< Matiyu 20 >

1 Kinin kipin tigo Kutellẹ masin unan kunen, ulenge na anuzu nin kwui dinding adi piziru anan katwa kunen me.
svargarājyam ētādr̥śā kēnacid gr̥hasyēna samaṁ, yō'tiprabhātē nijadrākṣākṣētrē kr̥ṣakān niyōktuṁ gatavān|
2 Na immala tijuana katwa we ko uyeme unit liyirinn me fisulai, a ta nani kunene.
paścāt taiḥ sākaṁ dinaikabhr̥tiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣētraṁ prērayāmāsa|
3 A kuru nuzu tutung kubi ni koro itat a yene among anan katwa yissing nkasua sa katwa.
anantaraṁ praharaikavēlāyāṁ gatvā haṭṭē katipayān niṣkarmmakān vilōkya tānavadat,
4 A do kiti mine a woro, 'Anan wang, can kunene, imon ilenge nan yene idi dort mma ni minu, inughe tunna inya udu katwa we.
yūyamapi mama drākṣākṣētraṁ yāta, yuṣmabhyamahaṁ yōgyabhr̥tiṁ dāsyāmi, tatastē vavrajuḥ|
5 Akuru a nuzu kubi nikoro kutocin nin nikoro kuti tutung, asa nan ghinu nane wang.
punaśca sa dvitīyatr̥tīyayōḥ praharayō rbahi rgatvā tathaiva kr̥tavān|
6 Tutun akuru anuzu kubi nikoro likure nin firum ase amon yissinn sa katwa. A woro nani, 'Iyaghari nta iyissin kikane uworu kwui dinding sa katwa'
tatō daṇḍadvayāvaśiṣṭāyāṁ vēlāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilōkya pr̥ṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
7 I woroghe, 'Na umong in yira nari katwa ba.' A woro nani, 'Anun, wang, can nan nya kunene.'
tē pratyavadan, asmān na kōpi karmamaṇi niyuṁktē| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣētraṁ yāta, tēna yōgyāṁ bhr̥tiṁ lapsyatha|
8 Na kuleleng nda unan kunene woro nnan yenju katwa we, 'Yicila anan katwa we uni nani uduk mine, cizinu kitin nnan dak kidunghe umalzin nin nan burnun dake.'
tadanantaraṁ sandhyāyāṁ satyāṁ saēva drākṣākṣētrapatiradhyakṣaṁ gadivān, kr̥ṣakān āhūya śēṣajanamārabhya prathamaṁ yāvat tēbhyō bhr̥tiṁ dēhi|
9 Anan katwa we na ini yira nin nikoro likure nin firum da, ko uyeme mine sere fisule.
tēna yē daṇḍadvayāvasthitē samāyātāstēṣām ēkaikō janō mudrācaturthāṁśaṁ prāpnōt|
10 Na anan burnun cizunu katwa we nda, i cisso inung ma seru gbarandan, inung wang ko uyema sere fisuule.
tadānīṁ prathamaniyuktā janā āgatyānumitavantō vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśō'lābhi|
11 Na isese uduk mine, igbondulo kitene nnan kunene.
tatastē taṁ gr̥hītvā tēna kṣētrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,
12 I woro, 'Anan katwa kidughe nta fikoro firumari cas katwawe, nani umini nna nane irume nan ghirik, arike nna ti juju nidowe bite nan nya liyirin nin gbagbai nwui.'
vayaṁ kr̥tsnaṁ dinaṁ tāpaklēśau sōḍhavantaḥ, kintu paścātāyā sē janā daṇḍadvayamātraṁ pariśrāntavantastē'smābhiḥ samānāṁśāḥ kr̥tāḥ|
13 Unnare unan kunene kpana a woro nmong mine, 'Udondong, N nta minu kulapi ba. Naa tini su nan ghinu nan nya fisule ba?
tataḥ sa tēṣāmēkaṁ pratyuvāca, hē vatsa, mayā tvāṁ prati kōpyanyāyō na kr̥taḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśō nāṅgīkr̥taḥ?
14 Seren imon ilenge na nnare di inmine inyai ulanzun mmmang nighari nni anan yiru kidunghe irume nan ghinu.
tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalōkāyāpi tati dātumicchāmi|
15 Na meng di nin likara nworu nsu imong ilenge na idi nin sue nin tamani nighe ba? Sa iyizi fe tifi uti lalapi bara na men di gegeme?
svēcchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātr̥tvāt tvayā kim īrṣyādr̥ṣṭiḥ kriyatē?
