< Matiyu 19 >

1 Na ida kubi na yisa mmala tigbulange, a sunna Ugalili, ada nan nya ligan Yahudiya ukafinu kurawa urdu.
anantaram etaasu kathaasu samaaptaasu yii"su rgaaliilaprade"saat prasthaaya yardantiirastha. m yihuudaaprade"sa. m praapta. h|
2 Ligozi gbardang dofinghe, a shizino nin ghinu kikane.
tadaa tatpa"scaat jananivahe gate sa tatra taan niraamayaan akarot|
3 Afarisiyawa da kitime, idumunzun ghe, nbellinghe, “Uduka nyinna nworo unit ko uwani me nan nya nimon ille na uwane tawa?”
tadanantara. m phiruu"sinastatsamiipamaagatya paariik. situ. m ta. m papracchu. h, kasmaadapi kaara. naat nare. na svajaayaa parityaajyaa na vaa?
4 Yisa kauwa a woro, “Na anun wa yene ubellu ninyyerte ba, nworu ame ulle na awa ke nani nin gankilime nin uwani?
sa pratyuvaaca, prathamam ii"svaro naratvena naariitvena ca manujaan sasarja, tasmaat kathitavaan,
5 Akuru a woro, 'Bara nanere unit ba cinnu ucif me nin nna me a munu nin nwani me, anwabe ba da so finawa firuma?
maanu. sa. h svapitarau parityajya svapatnyaam aasak. syate, tau dvau janaavekaa"ngau bhavi. syata. h, kimetad yu. smaabhi rna pa. thitam?
6 Nin ndu mbun na awabari ba, finawa firuum bara nani, imon ule na Kutellẹ munu, na umon wa kosu ba.”
atastau puna rna dvau tayorekaa"ngatva. m jaata. m, ii"svare. na yacca samayujyata, manujo na tad bhindyaat|
7 Inugh woroghe, “Ani iyari ntta Musa wa bellin nari tiniza awani bite inyerte nworu ilugma bite nmala anin ko ghe?”
tadaanii. m te ta. m pratyavadan, tathaatve tyaajyapatra. m dattvaa svaa. m svaa. m jaayaa. m tyaktu. m vyavasthaa. m muusaa. h katha. m lilekha?
8 A belle nani, “Bara ngbas niibinai minere Musa wa sun muunu iko awani mine, nin nburne na nanere wandi ba.
tata. h sa kathitavaan, yu. smaaka. m manasaa. m kaa. thinyaad yu. smaan svaa. m svaa. m jaayaa. m tyaktum anvamanyata kintu prathamaad e. so vidhirnaasiit|
9 Meng bellin munu, vat ulle na ko uwani me andi na kulapi nzina ba amini ndi yira uumon, asu kulapin nzina, unit ule na adi yira uwani ule na ina ko ghe asu uzina.”
ato yu. smaanaha. m vadaami, vyabhicaara. m vinaa yo nijajaayaa. m tyajet anyaa nca vivahet, sa paradaaraan gacchati; ya"sca tyaktaa. m naarii. m vivahati sopi paradaare. su ramate|
10 Nono kadura belle Yisa ku, “Andi nanere ubellen ngankilime nin nwani, na ucaun isu ilugma ba.”
tadaa tasya "si. syaasta. m babhaa. sire, yadi svajaayayaa saaka. m pu. msa etaad. rk sambandho jaayate, tarhi vivahanameva na bhadra. m|
11 Yisa woro nani, “Na koghari ba yinnu ninle uduursuze ba, se allenge cas na ina yinin nani iseru unin.
tata. h sa uktavaan, yebhyastatsaamarthya. m aadaayi, taan vinaanya. h kopi manuja etanmata. m grahiitu. m na "saknoti|
12 Bara amon duku iwa machu nani sa tinanilime mine. Amon tutun annitari wa gbaru nani. Amon asa inughere ta atimine ku bara kipin tigo Kutellẹ. Ame ulle na adini su seru ulle udursuze, na a seru unin.”
katipayaa jananakliiba. h katipayaa narak. rtakliiba. h svargaraajyaaya katipayaa. h svak. rtakliibaa"sca santi, ye grahiitu. m "saknuvanti te g. rhlantu|
13 Iwa da nin nono nibebene kitime anan tarda nani acara me na ti mine ati nlira, nono katwa me kpada nani.
aparam yathaa sa "si"suunaa. m gaatre. su hasta. m datvaa praarthayate, tadartha. m tatsamii. mpa. m "si"sava aaniiyanta, tata aanayit. rn "si. syaastirask. rtavanta. h|
14 Yisa woro, “Sunan nono nibebene, na iwa wantin nani udak kiti nighe ba, kipin tigo Kutellẹ di kin nimuwsu minere.”
kintu yii"suruvaaca, "si"savo madantikam aagacchantu, taan maa vaarayata, etaad. r"saa. m "si"suunaameva svargaraajya. m|
15 A tarda nani acara me, a tunna anya kitene.
tata. h sa te. saa. m gaatre. su hasta. m datvaa tasmaat sthaanaat pratasthe|
16 Umon unit da kitin Yisa a woro, “Unan dursuzu kiti, iyapin imon iciniari mma su nnan se ulai un sali ligangha?” (aiōnios g166)
aparam eka aagatya ta. m papraccha, he paramaguro, anantaayu. h praaptu. m mayaa ki. m ki. m satkarmma karttavya. m? (aiōnios g166)
17 Yisa woroghe, “In yaghari nta uminin ntirini ubelen nimon igegeme? Unit urumari cas di gegeme, nan nya nani andi udi nin su use ulai nsali ligang, dorto uuduke.”
