< Matiyu 12 >

1 Kubi kone na Yesu wa din cin nanya kunen nilarum liri na Sabbat. Kukpon da nono kadura me itunnan pucu nillarume nle.
अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्छति, तदा तच्छिष्या बुभुक्षिताः सन्तः श्स्यम न्जरीश्छत्वा छित्वा खादितुमारभन्त।
2 A farisawa yene nani, iworo Yesu ku, “Yene nono katafe din su nimon ile na icaun isu liri na Sabar ba.”
तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।
3 Yesu woro nani, “Ikuna belu iyerti ile na iwa yertin nimon ile na Dauda wasu a, na kukpon wa daghe, nin nale na awa di naghinua?
स तान् प्रत्यावदत, दायूद् तत्स ण्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?
4 Na awa piru nanya kilari Kutelle, aleu imonli nanan katwa kilari Kutelle, ile na iserin nworu ali ba, nan nale na awadi nanghinu, ule na uduka wa nazaghe nin le, nin nalenge na iwa di ninghe wang, uduka wa naza nani nin le, Uduke wa yinnin a Priesta ku nin le nmang?
ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्स ण्गिमनुजाना न्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।
5 Tutung na isa yene nanya neyert, au liri na Sabat a Priest din nanzu Asabate ana asa usonani kulapi ba?
अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं ल ण्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं?
6 Bara nani meng belin minu, umong ulenge na na akatin kutii Kutelle di kikane.
युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् एक आस्ते।
7 Ndafo iyiru ilenge imone, 'Meng din pizuri nkunekune nayiari ana ma nakpizu nakpizu ba.' Na iwa ni anan sali kulapi kulapi ba.
किन्तु दयायां मे यथा प्रीति र्न तथा यज् नकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज् नासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।
8 Nanere gononit ame Cikilari liri na Sabatari.”
अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते।
9 Yesu suna kite udu nany kutii nlira mine.
अनन्तरं स तत्स्थानात् प्रस्थाय तेषां भजनभवनं प्रविष्टवान्, तदानीम् एकः शुष्ककरामयवान् उपस्थितवान्।
10 Kitene, umong uni wadduku, nin cara na una koto. A Farisawa tirino Yesu ku, i woro, “Ucaun i shin nin mong liri na Sabata?” Bara inan se kulapi kiti me.
ततो यीशुम् अपवदितुं मानुषाः पप्रच्छुः, विश्रामवारे निरामयत्वं करणीयं न वा?
11 Yesu bele nani, ghari nanya mine, awadi nin kukam kurum, tutung kukam kone nnin deu nanya kuwu kucamcam liri na Sabat, na ama kifu kunin anutun ba?
तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते?
12 Bara nani, na unit katin kukam nin tigo kiti Kutelle ba! Nanere nta, ucaun isu imon icine liri n Sabat.”
अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।
13 Yesu woro nnite, “Nakpa ucarafe,” unite nakpa ucare, utunna ushino, uso ucine nafo uleli ucare.
अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थो. अभवत्।
14 A Farisawa nuzu udas, itunna pizuru nimon ile na iba kifughe mun. Iwadin pizuru libau longo na iba ti imolughe.
तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।
15 Na Yesu nyino nani, a wonno kidowo kusari kurum, anit gbardang dofinghe, a shizuno nani nin tikonu mine.
ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज् नापयत्,
16 Awunno nani atuf na iwa belin umong ba.
यूयं मां न परिचाययत।
17 Unan so kidegen, ilemon na iwa belin nnuun Ishaya unan liru nin nu Kutelle, nbellu,
तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।
18 “Yene, kucin ning urika na nna fere; kinayi ning, urika na kibanayi ning din lanzu nmang me. Nma ti uruhu ning nanya me, ame manin bellu ushara kiti nanan salin bi.
केनापि न विरोधं स विवाद न्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।
19 Na ama fo kidowo ba, sa agilu nin liwui kang; na umong tutung ma lanzu liwui me libau libene ba.
व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णो. अपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्ति न्च न स निर्व्वापयिष्यते।
20 Na awasa apuro kugosin ndiru likara ba; kinni ncin tutung na ama molu ba, se anin nutuno ushara unnasara.
प्रत्याशा न्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः।
21 Alumai tutung mase likara nanya lissame.”
यान्येतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तान्यासन्, तानि सफलान्यभवन्।
22 Kube itunna ida nin mon unit kitin Yesu unan niduu nin nituri, agbergenu wadi nanya me. Ashino ninghe, unit unan niture nin niduwe yinno ulira akuru atunna nyenju kiti.
अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सो. अन्धो मूको द्रष्टुं वक्तु न्चारब्धवान्।
23 vat ligozin nanit wa yatinju inin woro, “Sa ulelere ma yitu usaun Daude?”
अनेन सर्व्वे विस्मिताः कथया न्चक्रुः, एषः किं दायूदः सन्तानो नहि?
24 Na Farisawa nlaza uliru nimon izikiki ilele, iworo, “Na unit ulele din nutuzunu agbergenu ba se nin yinnun Belzubab, usaun ngo nagbergenu.”
किन्तु फिरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।
25 Yesu wa yiru nin kpilizu mine aworo nani, “Vat tigo tongo na tidi nin nivira nin litime wulu, tutung kokame kagbiri sa kilari kanga na adi nivira nin liteme ma yisunu ba.
तदानीं यीशुस्तेषाम् इति मानसं विज् नाय तान् अवदत् कि न्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च कि न्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
26 Adi shitan din nutuzunu shitan ku, to adi nivira nin liteme. iyizari kipin tigo me ba yissunu?
तद्वत् शयतानो यदि शयतानं बहिः कृत्वा स्वविपक्षात् पृथक् पृथक् भवति, तर्हि तस्य राज्यं केन प्रकारेण स्थास्यति?
