Farisiyawa, anan rusuzu nati, idin bolusu nalari nawani ale na ales mine na kuzu, inani din dursuzu ati mine kiti nlirag mijangarang bara nani iba seru uca nkul udia.
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamekaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha,
15 Kash anung, anan ninyerte nin nafarisiyawa, bara asa idoo kurawa nin kutyin, npiziru anan dortu Kutelle, iwa se, asa ukuru itaghe aso gono nlahira nafo na anung atimine di. (Geenna g1067)
kañcana prāpya svato dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna g1067)
16 Kash anung anan ninyerte nin na Farisiyawa, anung na ina woro, 'Vat nlenge na asillo nin kutyi nlirag, na imomo nari ba, vat nlenge na a sillo nin nazurfa kutyi nlirag, isillin ntere ghe.'
vata andhapathadarśakāḥ sarvve, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na deyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād deyaṁ|
17 Fe uduu ulalang, iyaghari katin, azurfe sa kutyi nlirag na kuna kussu fi azurfe?
he mūḍhā he andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram etayorubhayo rmadhye kiṁ śreyaḥ?
18 Nin nworu, vat nlenge na asillo nin bagadi na imomonari ba, bara vat nlenge na asillo nin nfillu na udi kitene, isillin in tereghe.
anyacca vadatha, yajñavedyāḥ śapathakaraṇāt kimapi na deyaṁ, kintu taduparisthitasya naivedyasya śapathakaraṇād deyaṁ|
19 Anung anit aduu, Iyaghari katin, ufille sa ubagadi na nnere na kussu ufille?
he mūḍhā he andhāḥ, naivedyaṁ tannaivedyapāvakavediretayorubhayo rmadhye kiṁ śreyaḥ?
20 Bara nani, vat nlenge na asillp nin nbagadi, asillo nin vat nimon ile na idi kitene nbagade.
ataḥ kenacid yajñavedyāḥ śapathe kṛte taduparisthasya sarvvasya śapathaḥ kriyate|
21 Ame ule na asillo nin kutyi nlirag, asillo nin kunin nin nlenge na asosin nanya kunin.
kenacit mandirasya śapathe kṛte mandiratannivāsinoḥ śapathaḥ kriyate|
22 Ame ulle na asillo nin kitene kani, asillo nin kutet tigo Kutelle ninghe ule na asoson kitene.
kenacit svargasya śapathe kṛte īśvarīyasiṁhāsanataduparyyupaviṣṭayoḥ śapathaḥ kriyate|
23 Kash anung anan ninyerte nin na Farisiyawa, anan rusuzu nati, idin nizu uzakka vat nimon kunen, ina suna litino nimone, kidegen usu gegeme, uyitu dert, ile imonere caun isu, na iwa fillin inin ba.
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ podināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; ime yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ|
24 Anung aduu, fe ulenge na asa ifillo kajiji kacing, ina milla kulonkomi.
he andhapathadarśakā yūyaṁ maśakān apasārayatha, kintu mahāṅgān grasatha|
25 Kash anung anan ninyerte nin na Farisiyawa, a sa ukusu mamal kakuk nin kishik, ina suuna nanye nin ndinon.
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣeṇa ca paripūrṇamāste|
26 Anung Afarisiyawa aduu, burno ukussu nanya kakupe nin kishik, bara uddase nan da yita lau tutun.
he andhāḥ phirūśilokā ādau pānapātrāṇāṁ bhojanapātrāṇāñcābhyantaraṁ pariṣkuruta, tena teṣāṁ bahirapi pariṣkāriṣyate|
27 Kash anung anan ninyerte nin na Farisiyawa, anan rusuzu nati, anung di nafo nisek nibo pert, alenge ndase idin yenju gegeme, nanye kullun nin nakuu na nan kuzu, nan nimon nsalin nlau.
