< Matiyu 16 >

1 A Farisiyawa nan na Sadukiyawa daa kitime idin tirughe in an dumunghe a duro nani kulap nnuzu kitene kani.
tadAnIM phirUzinaH sidUkinazcAgatya taM parIkSituM nabhamIyaM kiJcana lakSma darzayituM tasmai nivedayAmAsuH|
2 Bara nani a kawa a woro nani, “Na kuleleng ntaa, uworo, 'Kefe mayitu ugang, bara awuten nshaa.'
tataH sa uktavAn, sandhyAyAM nabhaso raktatvAd yUyaM vadatha, zvo nirmmalaM dinaM bhaviSyati;
3 Nin kuyi dindin uworo, 'Kite ma cauna kang kitimone, bara na awuten nshaa.' I yiru ubelu nalu ile ketene kane, bara na iwasa iyino ubelu kulap kube ba.
prAtaHkAle ca nabhaso raktatvAt malinatvAJca vadatha, jhaJbhzadya bhaviSyati| he kapaTino yadi yUyam antarIkSasya lakSma boddhuM zaknutha, tarhi kAlasyaitasya lakSma kathaM boddhuM na zaknutha?
4 Kuji kunanzan kun zino din pizirun uyine nkon kulap ba banin kun Yunana.” Yesu nin nyaa a suna nane.
etatkAlasya duSTo vyabhicArI ca vaMzo lakSma gaveSayati, kintu yUnaso bhaviSyadvAdino lakSma vinAnyat kimapi lakSma tAn na darzayiyyate| tadAnIM sa tAn vihAya pratasthe|
5 Nono katwa me kafina udu uleli ugau kurawe, Ishawa uyirun mborodi.
anantaramanyapAragamanakAle tasya ziSyAH pUpamAnetuM vismRtavantaH|
6 Yesu woro nani, “Sunseng nin na Farisiyawa nan na Sandukiyawa.”
yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAJca kiNvaM prati sAvadhAnAH satarkAzca bhavata|
7 Nono katwa nighe kpiliza nibinai mene i woro, bara na ti yira uberadi ba.”
tena te parasparaM vivicya kathayitumArebhire, vayaM pUpAnAnetuM vismRtavanta etatkAraNAd iti kathayati|
8 Yesu wa yeru nani a woro, “Anung ana yenu sa uyenu ucin, iyanin ta idin Kpiilizu nati mene au na iyira uborodiari ba?
kintu yIzustadvijJAya tAnavocat, he stokavizvAsino yUyaM pUpAnAnayanamadhi kutaH parasparametad viviMkya?
9 Na isa lizino sa itoo iyizi na gi nborodi ataun na anit amoi ataun wa li ba, a kagisine amashinara i wa piriru?
yuSmAbhiH kimadyApi na jJAyate? paJcabhiH pUpaiH paJcasahasrapuruSeSu bhojiteSu bhakSyocchiSTapUrNAn kati DalakAn samagRhlItaM;
10 Sa agir kuzure na anit amoi anas wa li, akuzeng amashinari walawa?
tathA saptabhiH pUpaizcatuHsahasrapuruSeSu bhejiteSu kati DalakAn samagRhlIta, tat kiM yuSmAbhirna smaryyate?
11 Iyarin nta na iyino au inwadin beleminu ubelen mborodiari ba? Sun seng nin na Farisiyawa nan na Sadukiyawa.”
tasmAt phirUzinAM sidUkinAJca kiNvaM prati sAvadhAnAstiSThata, kathAmimAm ahaM pUpAnadhi nAkathayaM, etad yUyaM kuto na budhyadhve?
12 Inin yino na awadin belenani uboleng inyeast mborodiari ba, bara u madursuzu na Farisiyawa nin na Sadukiyawa.
tadAnIM pUpakiNvaM prati sAvadhAnAstiSThateti noktvA phirUzinAM sidUkinAJca upadezaM prati sAvadhAnAstiSThateti kathitavAn, iti tairabodhi|
13 Nene na Yesu waa dak nlong likotin Kasiriya nFilipi, atiro nono katwa me, aworo, “Nyari anit din yicu Gonon nit?”
aparaJca yIzuH kaisariyA-philipipradezamAgatya ziSyAn apRcchat, yo'haM manujasutaH so'haM kaH? lokairahaM kimucye?
