< Matiyu 21 >

1 Na Yisa nin nono katwa me nda duru susut nin urshalima ida U Baitfayi, kusari likup Nzaitan, Yisa tunna a to nono katwa me naba,
anantaraM teSu yirUzAlamnagarasya samIpaverttino jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgateSu, yIzuH ziSyadvayaM preSayan jagAda,
2 a belle nani, “Can nan nya kagbiri nbune, ima yenu kajaki terin ku, nin gono kajake ku. bunkun ninin ida nei ni ning.
yuvAM sammukhasthagrAmaM gatvA baddhAM yAM savatsAM garddabhIM haThAt prApsyathaH, tAM mocayitvA madantikam AnayataM|
3 Andi umong matirinu ubeleng nining, ima woru, 'Cikilari di nin su nining,' unit une na turun munu nin nining.
tatra yadi kazcit kiJcid vakSyati, tarhi vadiSyathaH, etasyAM prabhoH prayojanamAste, tena sa tatkSaNAt praheSyati|
4 Imone wa so nani inan kulo uliru ulenge na iwa bellin kkiti nnan liru nin nuu Kutelle nworo,
sIyonaH kanyakAM yUyaM bhASadhvamiti bhAratIM| pazya te namrazIlaH san nRpa Aruhya gardabhIM| arthAdAruhya tadvatsamAyAsyati tvadantikaM|
5 “Bellen ushonon Sihiyona, yene, Ugo fee din cinu udak kitife, Nin toltunu liti kitene kajaki, Kitene kalpadari, gono kajaki.”
bhaviSyadvAdinoktaM vacanamidaM tadA saphalamabhUt|
6 Nono katwa me tunna ido idi su nafo ubellu me.
anantaraM tau zSyi yIzo ryathAnidezaM taM grAmaM gatvA
7 I da nin kayake nin ka gonoe, i tarsa imon nidowo mine kitene, Yisa nin so kitene.
gardabhIM tadvatsaJca samAnItavantau, pazcAt tadupari svIyavasanAnI pAtayitvA tamArohayAmAsatuH|
8 Ngbardangg nanite nonkuzo imon mine libauwe, among tutuung kezze tilang nace inonkuzo libauwe.
tato bahavo lokA nijavasanAni pathi prasArayitumArebhire, katipayA janAzca pAdapaparNAdikaM chitvA pathi vistArayAmAsuH|
9 Ligozin nanite na iwa din nbun in Yisa nin na lenge na iwadi dortughe, jartiza kang, i woro. (Hossana) Liru udu kiti Nsaun Dauda! Unan mmariari ame ulenge na adin cinu nanya lissan Cikilari. Hosanna udya!”
agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAneti jagaduH paramezvarasya nAmnA ya AyAti sa dhanyaH, sarvvoparisthasvargepi jayati|
10 nKubi kongo na Yesu wa piru Urushalima, vat kipine wayissin dang, “Ghari ulele?”
itthaM tasmin yirUzAlamaM praviSTe ko'yamiti kathanAt kRtsnaM nagaraM caJcalamabhavat|
11 Ligozin nanite kawa, “Yesuari ulele, unan liru nin nuu Kutelle, na ana nuzun Galili.”
tatra lokoH kathayAmAsuH, eSa gAlIlpradezIya-nAsaratIya-bhaviSyadvAdI yIzuH|
12 Na Yesu npira ukaikali Kutelle, akoo ale na idin sessu ilesse nya kaikale atunna awufuzu atebur na nan kpillizu nikkurfung ghe nan niti lisosin na nan lessu na tattabara.
anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNo vahizcakAra; vaNijAM mudrAsanAnI kapotavikrayiNAJcasanAnI ca nyuvjayAmAsa|
13 Aworo nani, “Ina nyertin, 'Kilari nighe iba yicu kinin kilarin nlira,' inani kpilaa kinin ki so lii na kir.”
aparaM tAnuvAca, eSA lipirAste, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|
14 Aduuwe nanan kentu daa kitime nyan haikali, a shino nin ghinu.
tadanantaram andhakhaJcalokAstasya samIpamAgatAH, sa tAn nirAmayAn kRtavAn|
15 Na udya na priest nin na nan nyerte inyene imon izikiki na a suu, na ilanza nono din teit nyan haikali idin belu, “Huzana kitin gonon Dauda,” nibinei mine nana.
yadA pradhAnayAjakA adhyApakAzca tena kRtAnyetAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandire bAlakAnAm etAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,
16 I woroghe, “Ulanza ile imon na anile alele din bele?” Yesu woro nani, “Ee! Na anun sa karanta baa, 'Na iyiru liruu din nucu tinuu nnono nibebene nin ninese baa'?”
taM papracchuzca, ime yad vadanti, tat kiM tvaM zRNoSi? tato yIzustAn avocat, satyam; stanyapAyizizUnAJca bAlakAnAJca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| etadvAkyaM yUyaM kiM nApaThata?
