< Markos 7 >

1 A farisawa so kiti kirum ligowe na Yisa, nan nadidye nyiru niyerte na iwa dak unuzun Urushalima.
anantara. m yiruu"saalama aagataa. h phiruu"sino. adhyaapakaa"sca yii"so. h samiipam aagataa. h|
2 Ba iyene among nan nya nono katwa me ili nimonli nin dinong nachara mine, wati na iwa kusu achara ba.
te tasya kiyata. h "si. syaan a"sucikarairarthaada aprak. saalitahastai rbhu njato d. r.s. tvaa taanaduu. sayan|
3 (Bara na inung a Farisawa nan na Yahudawa vat, na idin li imonli ba se ikusu achara lau; na idin su avu nin kani kite ba, bara iwa seru nani kiti nakune minerẹ.
yata. h phiruu"sina. h sarvvayihuudiiyaa"sca praacaa. m paramparaagatavaakya. m sammanya pratalena hastaan aprak. saalya na bhu njate|
4 Andi a Farisawa nsa unuzun kasau, na asa ileo imonli ba se isulsuna. Tutung ti duka di nani ku gbardang to na idin dorte nin likara, nafo ukuzu tikop, ameleng, asu-nishik, umunu kitin lisosin linimolẹ wang.)
aapanaadaagatya majjana. m vinaa na khaadanti; tathaa paanapaatraa. naa. m jalapaatraa. naa. m pittalapaatraa. naam aasanaanaa nca jale majjanam ityaadayonyepi bahavaste. saamaacaaraa. h santi|
5 A Farisawa nan nadidyan yiru niyertẹ tirino Yisa ku, ''Iyaghari ta na nono katwa fe din dortu ugadu nakune ba, bara na idin li nimonli mine sa ukusu nachara?
te phiruu"sino. adhyaapakaa"sca yii"su. m papracchu. h, tava "si. syaa. h praacaa. m paramparaagatavaakyaanusaare. na naacaranto. aprak. saalitakarai. h kuto bhuja. mte?
6 A woro nani, ''Ishaya unan liru nin nu Kutellẹ wa yertin gai kitene kinu ndortu liru Kutellẹ na idin su, 'Anit alele din sue liru nin na kpa tinu minere, a nibinayi mine yita piit ninmi.
tata. h sa pratyuvaaca kapa. tino yu. smaan uddi"sya yi"sayiyabhavi. syadvaadii yuktamavaadiit| yathaa svakiiyairadharairete sammanyanate sadaiva maa. m| kintu matto viprakar. se santi te. saa. m manaa. msi ca|
7 U dortu mine kuholari su unin, idin dursuzu tiduka nanitari, na un Kutellẹ ba.
"sik. sayanto bidhiin nnaaj naa bhajante maa. m mudhaiva te|
8 Ina filin uduka Kutellẹ i nanin na kifo adadun ngadu nanit asirne.''
yuuya. m jalapaatrapaanapaatraadiini majjayanto manujaparamparaagatavaakya. m rak. satha kintu ii"svaraaj naa. m la. mghadhve; aparaa iid. r"syonekaa. h kriyaa api kurudhve|
9 A woro, i lanza nmang infillu duka Kutellẹ inan yinnọ udortu gadu!
anya ncaakathayat yuuya. m svaparamparaagatavaakyasya rak. saartha. m spa. s.taruupe. na ii"svaraaj naa. m lopayatha|
10 Unnare Musa wa woro, na uchif fe nin nafighe ngogong, tutung urika na adin su uliru unanzang ayasa uchif nin nna, aba ku gbas.'
yato muusaadvaaraa proktamasti svapitarau sammanyadhva. m yastu maatara. m pitara. m vaa durvvaakya. m vakti sa nitaanta. m hanyataa. m|
11 Anughe kuru iworo, ''Asa unit belle uchif me sa aname, vat ubunu urika na usere kiti nin kobaghari,'' (wati nworu, 'imon nni Kutlellẹri) -
kintu madiiyena yena dravye. na tavopakaarobhavat tat karbbaa. namarthaad ii"svaraaya niveditam ida. m vaakya. m yadi kopi pitara. m maatara. m vaa vakti
12 na asa iyinna asu uchifi me sa uname katwa ba.
