< Matiyu 11 >

1 Na Yesu wa malu uni nnono katwa me likure nan wabe kadura, a nya kikane cundu nanya Nigbiri udu ndursuzu nani tipinpin.
ittha. m yii"su. h svadvaada"sa"si. syaa. naamaaj naapana. m samaapya pure pura upade. s.tu. m susa. mvaada. m pracaarayitu. m tatsthaanaat pratasthe|
2 Na Yuhana nlaza kilari licin, kata ka na Kristi dumun, a to nono katwa me kadura inung naba.
anantara. m yohan kaaraayaa. m ti. s.than khri. s.tasya karmma. naa. m vaartta. m praapya yasyaagamanavaarttaasiit saeva ki. m tva. m? vaa vayamanyam apek. si. syaamahe?
3 aworo nani, can idi woroghe, “Fere ule na udin cinu udake, sa tiso nca nmong?”
etat pra. s.tu. m nijau dvau "si. syau praahi. not|
4 Yesu kawa aworo nani, “Can idi belin Yuhana ku imon ilenge na ilanza iyene.
yii"su. h pratyavocat, andhaa netraa. ni labhante, kha ncaa gacchanti, ku. s.thina. h svasthaa bhavanti, badhiraa. h "s. r.nvanti, m. rtaa jiivanta utti. s.thanti, daridraa. naa. m samiipe susa. mvaada. h pracaaryyata,
5 Adu din sesu uyenju kiti, anan sali nabunu din cin, akutulu se ushinu, a turi din lanzu tutung, abi din fituzu nin lai, idin bellu anan sali nimon uliru ulau.
etaani yadyad yuvaa. m "s. r.nutha. h pa"syatha"sca gatvaa tadvaarttaa. m yohana. m gadata. m|
6 Unan mariari ule na ase imon ntirzu liti ning ba.”
yasyaaha. m na vighniibhavaami, saeva dhanya. h|
7 Na ale anite nya libau mine, Yesu cizina ubelu ligonzine uliru litin Yuhana, “Inyaghari i do nyenje nanya kusho- ufunu nzunu nkpe myena?
anantara. m tayo. h prasthitayo ryii"su ryohanam uddi"sya janaan jagaada, yuuya. m ki. m dra. s.tu. m vahirmadhyepraantaram agacchata? ki. m vaatena kampita. m nala. m?
8 Ani inyaghari inuzu ndin yenje ndas- unit na ashono imon tigowa? Nanere, ale na idin sho imon tigo sosin nilari Tigo.
vaa ki. m viik. situ. m vahirgatavanta. h? ki. m parihitasuuk. smavasana. m manujameka. m? pa"syata, ye suuk. smavasanaani paridadhati, te raajadhaanyaa. m ti. s.thanti|
9 Sa nyaghari ido idi yene ndase- unan liru nin nu Kutelle? Eh nbelin minu tutun, ukatin unan liru nin nu Kutelle.
tarhi yuuya. m ki. m dra. s.tu. m bahiragamata, kimeka. m bhavi. syadvaadina. m? tadeva satya. m| yu. smaanaha. m vadaami, sa bhavi. syadvaadinopi mahaan;
10 Ulengenere ame ule na iwa yertin litime, 'yenjen nma tu unan kadura ning nbun timuro mine, ulenge na ama ke udina ning nbun mine.'
yata. h, pa"sya svakiiyaduutoya. m tvadagre pre. syate mayaa| sa gatvaa tava panthaana. m smayak pari. skari. syati|| etadvacana. m yamadhi likhitamaaste so. aya. m yohan|
11 Nbelin minu kidegene, vat nale na kumat nwani, na warum duku na akatin Yuhana unan shintu nanit nyen ba. Vat nani unit ubene kilari tigo kitene kani katinghe.
apara. m yu. smaanaha. m tathya. m braviimi, majjayitu ryohana. h "sre. s.tha. h kopi naariito naajaayata; tathaapi svargaraajyamadhye sarvvebhyo ya. h k. sudra. h sa yohana. h "sre. s.tha. h|
12 Unuzu nayirin Yuhana unan shintu nanit nmyen udak nene, kilari tigo kitene kani nneu nin fizu nayi, tutun anit anan fizu naye na bolu nin likara.
apara nca aa yohano. adya yaavat svargaraajya. m balaadaakraanta. m bhavati aakramina"sca janaa balena tadadhikurvvanti|
13 Bara vat anan liru nin nu Kutelle nin duka wa tizu amoro alau udakin Yuhana.
yato yohana. m yaavat sarvvabhavi. syadvaadibhi rvyavasthayaa ca upade"sa. h praakaa"syata|
14 Andi tutung iyina userun nin, ulele amere Iliya, urika na awadi unan dak.
yadi yuuyamida. m vaakya. m grahiitu. m "saknutha, tarhi "sreya. h, yasyaagamanasya vacanamaaste so. ayam eliya. h|
