< Matiyu 12 >

1 Kubi kone na Yesu wa din cin nanya kunen nilarum liri na Sabbat. Kukpon da nono kadura me itunnan pucu nillarume nle.
anantaraṁ yīśu rviśrāmavāre śsyamadhyena gacchati, tadā tacchiṣyā bubhukṣitāḥ santaḥ śsyamañjarīśchatvā chitvā khāditumārabhanta|
2 A farisawa yene nani, iworo Yesu ku, “Yene nono katafe din su nimon ile na icaun isu liri na Sabar ba.”
tad vilokya phirūśino yīśuṁ jagaduḥ, paśya viśrāmavāre yat karmmākarttavyaṁ tadeva tava śiṣyāḥ kurvvanti|
3 Yesu woro nani, “Ikuna belu iyerti ile na iwa yertin nimon ile na Dauda wasu a, na kukpon wa daghe, nin nale na awa di naghinua?
sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?
4 Na awa piru nanya kilari Kutelle, aleu imonli nanan katwa kilari Kutelle, ile na iserin nworu ali ba, nan nale na awadi nanghinu, ule na uduka wa nazaghe nin le, nin nalenge na iwa di ninghe wang, uduka wa naza nani nin le, Uduke wa yinnin a Priesta ku nin le nmang?
ye darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhojanīyāsta īśvarāvāsaṁ praviṣṭena tena bhuktāḥ|
5 Tutung na isa yene nanya neyert, au liri na Sabat a Priest din nanzu Asabate ana asa usonani kulapi ba?
anyacca viśrāmavāre madhyemandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantopi yājakā nirdoṣā bhavanti, śāstramadhye kimidamapi yuṣmābhi rna paṭhitaṁ?
6 Bara nani meng belin minu, umong ulenge na na akatin kutii Kutelle di kikane.
yuṣmānahaṁ vadāmi, atra sthāne mandirādapi garīyān eka āste|
7 Ndafo iyiru ilenge imone, 'Meng din pizuri nkunekune nayiari ana ma nakpizu nakpizu ba.' Na iwa ni anan sali kulapi kulapi ba.
kintu dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi| etadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdoṣān doṣiṇo nākārṣṭa|
8 Nanere gononit ame Cikilari liri na Sabatari.”
anyacca manujasuto viśrāmavārasyāpi patirāste|
9 Yesu suna kite udu nany kutii nlira mine.
anantaraṁ sa tatsthānāt prasthāya teṣāṁ bhajanabhavanaṁ praviṣṭavān, tadānīm ekaḥ śuṣkakarāmayavān upasthitavān|
10 Kitene, umong uni wadduku, nin cara na una koto. A Farisawa tirino Yesu ku, i woro, “Ucaun i shin nin mong liri na Sabata?” Bara inan se kulapi kiti me.
tato yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavāre nirāmayatvaṁ karaṇīyaṁ na vā?
11 Yesu bele nani, ghari nanya mine, awadi nin kukam kurum, tutung kukam kone nnin deu nanya kuwu kucamcam liri na Sabat, na ama kifu kunin anutun ba?
tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste?
12 Bara nani, na unit katin kukam nin tigo kiti Kutelle ba! Nanere nta, ucaun isu imon icine liri n Sabat.”
ave rmānavaḥ kiṁ nahi śreyān? ato viśrāmavāre hitakarmma karttavyaṁ|
13 Yesu woro nnite, “Nakpa ucarafe,” unite nakpa ucare, utunna ushino, uso ucine nafo uleli ucare.
anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tena kare prasārite sonyakaravat svastho'bhavat|
14 A Farisawa nuzu udas, itunna pizuru nimon ile na iba kifughe mun. Iwadin pizuru libau longo na iba ti imolughe.
tadā phirūśino bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyena cakruḥ|
15 Na Yesu nyino nani, a wonno kidowo kusari kurum, anit gbardang dofinghe, a shizuno nani nin tikonu mine.
tato yīśustad viditvā sthanāntaraṁ gatavān; anyeṣu bahunareṣu tatpaścād gateṣu tān sa nirāmayān kṛtvā ityājñāpayat,
16 Awunno nani atuf na iwa belin umong ba.
yūyaṁ māṁ na paricāyayata|
17 Unan so kidegen, ilemon na iwa belin nnuun Ishaya unan liru nin nu Kutelle, nbellu,
tasmāt mama prīyo manonīto manasastuṣṭikārakaḥ| madīyaḥ sevako yastu vidyate taṁ samīkṣatāṁ| tasyopari svakīyātmā mayā saṁsthāpayiṣyate| tenānyadeśajāteṣu vyavasthā saṁprakāśyate|
18 “Yene, kucin ning urika na nna fere; kinayi ning, urika na kibanayi ning din lanzu nmang me. Nma ti uruhu ning nanya me, ame manin bellu ushara kiti nanan salin bi.
