< Matiyu 16 >

1 A Farisiyawa nan na Sadukiyawa daa kitime idin tirughe in an dumunghe a duro nani kulap nnuzu kitene kani.
tadaanii. m phiruu"sina. h siduukina"scaagatya ta. m pariik. situ. m nabhamiiya. m ki ncana lak. sma dar"sayitu. m tasmai nivedayaamaasu. h|
2 Bara nani a kawa a woro nani, “Na kuleleng ntaa, uworo, 'Kefe mayitu ugang, bara awuten nshaa.'
tata. h sa uktavaan, sandhyaayaa. m nabhaso raktatvaad yuuya. m vadatha, "svo nirmmala. m dina. m bhavi. syati;
3 Nin kuyi dindin uworo, 'Kite ma cauna kang kitimone, bara na awuten nshaa.' I yiru ubelu nalu ile ketene kane, bara na iwasa iyino ubelu kulap kube ba.
praata. hkaale ca nabhaso raktatvaat malinatvaa nca vadatha, jha nbh"sadya bhavi. syati| he kapa. tino yadi yuuyam antariik. sasya lak. sma boddhu. m "saknutha, tarhi kaalasyaitasya lak. sma katha. m boddhu. m na "saknutha?
4 Kuji kunanzan kun zino din pizirun uyine nkon kulap ba banin kun Yunana.” Yesu nin nyaa a suna nane.
etatkaalasya du. s.to vyabhicaarii ca va. m"so lak. sma gave. sayati, kintu yuunaso bhavi. syadvaadino lak. sma vinaanyat kimapi lak. sma taan na dar"sayiyyate| tadaanii. m sa taan vihaaya pratasthe|
5 Nono katwa me kafina udu uleli ugau kurawe, Ishawa uyirun mborodi.
anantaramanyapaaragamanakaale tasya "si. syaa. h puupamaanetu. m vism. rtavanta. h|
6 Yesu woro nani, “Sunseng nin na Farisiyawa nan na Sandukiyawa.”
yii"sustaanavaadiit, yuuya. m phiruu"sinaa. m siduukinaa nca ki. nva. m prati saavadhaanaa. h satarkaa"sca bhavata|
7 Nono katwa nighe kpiliza nibinai mene i woro, bara na ti yira uberadi ba.”
tena te paraspara. m vivicya kathayitumaarebhire, vaya. m puupaanaanetu. m vism. rtavanta etatkaara. naad iti kathayati|
8 Yesu wa yeru nani a woro, “Anung ana yenu sa uyenu ucin, iyanin ta idin Kpiilizu nati mene au na iyira uborodiari ba?
kintu yii"sustadvij naaya taanavocat, he stokavi"svaasino yuuya. m puupaanaanayanamadhi kuta. h parasparametad vivi. mkya?
9 Na isa lizino sa itoo iyizi na gi nborodi ataun na anit amoi ataun wa li ba, a kagisine amashinara i wa piriru?
yu. smaabhi. h kimadyaapi na j naayate? pa ncabhi. h puupai. h pa ncasahasrapuru. se. su bhojite. su bhak. syocchi. s.tapuur. naan kati. dalakaan samag. rhliita. m;
10 Sa agir kuzure na anit amoi anas wa li, akuzeng amashinari walawa?
tathaa saptabhi. h puupai"scatu. hsahasrapuru. se. su bhejite. su kati. dalakaan samag. rhliita, tat ki. m yu. smaabhirna smaryyate?
11 Iyarin nta na iyino au inwadin beleminu ubelen mborodiari ba? Sun seng nin na Farisiyawa nan na Sadukiyawa.”
tasmaat phiruu"sinaa. m siduukinaa nca ki. nva. m prati saavadhaanaasti. s.thata, kathaamimaam aha. m puupaanadhi naakathaya. m, etad yuuya. m kuto na budhyadhve?
12 Inin yino na awadin belenani uboleng inyeast mborodiari ba, bara u madursuzu na Farisiyawa nin na Sadukiyawa.
tadaanii. m puupaki. nva. m prati saavadhaanaasti. s.thateti noktvaa phiruu"sinaa. m siduukinaa nca upade"sa. m prati saavadhaanaasti. s.thateti kathitavaan, iti tairabodhi|
13 Nene na Yesu waa dak nlong likotin Kasiriya nFilipi, atiro nono katwa me, aworo, “Nyari anit din yicu Gonon nit?”
apara nca yii"su. h kaisariyaa-philipiprade"samaagatya "si. syaan ap. rcchat, yo. aha. m manujasuta. h so. aha. m ka. h? lokairaha. m kimucye?