15 Ame ulenge na adinin natuf nlanzu, na alanza.
yasya "srotu. m kar. nau sta. h sa "s. r.notu|
16 Inyaghari nma batu ko kuje mun? Imasin nonoari navu nkasa, alenge nasa iso iyica atimine.
ete vidyamaanajanaa. h kai rmayopamiiyante? ye baalakaa ha. t.ta upavi"sya sva. m sva. m bandhumaahuuya vadanti,
17 Inin woro, 'tidin wulsu fi fishira na udin yizunu ba. Tiyita tiyom ana ugila ba.'
vaya. m yu. smaaka. m samiipe va. m"siiravaadayaama, kintu yuuya. m naan. rtyata; yu. smaaka. m samiipe ca vayamarodima, kintu yuuya. m na vyalapata, taad. r"sai rbaalakaista upamaayi. syante|
18 Bara Yuhana wadak, na awadi nli nimonli a aso nmyen narau ba iworo, 'adi nin kugbergenu.'
yato yohan aagatya na bhuktavaan na piitavaa. m"sca, tena lokaa vadanti, sa bhuutagrasta iti|
19 Gono Kutelle wa dak, nli nimonli nin so nmyen narau iworu, 'Yeneng unan su kileu kikan, nin shituzu nso, udondong nanan sesun gandu nan nanan kulapi!' Ama njijing nse ubunku bara kata me.”
manujasuta aagatya bhuktavaan piitavaa. m"sca, tena lokaa vadanti, pa"syata e. sa bhoktaa madyapaataa ca. n.daalapaapinaa. m bandha"sca, kintu j naanino j naanavyavahaara. m nirdo. sa. m jaananti|
20 Yesu cizina ukpaduzu nigbiri nirika asuzu imon izikiki ku, bara iwa nari uni nati.
sa yatra yatra pure bahvaa"scaryya. m karmma k. rtavaan, tannivaasinaa. m mana. hparaav. rttyabhaavaat taani nagaraa. ni prati hantetyuktaa kathitavaan,
21 “Ukaito fe Corazin! Ukaitofe Betsaida! Nfo katwa kadidya kane na nnasu kiti mine, nwansu Ntyra nin Sidon, iwa ni ati nworsu, icino alapi mine nanyan najasi nimon nin tong.
haa koraasiin, haa baitsaide, yu. smanmadhye yadyadaa"scaryya. m karmma k. rta. m yadi tat sorasiidonnagara akaari. syata, tarhi puurvvameva tannivaasina. h "saa. navasane bhasmani copavi"santo manaa. msi paraavartti. syanta|
22 Bara nani, uma katinu anan Sidon ku nin Tire liri nshara Kutelle.
tasmaadaha. m yu. smaan vadaami, vicaaradine yu. smaaka. m da"saata. h sorasiidono rda"saa sahyataraa bhavi. syati|
23 Anung u Kaparnahum, idin yenju ima ghatinu minu udu kitene kane? Na nanere ba, ima tultun minu udu ukul sa ligan. Bara andi Nsodom iwa su nita nididya nanga na ina su anung ku, uwa dutuku udak kitimone. (Hadēs g86)
apara nca bata kapharnaahuum, tva. m svarga. m yaavadunnatosi, kintu narake nik. sepsyase, yasmaat tvayi yaanyaa"scaryyaa. ni karmma. nyakaari. sata, yadi taani sidomnagara akaari. syanta, tarhi tadadya yaavadasthaasyat| (Hadēs g86)
24 Uma yitu sheu ni nmyin Nsodom lirin shara nbun mine.
kintvaha. m yu. smaan vadaami, vicaaradine tava da. n.data. h sidomo da. n.do sahyataro bhavi. syati|
25 Kubi kone, Yesu woro, “ndi rufi, Ucif, Cikilari unan kitene kani nin kutyin, bara una nyeshe ilenge imone kiti na jijin nin nanan yiru, tutung umini na pun kiti nalenge na iyiru ba, nafo ninono ni bebene.
etasminneva samaye yii"su. h punaruvaaca, he svargap. rthivyorekaadhipate pitastva. m j naanavato vidu. sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa. m dhanya. m vadaami|
26 Aee Ucif, nanere una tifi mang nyenjufe.
he pita. h, ittha. m bhavet yata ida. m tvad. r.s. taavuttama. m|
27 Vat nimon inani ununzu Ncif ning. Tutung na umong yiru Usaune ba se Ucife, ana umong yiru Ucife ba se Usaune, tutung nin lenge na Usaune nyina aduroghe ame.
pitraa mayi sarvvaa. ni samarpitaani, pitara. m vinaa kopi putra. m na jaanaati, yaan prati putre. na pitaa prakaa"syate taan vinaa putraad anya. h kopi pitara. m na jaanaati|
28 Dan kiti ning, vat anung ale na imin kutura kugetek, meng ma nimu ushinu.
he pari"sraantaa bhaaraakraantaa"sca lokaa yuuya. m matsannidhim aagacchata, aha. m yu. smaan vi"sramayi. syaami|
29 Yaunang Kugbetu ning kiti mine imasu uyinnu kiti ning, bara ndi sheu nin kibinayi kimang, imanin se ushunu tilai mine.
aha. m k. sama. na"siilo namramanaa"sca, tasmaat mama yuga. m sve. saamupari dhaarayata matta. h "sik. sadhva nca, tena yuuya. m sve sve manasi vi"sraama. m lapsyadhbe|
30 Bara kugbetu ning sheu a kutura ning di getek ba.”
yato mama yugam anaayaasa. m mama bhaara"sca laghu. h|

< Matiyu 11 >