kenāpi na virodhaṁ sa vivādañca kariṣyati| na ca rājapathe tena vacanaṁ śrāvayiṣyate|
19 Na ama fo kidowo ba, sa agilu nin liwui kang; na umong tutung ma lanzu liwui me libau libene ba.
vyavasthā calitā yāvat nahi tena kariṣyate| tāvat nalo vidīrṇo'pi bhaṁkṣyate nahi tena ca| tathā sadhūmavarttiñca na sa nirvvāpayiṣyate|
20 Na awasa apuro kugosin ndiru likara ba; kinni ncin tutung na ama molu ba, se anin nutuno ushara unnasara.
pratyāśāñca kariṣyanti tannāmni bhinnadeśajāḥ|
21 Alumai tutung mase likara nanya lissame.”
yānyetāni vacanāni yiśayiyabhaviṣyadvādinā proktānyāsan, tāni saphalānyabhavan|
22 Kube itunna ida nin mon unit kitin Yesu unan niduu nin nituri, agbergenu wadi nanya me. Ashino ninghe, unit unan niture nin niduwe yinno ulira akuru atunna nyenju kiti.
anantaraṁ lokai statsamīpam ānīto bhūtagrastāndhamūkaikamanujastena svasthīkṛtaḥ, tataḥ so'ndho mūko draṣṭuṁ vaktuñcārabdhavān|
23 vat ligozin nanit wa yatinju inin woro, “Sa ulelere ma yitu usaun Daude?”
anena sarvve vismitāḥ kathayāñcakruḥ, eṣaḥ kiṁ dāyūdaḥ santāno nahi?
24 Na Farisawa nlaza uliru nimon izikiki ilele, iworo, “Na unit ulele din nutuzunu agbergenu ba se nin yinnun Belzubab, usaun ngo nagbergenu.”
kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmno bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|
25 Yesu wa yiru nin kpilizu mine aworo nani, “Vat tigo tongo na tidi nin nivira nin litime wulu, tutung kokame kagbiri sa kilari kanga na adi nivira nin liteme ma yisunu ba.
tadānīṁ yīśusteṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyate, tarhi tat ucchidyate; yacca kiñcana nagaraṁ vā gṛhaṁ svavipakṣād vibhidyate, tat sthātuṁ na śaknoti|
26 Adi shitan din nutuzunu shitan ku, to adi nivira nin liteme. iyizari kipin tigo me ba yissunu?
tadvat śayatāno yadi śayatānaṁ bahiḥ kṛtvā svavipakṣāt pṛthak pṛthak bhavati, tarhi tasya rājyaṁ kena prakāreṇa sthāsyati?
27 Adi tutung ndin nutuzunu agbergenu nin yinnun Belzubal, nin yinnun ghari anan dortu mine din nutuzunu nani? Bara nani, ima sominu anan mawucu-wucu.
ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kena bhūtān tyājayanti? tasmād yuṣmākam etadvicārayitārasta eva bhaviṣyanti|
28 Adin tutun ndin nutuzunu nagbergenu nin Ruhu Kutelleri, to kipin tigo Kutelle nda nanya mine.
kintavahaṁ yadīśvarātmanā bhūtān tyājayāmi, tarhīśvarasya rājyaṁ yuṣmākaṁ sannidhimāgatavat|
29 Tutung iyizari unit ba piru kilari nnan nagang asu likiri nomon irika na adumun sa ucizunun teru nan nagaghe? Aning su likiri nimon nnite kilari me.
anyañca kopi balavanta janaṁ prathamato na badvvā kena prakāreṇa tasya gṛhaṁ praviśya taddravyādi loṭhayituṁ śaknoti? kintu tat kṛtvā tadīyagṛsya dravyādi loṭhayituṁ śaknoti|
30 Ulenge na adi nin miba adi nivira nin mi, ulenge tutung na adin piture nin mi ba, unan musuzuri.
yaḥ kaścit mama svapakṣīyo nahi sa vipakṣīya āste, yaśca mayā sākaṁ na saṁgṛhlāti, sa vikirati|
31 Bara nani ndin bellu minu vat nalapi nin nanzu lissa iba kusu anit mun, ama unanzu lissan Ruhu na iba kusu ba.
ataeva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknoti, kintu pavitrasyātmano viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknoti|
32 Tutung vat nlenge na abele nlon ligulang kitenen Nsaun nit, ilele ima kusughe mun. Ama vat nlenge naa abele uliru nivira nin Ruhu ulau, na iba kusu alele ba, na nle uyii ba, ana nyii ulenge na udin cinu wang ba. (aiōn g165)
yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn g165)
33 Sa ukyele kuca gegeme a iburi me yita gegeme, sa kyele kuce nanzang a iburi kuni yita nanzang.
pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalena pādapaḥ paricīyate|
34 Anung nono nabuni, tunda na idi nin likara lifacak, iba bellu imon icine nyizari? Bara unuzu nanya adadu liburari asa unu lira.
re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|
35 Unit ulau unuzu filai kibinayi me asa anutuno imon icine, unit unan likara lifacak tutung unuzu filai kibinayi me asa anutuno ileli imon na idi facak.
