+ Matiyu 1 >

1 Inyerte tisa kuwunun Yisa Kristi, usaun in Dauda, usaun Ibrahim.
ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|
2 Ibrahim wadi uchifin Ishaku, a Ishaku uchifi Yakubu, a Yakubu uchifin Yahuda nin nuanamẹ.
ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarashcha|
3 uchifin Parez nin Zaraha unuzun kumantin Tamar, Parez uchifin Hasruna, Hasruna uchifin Arama.
tasmAd yihUdAtastAmaro garbhe perasserahau jaj nAte, tasya perasaH putro hiShroN tasya putro. arAm|
4 Arama wa maru Aminadaba ku, Aminadaba mara Nahashuna ku, Nahashuna mara.
tasya putro. ammInAdab tasya putro nahashon tasya putraH salmon|
5 Salmuna ku, Saalmuna mara Bu'az ku unuzu kumantin Rahab, Bu'az mara Ubida ku, unuzu kumantin Ruth, Ubida mara Jesẹ ku.
tasmAd rAhabo garbhe boyam jaj ne, tasmAd rUto garbhe obed jaj ne, tasya putro yishayaH|
6 Jesẹ wadi uchif ngoh Dauda, Dauda mara Solomon ku, unuzun kitin wanin Uriya.
tasya putro dAyUd rAjaH tasmAd mR^itoriyasya jAyAyAM sulemAn jaj ne|
7 Solomon wadi uchifin Rehoboam, Rehoboam mara Abija ku, Abija mara Asa ku.
tasya putro rihabiyAm, tasya putro. abiyaH, tasya putra AsA: |
8 Asa mara Jehoshapat, Jehoshapat mara Joram ku, Joram wa maru Uzaya ku.
tasya suto yihoshAphaT tasya suto yihorAma tasya suta uShiyaH|
9 Uzaya mara Jotham ku, Jotham wa di uchifin Ahaz, Ahaz mara Hizikiya ku.
tasya suto yotham tasya suta Aham tasya suto hiShkiyaH|
10 Hizikiya mara Manasa ku, Manasa mara Amon ku, Amon mara Josaya ku.
tasya suto minashiH, tasya suta Amon tasya suto yoshiyaH|
11 Josaya mara Jikoniya ku nin nuanẹ kubin kifuzun nonon Israila udumun u Babila.
bAbilnagare pravasanAt pUrvvaM sa yoshiyo yikhaniyaM tasya bhrAtR^iMshcha janayAmAsa|
12 Kimalin kifuzu udu u Babilẹ, Jikoniya mara Shealtiel ku, Shealtiel mara Zarubabel ku.
tato bAbili pravasanakAle yikhaniyaH shaltIyelaM janayAmAsa, tasya sutaH sirubbAvil|
13 Zarubabel mara Abiud ku, Abiud mara ilayikum ku, Ilayakum mara Azor ku.
tasya suto. abohud tasya suta ilIyAkIm tasya suto. asor|
14 Azor mara Zadok ku, Zadok wadi uchifin Achim, Achim wadi uchifin Eliud.
asoraH sutaH sAdok tasya suta AkhIm tasya suta ilIhUd|
15 Eliud wadi uchifin Ileza, Ileza mara Mattana ku, Mattana mara Yakub ku.
tasya suta iliyAsar tasya suto mattan|
16 Yakub mara Yusufu ku, ulessin Maremu ulenge na awa maru Yisa ku unuzu kitene, ulenge na idin yicighe Kristi.
tasya suto yAkUb tasya suto yUShaph tasya jAyA mariyam; tasya garbhe yIshurajani, tameva khrIShTam (arthAd abhiShiktaM) vadanti|
17 Vat naji aji uyiru kitin Ibrahim udak kubin Dauda aji likure nin na nassari, uyiru kubin Dauda udu kubi ko na iwa yiru nani udu u Babila aji likure nin na nassari.
ittham ibrAhImo dAyUdaM yAvat sAkalyena chaturdashapuruShAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat chaturdashapuruShA bhavanti| bAbili pravAsanakAlAt khrIShTasya kAlaM yAvat chaturdashapuruShA bhavanti|
18 Kumanti Yisa Kristi wadi nafo nengenari. Unene Maremu wa yiinnin aba su ilugma nin Yusufu, a na isa su ilugma ba iseghe nin liburin in Fip Kutellẹ.
yIshukhrIShTasya janma kaththate| mariyam nAmikA kanyA yUShaphe vAgdattAsIt, tadA tayoH sa NgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva|
19 Ulesse Yusufu wadi unan fiu Kutellẹ, na awa di nin su a nighe ncin nan nya nanit ba. Bara nani awa di nin su asughe likire.
tatra tasyAH pati ryUShaph saujanyAt tasyAH kala NgaM prakAshayitum anichChan gopanene tAM pArityaktuM manashchakre|
20 Na awa di kpilizu ni leli imone, unan kadura Kutellẹ da kitime nan nya namoro, aworo, YUsufu, uusaun Dauda, na uwa lanza fiu in woru uyiru Maremu ku a so uwanife ba, bara fisudu fo na fidi nanya liburi me unuzu kitin Ruhu ulauwari.
sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|
21 Ama maru gono, uma yichu lisame Yisa, bara amma tuchu anit me nanya nalapi mine.”
yatastasyA garbhaH pavitrAdAtmano. abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|
22 Vat nilele wase bara inan kulo imon ile na Cikilari wa belli nnu nanan liru nin nu me, a woro.
itthaM sati, pashya garbhavatI kanyA tanayaM prasaviShyate| immAnUyel tadIya ncha nAmadheyaM bhaviShyati|| immAnUyel asmAkaM sa NgIshvaraityarthaH|
23 “Yenen kubura ma ti liburi kumaru gono, ima yicu lisame immanuel, uninare Kutellẹ ligowe nan ghirik.”
iti yad vachanaM purvvaM bhaviShyadvaktrA IshvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
24 Yusufu fita nanyan moro me asu nafo na unan kaduran Cikilare na bellinghe, ayira Maremmu ku aso uwanime.
anantaraM yUShaph nidrAto jAgarita utthAya parameshvarIyadUtasya nideshAnusAreNa nijAM jAyAM jagrAha,
25 Nanya nani iwa so lisosin nless nin wanii, na izuro ba udu kubi kongo na awa maru. A na lisan gone Yisa.
kintu yAvat sA nijaM prathamasutaM a suShuve, tAvat tAM nopAgachChat, tataH sutasya nAma yIshuM chakre|

+ Matiyu 1 >