14 I woro, “Anung woro Yohanna unan shitu; among, Ilaisha; among woro, Irimiya, among woro unang liru nin nuu Kutelleari.”
tadAnIM te kathitavantaH, kecid vadanti tvaM majjayitA yohan, kecidvadanti, tvam eliyaH, kecicca vadanti, tvaM yirimiyo vA kazcid bhaviSyadvAdIti|
15 A woro nani, “Bara nani anung din su meng ghari?”
pazcAt sa tAn papraccha, yUyaM mAM kaM vadatha? tataH zimon pitara uvAca,
16 Na akawa, Simon Bitrus woro, “Fere Kristi, Gono Kutelle unang nlai.”
tvamamarezvarasyAbhiSiktaputraH|
17 Yesu kawa a woroghe, “Fe unang mariari, Simon usaun nYunana, nmii nin kidow was a durofi ilele ba, Ucif nighe na adi kitene kauri amere ndurofi.
tato yIzuH kathitavAn, he yUnasaH putra zimon tvaM dhanyaH; yataH kopi anujastvayyetajjJAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|
18 Nkuru mbelenfi fere Bitrus kitene litala lole mma kye kutii nlira. Ni bulun kuwunun nkull wasa ni wantina ba. (Hadēs g86)
ato'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahaJca tasya prastarasyopari svamaNDalIM nirmmAsyAmi, tena nirayo balAt tAM parAjetuM na zakSyati| (Hadēs g86)
19 Mba nifi mabudi kilari tigo kitene kani. Vat nimon ile na itere nyii imateru kitene kane, vat nimon iile na ibuku nyii iba bunku kitene kani.”
ahaM tubhyaM svargIyarAjyasya kuJjikAM dAsyAmi, tena yat kiJcana tvaM pRthivyAM bhaMtsyasi tatsvarge bhaMtsyate, yacca kiJcana mahyAM mokSyasi tat svarge mokSyate|
20 Yesu benle nono katwa me nin likara au na iwa belin umong amere Kristi ba.
pazcAt sa ziSyAnAdizat, ahamabhiSikto yIzuriti kathAM kasmaicidapi yUyaM mA kathayata|
21 Nnuzu kubi kone Yesu woro nono katwa me a ma nyiu adoo Urushalima, ama niu kang nacaran nakunen ntardun nacara kutii nlira, nin nadidya kutii nlira, aa amon ninyert, Ima molughe, ama nin fitu liri lin tate.
anyaJca yirUzAlamnagaraM gatvA prAcInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyazca bahuduHkhabhogastai rhatatvaM tRtIyadine punarutthAnaJca mamAvazyakam etAH kathA yIzustatkAlamArabhya ziSyAn jJApayitum ArabdhavAn|
22 Bitrus yicilaghe likoot akpadaghe, abenle, “Cikilari ulele di piit nin fi; na ulele nwa sefi ba.”
tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, he prabho, tat tvatto dUraM yAtu, tvAM prati kadApi na ghaTiSyate|
23 Yesu gifirino aworo Bitrus ku, “Kpilla kimal nin shetan! Fe litalan ntirzuwari kiti ni, na myen fe duku nin nimon Kutelle ba, bara imon na nit.”
kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rocate|
24 Yesu tunna a belle nono katwa me, “Vat urika na adinin su adofini, se ata umusu litime, ayauna kucan kotinu me, anin dofini.
anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|
25 Bara vat urika na adinin su aceu ulai me ama diru uni, vat tutung ulenge na a adira ulai me bara meng ama se uning.
yato yaH prANAn rakSitumicchati, sa tAn hArayiSyati, kintu yo madarthaM nijaprANAn hArayati, sa tAn prApsyati|
26 Iyaghari ba kpinu unit ku, awa se vat nye anin dira ulai me? Iyaghari unit ba su kusere nlai me muna?
mAnuSo yadi sarvvaM jagat labhate nijapraNAn hArayati, tarhi tasya ko lAbhaH? manujo nijaprANAnAM vinimayena vA kiM dAtuM zaknoti?
27 Bara Gonon Nnit ba dak nan nya ngongon ncif me nan nono kadura me. Ama nin nni koghaku nafo nile imon na anasu.
manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|
28 Kidegen meng bellin munu, among duku nan nya mine allenge na iyisin kikane, na iba dudu ukul ba, iba yenu Gono Nnit ncinu nanya tigo me.”
ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyanto mRtyuM na svAdiSyanti, etAdRzAH katipayajanA atrApi daNDAyamAnAH santi|

< Matiyu 16 >