16 Bara nani anan kidung bada so anan cizunu, anan cizunu so anan.”
ittham agrīyalōkāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpē manōbhilaṣitāḥ|
17 Kubi na Yisa wa cinu ucindu Urshalima, awa yiru nono katwa me likure nin nan wabe ninghe, libau we a woro nani,
tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhyē śiṣyān ēkāntē vabhāṣē,
18 “Yenen ti din cinu udu Urshalima, ima nakpi usaun nnit nacara ndidya nin nan ninyerte kutin nlira. Ima sughe ushara nkul
paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ karēṣu manuṣyaputraḥ samarpiṣyatē;
19 ima nakpi ghe nacara na awurmi bara inan sughe liyakiti ishuru ghe, inin kotun ghe kitene kuca. Nan nya liyiri lin tatte ima fiughe.”
tē ca taṁ hantumājñāpya tiraskr̥tya vētrēṇa praharttuṁ kruśē dhātayituñcānyadēśīyānāṁ karēṣu samarpayiṣyanti, kintu sa tr̥tīyadivasē śmaśānād utthāpiṣyatē|
20 Una nnonnon Zabede da kitin Yisa ligowe nin na saun ne. A tumuno nbunme aniin tiringhe imongmon.
tadānīṁ sivadīyasya nārī svaputrāvādāya yīśōḥ samīpam ētya praṇamya kañcanānugrahaṁ taṁ yayācē|
21 Yisa woro ghe, “Iyaghari udi nin su we?” A woro ghe, “Yinna nono nighe nibe se uso, unit urum ncara ulime fe, a unan be ncara ugul fe, nan nya kipin tigo fe.”
tadā yīśustāṁ prōktavān, tvaṁ kiṁ yācasē? tataḥ sā babhāṣē, bhavatō rājatvē mamānayōḥ sutayōrēkaṁ bhavaddakṣiṇapārśvē dvitīyaṁ vāmapārśva upavēṣṭum ājñāpayatu|
22 Yisa kpana a woro, “Na uyiru imon ilenge na udin tirue ba. Anung wa sa isone nan nya kakkuk kanga na meng din cinu usonue?” Inung woro ghe, “Ti wa sa ti (sono).”
yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyatē, tanna budhyatē, ahaṁ yēna kaṁsēna pāsyāmi yuvābhyāṁ kiṁ tēna pātuṁ śakyatē? ahañca yēna majjēnēna majjiṣyē, yuvābhyāṁ kiṁ tēna majjayituṁ śakyatē? tē jagaduḥ śakyatē|
23 A woro nani, “Kakkuk nin uma sonu. Amma ubelleng nso ncara ulime sa ncara ugule ning na unanghari na ma noi ba, uunna lenge na ucif nigghari nshirya.”
tadā sa uktavān, yuvāṁ mama kaṁsēnāvaśyaṁ pāsyathaḥ, mama majjanēna ca yuvāmapi majjiṣyēthē, kintu yēṣāṁ kr̥tē mattātēna nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśvē vāmapārśvē ca samupavēśayituṁ mamādhikārō nāsti|
24 Na kagisin nono katwa likure nlanza, ayi nana nani kang nin nuana ni be.
ētāṁ kathāṁ śrutvānyē daśaśiṣyāstau bhrātarau prati cukupuḥ|
25 Yisa yicila nani kitime a woro, “Iyiru ago nnawurmi din dursuani tigo, adidya mine tutung durso nani akara.
kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadēśīyalōkānāṁ narapatayastān adhikurvvanti, yē tu mahāntastē tān śāsati, iti yūyaṁ jānītha|
26 Amma na uma yitu nani nan nya mine ba. Uma na so ulenge na adi nin su ayita udya nan nya mine uma so ghe gbas aso kucin mine.
kintu yuṣmākaṁ madhyē na tathā bhavēt, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān sēvēta;
27 A ulenge na adi nin su ayita unan bun mine uma so ghe gbas a so kucin mine.
yaśca yuṣmākaṁ madhyē mukhyō bubhūṣati, sa yuṣmākaṁ dāsō bhavēt|
28 Nafo na asaun nnitt na dak isu ghe licin ba, nani ame su nari licin, anin kuru ani ulai me imon kusere nanit gbardang.”
itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|
29 Na iwa nuzu nan nyan Jericho, ligozi nanit gbardang dofinghe.
anantaraṁ yirīhōnagarāt tēṣāṁ bahirgamanasamayē tasya paścād bahavō lōkā vavrajuḥ|
30 Ise aduu aba sosin kupo libau. Na i lanza Yisa din cinu ukatu, ita ntet i woro, “Cikilari, usaun Dauda, lanza nkune kune bite.”
aparaṁ vartmapārśva upaviśantau dvāvandhau tēna mārgēṇa yīśō rgamanaṁ niśamya prōccaiḥ kathayāmāsatuḥ, hē prabhō dāyūdaḥ santāna, āvayō rdayāṁ vidhēhi|
31 Amma ligozie Kpada nani, i woro nnani i min tik. Nani ina kpina ughantinu tiwui mine i woro, “Cikilarri, usaun Dauda lanza nkune kune bit.”
tatō lōkāḥ sarvvē tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ hē prabhō dāyūdaḥ santāna, āvāṁ dayasva|
32 Yisa tunna ayisina ayicila nani a woro, “Iyaghari idin pizuru nsu minu?”
tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayōḥ kr̥tē mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayēthē?
33 I woro ghe, “Cikilari, iyizi bite pun.”
tadā tāvuktavantau, prabhō nētrāṇi nau prasannāni bhavēyuḥ|
34 Yisa tunna, nkune kune kifo ghe nin ghinu, a dudo iyizii mine. Dedei ise uyenu kiti i dofin ghe.
tadānīṁ yīśustau prati pramannaḥ san tayō rnētrāṇi pasparśa, tēnaiva tau suvīkṣāñcakrātē tatpaścāt jagmutuśca|

< Matiyu 20 >