tarhi yuuya. m maatu. h pitu rvopakaara. m karttaa. m ta. m vaarayatha|
13 Idin tizu uduka Kutellẹ shogo-shogo bara udortu timin ti duka idimun. Nan nimon gbardan irika na idin sue.''
ittha. m svapracaaritaparamparaagatavaakyena yuuyam ii"svaraaj naa. m mudhaa vidhadvve, iid. r"saanyanyaanyanekaani karmmaa. ni kurudhve|
14 Ayichila ligozin nanite aworo ani, ''Lanzanni, vat mine, ikuru iyinin.
atha sa lokaanaahuuya babhaa. se yuuya. m sarvve madvaakya. m "s. r.nuta budhyadhva nca|
15 Na imon nnuzun dasari irika na idin pichu nan nya kidowong nit din nanzughe ba. Imon irika na idin nuchu nan nya nutere din nanzughe.
baahyaadantara. m pravi"sya naramamedhya. m karttaa. m "saknoti iid. r"sa. m kimapi vastu naasti, varam antaraad bahirgata. m yadvastu tanmanujam amedhya. m karoti|
16 Vat urika na adinin natuf nlanzun liru na alanza.''
yasya "srotu. m "srotre sta. h sa "s. r.notu|
17 Nene kube na Yisa wa chin ligozin nanite a pira kilari, anan katwa me tiringhe tigoldo tone. Yisa woro,
tata. h sa lokaan hitvaa g. rhamadhya. m pravi. s.tastadaa "si. syaastad. r.s. taantavaakyaartha. m papracchu. h|
18 ''Anung wang dunani sa uyinnue? Na anung yene nwo vat nimon ile na ipira unit unuzun ndas na inare din nanzughe ba,
tasmaat sa taan jagaada yuuyamapi kimetaad. rgabodhaa. h? kimapi dravya. m baahyaadantara. m pravi"sya naramamedhya. m karttaa. m na "saknoti kathaamimaa. m ki. m na budhyadhve?
19 bara na iwaya ipira nan nya kibinayi ba, asa ipira nan nya liburu me, idi tolu itunna idi nuzu kitin tin das (npunju).''
tat tadantarna pravi"sati kintu kuk. simadhya. m pravi"sati "se. se sarvvabhuktavastugraahi. ni bahirde"se niryaati|
20 A woro, “Imon irika na idin nuchu daga nanya nit usurneri din nanzughe.
aparamapyavaadiid yannaraannireti tadeva naramamedhya. m karoti|
21 Bara nan nya kibinayin nit usurneri, makpilizu-kpilizun magunta din nuchu ku, unozu nin nin nawani sa nalililme, likiri, umolsu nanit,
yato. antaraad arthaan maanavaanaa. m manobhya. h kucintaa parastriive"syaagamana. m
22 unozu nin wani nilugma sa gakilime nilugma, kunannizi, umagunta, usali kidegen, usu nlazun mang, tinanayi nin linbu nmong, ufiu liti, tilalang.
naravadha"scauryya. m lobho du. s.tataa prava ncanaa kaamukataa kud. r.s. tirii"svaranindaa garvvastama ityaadiini nirgacchanti|
23 Vat nimon magunta ilele din nuchu nan nya liburin nitari, inare din nanzu unit.
etaani sarvvaa. ni duritaanyantaraadetya naramamedhya. m kurvvanti|
24 A fita kikane a gya udu kusarin Sur nin Sidon. A pira nkan kilari bara na awa dinin su umun yinin aduka ba, bara nani na awa yenshin ba.