14 I woro, “Anung woro Yohanna unan shitu; among, Ilaisha; among woro, Irimiya, among woro unang liru nin nuu Kutelleari.”
tadaanii. m te kathitavanta. h, kecid vadanti tva. m majjayitaa yohan, kecidvadanti, tvam eliya. h, kecicca vadanti, tva. m yirimiyo vaa ka"scid bhavi. syadvaadiiti|
15 A woro nani, “Bara nani anung din su meng ghari?”
pa"scaat sa taan papraccha, yuuya. m maa. m ka. m vadatha? tata. h "simon pitara uvaaca,
16 Na akawa, Simon Bitrus woro, “Fere Kristi, Gono Kutelle unang nlai.”
tvamamare"svarasyaabhi. siktaputra. h|
17 Yesu kawa a woroghe, “Fe unang mariari, Simon usaun nYunana, nmii nin kidow was a durofi ilele ba, Ucif nighe na adi kitene kauri amere ndurofi.
tato yii"su. h kathitavaan, he yuunasa. h putra "simon tva. m dhanya. h; yata. h kopi anujastvayyetajj naana. m nodapaadayat, kintu mama svargasya. h pitodapaadayat|
18 Nkuru mbelenfi fere Bitrus kitene litala lole mma kye kutii nlira. Ni bulun kuwunun nkull wasa ni wantina ba. (Hadēs g86)
ato. aha. m tvaa. m vadaami, tva. m pitara. h (prastara. h) aha nca tasya prastarasyopari svama. n.dalii. m nirmmaasyaami, tena nirayo balaat taa. m paraajetu. m na "sak. syati| (Hadēs g86)
19 Mba nifi mabudi kilari tigo kitene kani. Vat nimon ile na itere nyii imateru kitene kane, vat nimon iile na ibuku nyii iba bunku kitene kani.”
aha. m tubhya. m svargiiyaraajyasya ku njikaa. m daasyaami, tena yat ki ncana tva. m p. rthivyaa. m bha. mtsyasi tatsvarge bha. mtsyate, yacca ki ncana mahyaa. m mok. syasi tat svarge mok. syate|
20 Yesu benle nono katwa me nin likara au na iwa belin umong amere Kristi ba.
pa"scaat sa "si. syaanaadi"sat, ahamabhi. sikto yii"suriti kathaa. m kasmaicidapi yuuya. m maa kathayata|
21 Nnuzu kubi kone Yesu woro nono katwa me a ma nyiu adoo Urushalima, ama niu kang nacaran nakunen ntardun nacara kutii nlira, nin nadidya kutii nlira, aa amon ninyert, Ima molughe, ama nin fitu liri lin tate.
anya nca yiruu"saalamnagara. m gatvaa praaciinalokebhya. h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu. hkhabhogastai rhatatva. m t. rtiiyadine punarutthaana nca mamaava"syakam etaa. h kathaa yii"sustatkaalamaarabhya "si. syaan j naapayitum aarabdhavaan|
22 Bitrus yicilaghe likoot akpadaghe, abenle, “Cikilari ulele di piit nin fi; na ulele nwa sefi ba.”
tadaanii. m pitarastasya kara. m gh. rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura. m yaatu, tvaa. m prati kadaapi na gha. ti. syate|
23 Yesu gifirino aworo Bitrus ku, “Kpilla kimal nin shetan! Fe litalan ntirzuwari kiti ni, na myen fe duku nin nimon Kutelle ba, bara imon na nit.”
kintu sa vadana. m paraavartya pitara. m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva. m maa. m baadhase, ii"svariiyakaaryyaat maanu. siiyakaaryya. m tubhya. m rocate|
24 Yesu tunna a belle nono katwa me, “Vat urika na adinin su adofini, se ata umusu litime, ayauna kucan kotinu me, anin dofini.
anantara. m yii"su. h sviiya"si. syaan uktavaan ya. h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva. m daamyatu, tathaa svakru"sa. m g. rhlan matpa"scaadaayaatu|
25 Bara vat urika na adinin su aceu ulai me ama diru uni, vat tutung ulenge na a adira ulai me bara meng ama se uning.
yato ya. h praa. naan rak. situmicchati, sa taan haarayi. syati, kintu yo madartha. m nijapraa. naan haarayati, sa taan praapsyati|
26 Iyaghari ba kpinu unit ku, awa se vat nye anin dira ulai me? Iyaghari unit ba su kusere nlai me muna?
maanu. so yadi sarvva. m jagat labhate nijapra. naan haarayati, tarhi tasya ko laabha. h? manujo nijapraa. naanaa. m vinimayena vaa ki. m daatu. m "saknoti?
27 Bara Gonon Nnit ba dak nan nya ngongon ncif me nan nono kadura me. Ama nin nni koghaku nafo nile imon na anasu.
manujasuta. h svaduutai. h saaka. m pitu. h prabhaave. naagami. syati; tadaa pratimanuja. m svasvakarmmaanusaaraat phala. m daasyati|
28 Kidegen meng bellin munu, among duku nan nya mine allenge na iyisin kikane, na iba dudu ukul ba, iba yenu Gono Nnit ncinu nanya tigo me.”
aha. m yu. smaan tathya. m vacmi, saraajya. m manujasutam aagata. m na pa"syanto m. rtyu. m na svaadi. syanti, etaad. r"saa. h katipayajanaa atraapi da. n.daayamaanaa. h santi|

< Matiyu 16 >