tena sādhurmānavo'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati|
36 Ndin bellu minu tutung, lirin shara, anit mani litul vat nliru unanzang ule na ina bellu.
kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradine taduttaramavaśyaṁ dātavyaṁ,
37 Bara nanya nliru minere ima se ucinu, nanya nliru minere tutung ibase uteru.
yatastvaṁ svīyavacobhi rniraparādhaḥ svīyavacobhiśca sāparādho gaṇiṣyase|
38 Among anan niyerti nin na Farisawa kawa Yesu ku iworo, “Unan dursuzu, tidi ninsu tuyene kulap unuzu kitife.”
tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, he guro vayaṁ bhavattaḥ kiñcana lakṣma didṛkṣāmaḥ|
39 Yesu kawa aworo nani, “Aji likara linanzang nin nanan funu din pizuru kulap. Ama na nkon kulap duku na iba ninani ba se kun Yunana unan liru nin nu Kutelle.
tadā sa pratyuktavān, duṣṭo vyabhicārī ca vaṁśo lakṣma mṛgayate, kintu bhaviṣyadvādino yūnaso lakṣma vihāyānyat kimapi lakṣma te na pradarśayiṣyante|
40 Bara Yunana wati ayiri atat nin nitik nitat nanya liburi fibo, nanere wang Usaun nnit bati ayiri atat nin nitik nitat kibinayi nyii.
yato yūnam yathā tryahorātraṁ bṛhanmīnasya kukṣāvāsīt, tathā manujaputropi tryahorātraṁ medinyā madhye sthāsyati|
41 Anitin Ninivi ma yissunu kitin shara ninko kuji nanite, iba ti uteru nani. Bara iwa sun alapi mine nin lirun kpaduzun Yunana, manin yenen, umong nbun nin Yunana di kikane.
aparaṁ nīnivīyā mānavā vicāradina etadvaṁśīyānāṁ pratikūlam utthāya tān doṣiṇaḥ kariṣyanti, yasmātte yūnasa upadeśāt manāṁsi parāvarttayāñcakrire, kintvatra yūnasopi gurutara eka āste|
42 Ushono ngo kusarin nlime ma fitu liri nshara nin nanit nko kuje ati itere nani. Awa dak unuzu ligan nyii anan da lanza ubelen njijin Solomon, manin yeneng, umong nbun Solomon di kikane.
punaśca dakṣiṇadeśīyā rājñī vicāradina etadvaṁśīyānāṁ pratikūlamutthāya tān doṣiṇaḥ kariṣyati yataḥ sā rājñī sulemano vidyāyāḥ kathāṁ śrotuṁ medinyāḥ sīmna āgacchat, kintu sulemanopi gurutara eko jano'tra āste|
43 Asa uruhu unanzanghe nnuzu nanya nnit, asa ukatiza nitin salin nmyen npiziru shinu, adi na ase ba.
aparaṁ manujād bahirgato 'pavitrabhūtaḥ śuṣkasthānena gatvā viśrāmaṁ gaveṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; niketanād āgamaṁ, tadeva veśma pakāvṛtya yāmi|
44 Asa aworo, 'nma kpilu kilari ning na nna nuzu ku.' Adi a kpilla, ase kilari kane ikuzu kinin inin ceu kinin lau.
paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śobhitañca vilokya vrajan svatopi duṣṭatarān anyasaptabhūtān saṅginaḥ karoti|
45 Amanin kpillu adi yiru ligowe ninghe nton tiruhu tinanzang tining kuzor na ti katinghe nin magunta, iba nin dak vat inin daso kikane. Ngisin lissosin nlele unite makatinu lin burne nin nanzang. Nanere bayitu nin ko kuje.”
tataste tat sthānaṁ praviśya nivasanti, tena tasya manujasya śeṣadaśā pūrvvadaśātotīvāśubhā bhavati, eteṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyate|
46 Na Yesu wa dutu nliru nin ligozine, uname nin nuwname tunna iyisina ndas, iwa di npizuru nwo ilirin ninghe.
mānavebhya etāsāṁ kathanāṁ kathanakāle tasya mātā sahajāśca tena sākaṁ kāñcit kathāṁ kathayituṁ vāñchanto bahireva sthitavantaḥ|
47 Umong woroghe, “Yene, unafe nin nuwnafine yissin ndas, idin pizuru nwo ilirin ninfi.”
tataḥ kaścit tasmai kathitavān, paśya tava jananī sahajāśca tvayā sākaṁ kāñcana kathāṁ kathayituṁ kāmayamānā bahistiṣṭhanti|
48 Yesu kawa aworo nani ulenge na abellinghe, “Ghari unanin? Ayagha tutung nuwna nin?”
kintu sa taṁ pratyavadat, mama kā jananī? ke vā mama sahajāḥ?
49 Atunna a nakpa ucara me udu kitin nono katwa me aworo, “Yene, kikane unaning nin nuwna ning!
paścāt śiṣyān prati karaṁ prasāryya kathitavān, paśya mama jananī mama sahajāścaite;
50 Bara vat nlenge na adin su imon kibinai Ncif ulenge na adi kitene kani, uleli unitere gwana ning kilime, nin kishono, a unaning.”
yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurute, saeva mama bhrātā bhaginī jananī ca|

< Matiyu 12 >