tata. h sa uvaaca, maa. m parama. m kuto vadasi? vine"scara. m na kopi parama. h, kintu yadyanantaayu. h praaptu. m vaa nchasi, tarhyaaj naa. h paalaya|
18 Unite woroghe, “Uyeme uduka?” Yisa woro, “Yenje nwa mollu unit yenje uwa nozo nin na wani, namon yenje uwa su likiri, yenje uwa su kinu,
tadaa sa p. r.s. tavaan, kaa. h kaa aaj naa. h? tato yii"su. h kathitavaan, nara. m maa hanyaa. h, paradaaraan maa gacche. h, maa coraye. h, m. r.saasaak. sya. m maa dadyaa. h,
19 gyantina ucif fe nin nafi ne unin ti usu nnan kupo fe nafo litife.”
nijapitarau sa. mmanyasva, svasamiipavaasini svavat prema kuru|
20 Kwanyane woroghe, “Ilenge imone vat nna su. Iyaghari kuru iduyi?”
sa yuvaa kathitavaan, aa baalyaad etaa. h paalayaami, idaanii. m ki. m nyuunamaaste?
21 Yisa woroghe, “Andi udi nin su use ukulu, can, lewe imon ilenge na udimun, uni nikimon, uma se imon nacara kitene. Kani unin dak, udofi ni.”
tato yii"suravadat, yadi siddho bhavitu. m vaa nchasi, tarhi gatvaa nijasarvvasva. m vikriiya daridrebhyo vitara, tata. h svarge vitta. m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|
22 Na kwanyane nlanza imon ilenge na Yisa nbelle, anya nin tinana nayi, bara awa di nin nimon nacara gbardang.
etaa. m vaaca. m "srutvaa sa yuvaa sviiyabahusampatte rvi. sa. na. h san calitavaan|
23 Yisa woro nnono katwa me, “Mbellin minu kidegene, udin konu unan nimon nacara ghana kitene kani.
tadaa yii"su. h sva"si. syaan avadat, dhaninaa. m svargaraajyaprave"so mahaadu. skara iti yu. smaanaha. m tathya. m vadaami|
24 Nkuru nbellin minu, nworu uman nimon nacara piru kipin tigo Kutellẹ, ukatin nin shew kurakomi piru ligalon nalira.”
punarapi yu. smaanaha. m vadaami, dhaninaa. m svargaraajyaprave"saat suuciichidre. na mahaa"ngagamana. m sukara. m|
25 Na nono katwa me nlanza nani, umamaki kifo nani kang i woro, “Ani ghari wasa ase utucue?”
iti vaakya. m ni"samya "si. syaa aticamatk. rtya kathayaamaasu. h; tarhi kasya paritraa. na. m bhavitu. m "saknoti?
26 Yisa yene nani aworo, “Kiti na nanit udin konu, kiti Kutellẹ vat nimon in suari.”
tadaa sa taan d. r.sdvaa kathayaamaasa, tat maanu. saa. naama"sakya. m bhavati, kintvii"svarasya sarvva. m "sakyam|
27 Biturus ttunna akpana a woroghe, “Yene, tina sun imon vat ti dofin fi. Ani iyaghari arik ba se?”
tadaa pitarasta. m gaditavaan, pa"sya, vaya. m sarvva. m parityajya bhavata. h pa"scaadvarttino. abhavaama; vaya. m ki. m praapsyaama. h?
28 Yisa woro nani, “Mbbellin minu kidegene, anughe na ina dofini, nan nmaru upese na gono Kutellẹ ma so kutet tigo me, anung wang ma so na tet likure nin na ba, isu ushara nnonon Israila likure nin naba.
tato yii"su. h kathitavaan, yu. smaanaha. m tathya. m vadaami, yuuya. m mama pa"scaadvarttino jaataa iti kaara. naat naviinas. r.s. tikaale yadaa manujasuta. h sviiyai"scaryyasi. mhaasana upavek. syati, tadaa yuuyamapi dvaada"sasi. mhaasane. suupavi"sya israayeliiyadvaada"sava. m"saanaa. m vicaara. m kari. syatha|
29 Vat nlenge na a suna nilari, nuana nilime, nuana nishono, ucif, una, nono sa kumen bara lisanin, ama seru mmari akalt likure a ulai un sa ligang. (aiōnios g166)
anyacca ya. h ka"scit mama naamakaara. naat g. rha. m vaa bhraatara. m vaa bhaginii. m vaa pitara. m vaa maatara. m vaa jaayaa. m vaa baalaka. m vaa bhuumi. m parityajati, sa te. saa. m "satagu. na. m lapsyate, anantaayumo. adhikaaritva nca praapsyati| (aiōnios g166)
30 Nan nya nnani gbardang na idi anan cizunu nene mada so anan kidung, a gbardang na idi anan kidung maso anan bun.
kintu agriiyaa aneke janaa. h pa"scaat, pa"scaatiiyaa"scaaneke lokaa agre bhavi. syanti|

< Matiyu 19 >