17 Yesu suun nani anuzu kipine adoo Ubetani adi moru ku.
tatastAn vihAya sa nagarAd baithaniyAgrAmaM gatvA tatra rajanIM yApayAmAsa|
18 Nin kui ding-ding ghe na akpilla nya kipine, awadin lanzu kukpon.
anantaraM prabhAte sati yIzuH punarapi nagaramAgacchan kSudhArtto babhUva|
19 Libau we ayene ku ca kupal, adoo kiti kunin, na ase imonku ba sei afa, awore kuce, “Sali gang na iwa se kumat kiti fe ba.” Kitene kuca kupule tunna ku koto. (aiōn g165)
tato mArgapArzva uDumbaravRkSamekaM vilokya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM provAca, adyArabhya kadApi tvayi phalaM na bhavatu; tena tatkSaNAt sa uDumbaramAhIruhaH zuSkatAM gataH| (aiōn g165)
20 Na nono katwa we inyene nani, imone taani zikiki i woro, “Inyizyarin ntaa kuca kupul koni mba tunna ko koto kite?”
tad dRSTvA ziSyA AzcaryyaM vijJAya kathayAmAsuH, AH, uDumvarapAdapo'titUrNaM zuSko'bhavat|
21 Yesu kawa aworo nani, “Kidegen inbelin minu, i wa dinin kidegen na ikosu nibinei ba, naiba suu ile imon na ina su ku ca kupule kune cas ba, iba bellu likup lole caccana udyun nyan mmen, tutung uba soo nanin.
tato yIzustAnuvAca, yuSmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kevaloDumvarapAdapaM pratItthaM karttuM zakSyatha, tanna, tvaM calitvA sAgare pateti vAkyaM yuSmAbhirasmina zaile proktepi tadaiva tad ghaTiSyate|
22 Asa iyinna vat nile imon na itirina nya nlira iba seru.”
tathA vizvasya prArthya yuSmAbhi ryad yAciSyate, tadeva prApsyate|
23 Na Yesu ndaa nyan haikali, udya na priest nin nakune na nite daa kitime, a ayitan ndursuzu aworo, “Na yapi akarari udin su ile imone? tutung ghari nafi lolikare?”
anantaraM mandiraM pravizyopadezanasamaye tatsamIpaM pradhAnayAjakAH prAcInalokAzcAgatya papracchuH, tvayA kena sAmarthyanaitAni karmmANi kriyante? kena vA tubhyametAni sAmarthyAni dattAni?
24 Yesu kawa aworo ani, “Meng wang ba tirin mi nu utirinu urum, anun wa belli meng wang ba bellu minu sa likara nghari ndin suu ile imon.
tato yIzuH pratyavadat, ahamapi yuSmAn vAcamekAM pRcchAmi, yadi yUyaM taduttaraM dAtuM zakSyatha, tadA kena sAmarthyena karmmANyetAni karomi, tadahaM yuSmAn vakSyAmi|
25 Ubaptisman Yohanna-uwa nuzun weari, unuzu kitene sa nanit?” Igbondilo na timine, iworo, “Tiwa woro, 'Unuzu kitene,' aba woro ari, 'Inyan ghari wa ti na iyinna nin ghe ba?'
yohano majjanaM kasyAjJayAbhavat? kimIzvarasya manuSyasya vA? tataste parasparaM vivicya kathayAmAsuH, yadIzvarasyeti vadAmastarhi yUyaM taM kuto na pratyaita? vAcametAM vakSyati|
26 Tiwa woro unuzu nati, 'Tilanza fiu ligozin,' bara na vat iwa yene Yohanna kufo unan kadura.”
manuSyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviSyadvAdIti jJAyate|
27 Ikawa Yesu ku iworo, “Na tiyiru ba.” Ame wang woro ani na meng ba bellu minu sa nya na kara nghari meng din su ile imone ba.
tasmAt te yIzuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kena sAmarathyena karmmANyetAnyahaM karomi, tadapyahaM yuSmAn na vakSyAmi|
28 Iyanghari ukpilzu mine? Unit nin nasaun a ba, adoo kiti kin funu aworo, 'Usaun can kuneng kitimone udu su kataa.'
kasyacijjanasya dvau sutAvAstAM sa ekasya sutasya samIpaM gatvA jagAda, he suta, tvamadya mama drAkSAkSetre karmma kartuM vraja|
29 Usaun kawa aworo, 'Nan ba duba,' na akpilza kibinei me anyaa udu kunene.
tataH sa uktavAn, na yAsyAmi, kintu zeSe'nutapya jagAma|
30 Unite doo kitin saun unbee abellin ghe fo unan infune. Ule usaune kawa ghe aworo, 'Mba du, Cikilari,' na adoo ba.
anantaraM sonyasutasya samIpaM gatvA tathaiva kathtivAn; tataH sa pratyuvAca, maheccha yAmi, kintu na gataH|
31 Nya na saun abe uyemeari wa poo ucif me liburi?” I woro, “Unan finu.” Yesu woro nani, “Kidegennari in belin minu, anan sessun gandu nin nakilaki ba yarin minu npiru kilari Kutelle.