27 Adi tutung ndin nutuzunu agbergenu nin yinnun Belzubal, nin yinnun ghari anan dortu mine din nutuzunu nani? Bara nani, ima sominu anan mawucu-wucu.
अह न्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति।
28 Adin tutun ndin nutuzunu nagbergenu nin Ruhu Kutelleri, to kipin tigo Kutelle nda nanya mine.
किन्तवहं यदीश्वरात्मना भूतान् त्याजयामि, तर्हीश्वरस्य राज्यं युष्माकं सन्निधिमागतवत्।
29 Tutung iyizari unit ba piru kilari nnan nagang asu likiri nomon irika na adumun sa ucizunun teru nan nagaghe? Aning su likiri nimon nnite kilari me.
अन्य न्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
30 Ulenge na adi nin miba adi nivira nin mi, ulenge tutung na adin piture nin mi ba, unan musuzuri.
यः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय आस्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।
31 Bara nani ndin bellu minu vat nalapi nin nanzu lissa iba kusu anit mun, ama unanzu lissan Ruhu na iba kusu ba.
अतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।
32 Tutung vat nlenge na abele nlon ligulang kitenen Nsaun nit, ilele ima kusughe mun. Ama vat nlenge naa abele uliru nivira nin Ruhu ulau, na iba kusu alele ba, na nle uyii ba, ana nyii ulenge na udin cinu wang ba. (aiōn g165)
यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति। (aiōn g165)
33 Sa ukyele kuca gegeme a iburi me yita gegeme, sa kyele kuce nanzang a iburi kuni yita nanzang.
पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
34 Anung nono nabuni, tunda na idi nin likara lifacak, iba bellu imon icine nyizari? Bara unuzu nanya adadu liburari asa unu lira.
रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।
35 Unit ulau unuzu filai kibinayi me asa anutuno imon icine, unit unan likara lifacak tutung unuzu filai kibinayi me asa anutuno ileli imon na idi facak.
तेन साधुर्मानवो. अन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।
36 Ndin bellu minu tutung, lirin shara, anit mani litul vat nliru unanzang ule na ina bellu.
किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,
37 Bara nanya nliru minere ima se ucinu, nanya nliru minere tutung ibase uteru.
यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।
38 Among anan niyerti nin na Farisawa kawa Yesu ku iworo, “Unan dursuzu, tidi ninsu tuyene kulap unuzu kitife.”
तदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः कि न्चन लक्ष्म दिदृक्षामः।
39 Yesu kawa aworo nani, “Aji likara linanzang nin nanan funu din pizuru kulap. Ama na nkon kulap duku na iba ninani ba se kun Yunana unan liru nin nu Kutelle.
तदा स प्रत्युक्तवान्, दुष्टो व्यभिचारी च वंशो लक्ष्म मृगयते, किन्तु भविष्यद्वादिनो यूनसो लक्ष्म विहायान्यत् किमपि लक्ष्म ते न प्रदर्शयिष्यन्ते।
40 Bara Yunana wati ayiri atat nin nitik nitat nanya liburi fibo, nanere wang Usaun nnit bati ayiri atat nin nitik nitat kibinayi nyii.
यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।
41 Anitin Ninivi ma yissunu kitin shara ninko kuji nanite, iba ti uteru nani. Bara iwa sun alapi mine nin lirun kpaduzun Yunana, manin yenen, umong nbun nin Yunana di kikane.
अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तया न्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।
42 Ushono ngo kusarin nlime ma fitu liri nshara nin nanit nko kuje ati itere nani. Awa dak unuzu ligan nyii anan da lanza ubelen njijin Solomon, manin yeneng, umong nbun Solomon di kikane.
पुनश्च दक्षिणदेशीया राज् नी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज् नी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनो. अत्र आस्ते।
43 Asa uruhu unanzanghe nnuzu nanya nnit, asa ukatiza nitin salin nmyen npiziru shinu, adi na ase ba.
अपरं मनुजाद् बहिर्गतो. अपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि।
44 Asa aworo, 'nma kpilu kilari ning na nna nuzu ku.' Adi a kpilla, ase kilari kane ikuzu kinin inin ceu kinin lau.
पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभित न्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् स ण्गिनः करोति।
45 Amanin kpillu adi yiru ligowe ninghe nton tiruhu tinanzang tining kuzor na ti katinghe nin magunta, iba nin dak vat inin daso kikane. Ngisin lissosin nlele unite makatinu lin burne nin nanzang. Nanere bayitu nin ko kuje.”
ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
46 Na Yesu wa dutu nliru nin ligozine, uname nin nuwname tunna iyisina ndas, iwa di npizuru nwo ilirin ninghe.
मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं का न्चित् कथां कथयितुं वा न्छन्तो बहिरेव स्थितवन्तः।
47 Umong woroghe, “Yene, unafe nin nuwnafine yissin ndas, idin pizuru nwo ilirin ninfi.”
ततः कश्चित् तस्मै कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं का न्चन कथां कथयितुं कामयमाना बहिस्तिष्ठन्ति।
48 Yesu kawa aworo nani ulenge na abellinghe, “Ghari unanin? Ayagha tutung nuwna nin?”
किन्तु स तं प्रत्यवदत्, मम का जननी? के वा मम सहजाः?
49 Atunna a nakpa ucara me udu kitin nono katwa me aworo, “Yene, kikane unaning nin nuwna ning!
पश्चात् शिष्यान् प्रति करं प्रसार्य्य कथितवान्, पश्य मम जननी मम सहजाश्चैते;
50 Bara vat nlenge na adin su imon kibinai Ncif ulenge na adi kitene kani, uleli unitere gwana ning kilime, nin kishono, a unaning.”
यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।

< Matiyu 12 >