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ śuklīkṛtaśmaśānasvarūpā bhavatha, yathā śmaśānabhavanasya bahiścāru, kintvabhyantaraṁ mṛtalokānāṁ kīkaśaiḥ sarvvaprakāramalena ca paripūrṇam;
28 Nin nanere, asa anung ndase inuzu anit alau, udu nanye ikullun nin rusuzu nati nin kulapi.
tathaiva yūyamapi lokānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇeṣu kevalakāpaṭyādharmmābhyāṁ paripūrṇāḥ|
29 Kash anung anan ninyerte nin nafarisiyawa, bara din nkye nissek na nan nliru nin nnu Kutelle, nin su nissek na nan fiu Kutelle kuyok.
hā hā kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ bhaviṣyadvādināṁ śmaśānagehaṁ nirmmātha, sādhūnāṁ śmaśānaniketanaṁ śobhayatha
30 Anung sa iworo, 'Nda tiwa duku nayiri nacif bite, na tiwa munnu nanghinu nanya ngutunu nmyi, na nan nliru nin nnu Kutelle ba.'
vadatha ca yadi vayaṁ sveṣāṁ pūrvvapuruṣāṇāṁ kāla asthāsyāma, tarhi bhaviṣyadvādināṁ śoṇitapātane teṣāṁ sahabhāgino nābhaviṣyāma|
31 Bara nani, anung nsheida atimine, nworu anughere nono nalenge na iwa mollu anan nliru nin nnu Kutelle.
ato yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayameva sveṣāṁ sākṣyaṁ dattha|
32 Anung tutun ba kullunu kagisin kulapi nacif mine.
ato yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata|
33 Anung iyii abuni, inung isudun niyii, iba ti iyiziyari isortu kiti nwucu kidegen nin kilari nlah? (Geenna g1067)
re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve| (Geenna g1067)
34 Bara nani, yenen ntoo munu anan nliru nin nnu kutelle, anit ajinjin, nin na nan ninyerte, among nanya mine iba mollu nani, ibana nani kutca, amon nanya mine iba kpizu nani nanya kutyi nlirag, ukoo nani kagbir udu kagbir.
paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādino buddhimata upādhyāyāṁśca preṣayiṣyāmi, kintu teṣāṁ katipayā yuṣmābhi rghāniṣyante, kruśe ca ghāniṣyante, kecid bhajanabhavane kaṣābhirāghāniṣyante, nagare nagare tāḍiṣyante ca;
35 Kiti minere alakin nmyi nanan fiu kutelle, mongo na iwa gutun inye, uyiru nmyi Habila unan fiu Kutelle, udu nmyi zakariya usaun Barikiya ulenge na iwa mollughe, kiyitik, kiti nlirag nin nbagadi.
tena satpuruṣasya hābilo raktapātamārabhya berikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavedyo rmadhye hatavantaḥ, tadīyaśoṇitapātaṁ yāvad asmin deśe yāvatāṁ sādhupuruṣāṇāṁ śoṇitapāto 'bhavat tat sarvveṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyante|
36 Kidegen Meng nbellin munu, vat nile imone base kuji kone.
ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamāne'smin puruṣe sarvve varttiṣyante|
37 Urushelima, Urushelima, fe ulenge na udin mollusu anan nliru nin nnu Kutelle, idin filisu na ina tuu nani kiti mine, iyanghari uworsu ndinin su npitirin nono fe, kiti kirum, nafo kukuru na asa pitirino nono mye, nagilit mye, bara nani, inani nari!
he yirūśālam he yirūśālam nagari tvaṁ bhaviṣyadvādino hatavatī, tava samīpaṁ preritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgṛhlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|
38 Yenen nilari mine ba lawu ni lem sa anit.
paśyata yaṣmākaṁ vāsasthānam ucchinnaṁ tyakṣyate|
39 Bara Meng nbellin munu, na iba kuru iyenei ba nene udu ubun, se iworo, 'Unan nmariari ule na aba dak nanya lisa Ncikilarie.'”
ahaṁ yuṣmān tathyaṁ vadāmi, yaḥ parameśvarasya nāmnāgacchati, sa dhanya iti vāṇīṁ yāvanna vadiṣyatha, tāvat māṁ puna rna drakṣyatha|

< Matiyu 23 >