etayoH putrayo rmadhye piturabhimataM kena pAlitaM? yuSmAbhiH kiM budhyate? tataste pratyUcuH, prathamena putreNa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNDAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|
32 Yohanna wa dak kitimine nin libau lilau, na iyinna nin ghe ba, anan sessun gandu nin na kilaki yinna nin ghe, anun tutung, na iyene ileli imone, na iba cino alapi mine idan se kubi iyinna ninghe ba.
yato yuSmAkaM samIpaM yohani dharmmapathenAgate yUyaM taM na pratItha, kintu caNDAlA gaNikAzca taM pratyAyan, tad vilokyApi yUyaM pratyetuM nAkhidyadhvaM|
33 Lanzan nton tinan tigoldo, umong unit wa duku, unite nin kuneng gbardang, a bilsa a ca ku anin kee udanga ku, awuzu kuu kaciso ku anin kee kutii ncaa ku, anaa kibala kunin, anin nyaa udu mmon mmin.
aparamekaM dRSTAntaM zRNuta, kazcid gRhasthaH kSetre drAkSAlatA ropayitvA taccaturdikSu vAraNIM vidhAya tanmadhye drAkSAyantraM sthApitavAn, mAJcaJca nirmmitavAn, tataH kRSakeSu tat kSetraM samarpya svayaM dUradezaM jagAma|
34 Na kubi kusane ndaa susut, atoo aciin me kiti na nan kataa we inighe kumat na ce.
tadanantaraM phalasamaya upasthite sa phalAni prAptuM kRSIvalAnAM samIpaM nijadAsAn preSayAmAsa|
35 Anan kataa kunene kifo aciin me, ifo warun, imolo umong nannyee inin kunene kifo aciin me, ifo warun imolo umong nannyee inin tasa umong nin na tala.
kintu kRSIvalAstasya tAn dAseyAn dhRtvA kaJcana prahRtavantaH, kaJcana pASANairAhatavantaH, kaJcana ca hatavantaH|
36 Tutung unan kunene too among aciin me, ngardang mine kata anan finue, anan kataa kunene suu nin ghinu fo anan finue.
punarapi sa prabhuH prathamato'dhikadAseyAn preSayAmAsa, kintu te tAn pratyapi tathaiva cakruH|
37 Nkatu nani, unan kunene too usaun me kitime, aworo, 'Iba ghantinu usauni ghe gongong.”
anantaraM mama sute gate taM samAdariSyante, ityuktvA zeSe sa nijasutaM teSAM sannidhiM preSayAmAsa|
38 Na anan kataa we nyene usaune, I woro nati mine, 'Usau nare ulele. Dan timolu ghe ti li ugadu me.'
kintu te kRSIvalAH sutaM vIkSya parasparam iti mantrayitum Arebhire, ayamuttarAdhikArI vayamenaM nihatyAsyAdhikAraM svavazIkariSyAmaH|
39 Inutung ghe nya kunene, inin imolo ghe.
pazcAt te taM dhRtvA drAkSAkSetrAd bahiH pAtayitvAbadhiSuH|
40 Neenee kubi koo na unan kunene nwadak, nyan gharai aba suu nin na nan kataa kunene?”
yadA sa drAkSAkSetrapatirAgamiSyati, tadA tAn kRSIvalAn kiM kariSyati?
41 Anite woroghe, “Aba molu anan kataa ananzang anee nya libau nsalin kune kune, anin ni kibala kunene kiti nameng, anit ale na iba biu ikurfung kubi ko na imon kunene nyini.”
tataste pratyavadan, tAn kaluSiNo dAruNayAtanAbhirAhaniSyati, ye ca samayAnukramAt phalAni dAsyanti, tAdRzeSu kRSIvaleSu kSetraM samarpayiSyati|
42 Yesu woro ani, “Na ikaranta nyan litape ba, 'Litala lo na anan makeke na nari linnare nda soo liti ne. Ilele unuzu kitin Cikilari, tutung udi zikiki bite?'
tadA yIzunA te gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH koNe saeva saMbhaviSyati| etat parezituH karmmAsmadRSTAvadbhutaM bhavet| dharmmagranthe likhitametadvacanaM yuSmAbhiH kiM nApAThi?
43 Bara nani nbelin minu, iba seru kutii tigoo Kutelle kitimine ini mmin moo na ini maa kazuzu minin kolu kumati te.
tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiSyate|
44 Vat nle na deo kitene litala lole aba putuzu agir-agir. Ulenge na litale ndeo litime liba jazilinghe.
yo jana etatpASANopari patiSyati, taM sa bhaMkSyate, kintvayaM pASANo yasyopari patiSyati, taM sa dhUlivat cUrNIkariSyati|
45 Na udya na priestoci nin na Farisawa nlanza too tinan tigoldue iyinno adi nliru natimine re.
tadAnIM prAdhanayAjakAH phirUzinazca tasyemAM dRSTAntakathAM zrutvA so'smAnuddizya kathitavAn, iti vijJAya taM dharttuM ceSTitavantaH;
46 Ko kobe kubi ko na asa imala ukifu ghe, asa ilanza fiu ligozin na nite bara na anit gbardang nyira ghe ame unan nliru nin nuu Kutelleari.
kintu lokebhyo bibhyuH, yato lokaiH sa bhaviSyadvAdItyajJAyi|

< Matiyu 21 >