atha sa utthaaya tatsthaanaat sorasiidonpuraprade"sa. m jagaama tatra kimapi nive"sana. m pravi"sya sarvvairaj naata. h sthaatu. m mati ncakre kintu gupta. h sthaatu. m na "sa"saaka|
25 Na nin dandaunu umong uwani na kashune wadi nin nagbergenu uwani une lanza ubeleng Yisa adah ada deu na bunun me.
yata. h suraphainikiide"siiyayuunaaniiva. m"sodbhavastriyaa. h kanyaa bhuutagrastaasiit| saa strii tadvaarttaa. m praapya tatsamiipamaagatya taccara. nayo. h patitvaa
26 Uwani une ushono hẹllen iyawa ri unuzu surofinikiya, a fuu ye acara anutun agbergene nanyan shune me.
svakanyaato bhuuta. m niraakarttaa. m tasmin vinaya. m k. rtavatii|
kintu yii"sustaamavadat prathama. m baalakaast. rpyantu yato baalakaanaa. m khaadya. m g. rhiitvaa kukkurebhyo nik. sepo. anucita. h|
28 Iwa kifo munu idomun kiti nagoh, na iwah fya ayi mine kifene nile imon na iba bellu ba. Ka na iba bellu nkoni kube amon nanyan nkoni kube, ille imon na iba bellu ima nie munu; na nughere masu ulire ba, nfip Kutellẹari. Gwana banii gwana me imollu, uchif nin gono me. Nono ba fiu nibineyi nachif mine bara imolsu nanin. Anit vat ba naari munu bara lissanni. Amma ule na a ba tere, kibinai me aba se ulai.
tadaa saa strii tamavaadiit bho. h prabho tat satya. m tathaapi ma ncaadha. hsthaa. h kukkuraa baalaanaa. m karapatitaani khaadyakha. n.daani khaadanti|
29 A woro, “Bara na ubenle nani, can fi. Ku gbergene in nuzu nanyan nshono fe.”
tata. h so. akathayad etatkathaaheto. h saku"salaa yaahi tava kanyaa. m tyaktvaa bhuuto gata. h|
30 Uwane kpilla Kilari adi se gone nọn kitenen nkomi, kugbergene nuzu.
atha saa strii g. rha. m gatvaa kanyaa. m bhuutatyaktaa. m "sayyaasthitaa. m dadar"sa|
31 Tutung anuzu kusarin Tyre, akatan Sida udak kurawan Galili, vat udu Kusarin Dikafoli.
puna"sca sa sorasiidonpuraprade"saat prasthaaya dikaapalide"sasya praantarabhaagena gaaliiljaladhe. h samiipa. m gatavaan|
32 I daghe nin mon unan nituri, unan sali nbellun liru gegeme, ifoghe acara a tarda kuture acara ulau me.
tadaa lokaireka. m badhira. m kadvada nca nara. m tannika. tamaaniiya tasya gaatre hastamarpayitu. m vinaya. h k. rta. h|
33 A nuzu ninghe nanya ligozin nanite udu kusari kurum a dudo atufe nin ticin me, atufuno attaf, a dudo lilem me.
tato yii"su rlokaara. nyaat ta. m nirjanamaaniiya tasya kar. nayo"ngulii rdadau ni. s.thiiva. m dattvaa ca tajjihvaa. m paspar"sa|
34 A ghantina izi kitene kani, aceu kibinai a woronghe, “ifafattha,” nworo, “puno”
anantara. m svarga. m niriik. sya diirgha. m ni"svasya tamavadat itaphata. h arthaan mukto bhuuyaat|
35 Na nin dodonu ba atufemme puno alanza, ikala ile imong na kese lilem me atuna nliru gegeme.
tatastatk. sa. na. m tasya kar. nau muktau jihvaayaa"sca jaa. dyaapagamaat sa suspa. s.tavaakyamakathayat|
36 A wuno nani atuf na iwa belin umonba. Illeu ubun mbellu nimong na a kpada nani na iwa belin ba.
atha sa taan vaa. dhamityaadide"sa yuuyamimaa. m kathaa. m kasmaicidapi maa kathayata, kintu sa yati nya. sedhat te tati baahulyena praacaarayan;
37 I su umamaki kang, nin nille imong na iyene, ibelle, “A su kanta gegeme. Atah kuturi alanza unan saling bellu nliru lirina.”
te. aticamatk. rtya paraspara. m kathayaamaasu. h sa badhiraaya "srava. na"sakti. m muukaaya ca kathana"sakti. m dattvaa sarvva. m karmmottamaruupe. na cakaara|

< Markos 7 >