< Markos 7 >

1 A farisawa so kiti kirum ligowe na Yisa, nan nadidye nyiru niyerte na iwa dak unuzun Urushalima.
anantaraM yirUzAlama AgatAH phirUzino'dhyApakAzca yIzoH samIpam AgatAH|
2 Ba iyene among nan nya nono katwa me ili nimonli nin dinong nachara mine, wati na iwa kusu achara ba.
te tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhuJjato dRSTvA tAnadUSayan|
3 (Bara na inung a Farisawa nan na Yahudawa vat, na idin li imonli ba se ikusu achara lau; na idin su avu nin kani kite ba, bara iwa seru nani kiti nakune minerẹ.
yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalena hastAn aprakSAlya na bhuJjate|
4 Andi a Farisawa nsa unuzun kasau, na asa ileo imonli ba se isulsuna. Tutung ti duka di nani ku gbardang to na idin dorte nin likara, nafo ukuzu tikop, ameleng, asu-nishik, umunu kitin lisosin linimolẹ wang.)
ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAJca jale majjanam ityAdayonyepi bahavasteSAmAcArAH santi|
5 A Farisawa nan nadidyan yiru niyertẹ tirino Yisa ku, ''Iyaghari ta na nono katwa fe din dortu ugadu nakune ba, bara na idin li nimonli mine sa ukusu nachara?
te phirUzino'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusAreNa nAcaranto'prakSAlitakaraiH kuto bhujaMte?
6 A woro nani, ''Ishaya unan liru nin nu Kutellẹ wa yertin gai kitene kinu ndortu liru Kutellẹ na idin su, 'Anit alele din sue liru nin na kpa tinu minere, a nibinayi mine yita piit ninmi.
tataH sa pratyuvAca kapaTino yuSmAn uddizya yizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairete sammanyanate sadaiva mAM| kintu matto viprakarSe santi teSAM manAMsi ca|
7 U dortu mine kuholari su unin, idin dursuzu tiduka nanitari, na un Kutellẹ ba.
zikSayanto bidhIn nnAjJA bhajante mAM mudhaiva te|
8 Ina filin uduka Kutellẹ i nanin na kifo adadun ngadu nanit asirne.''
yUyaM jalapAtrapAnapAtrAdIni majjayanto manujaparamparAgatavAkyaM rakSatha kintu IzvarAjJAM laMghadhve; aparA IdRzyonekAH kriyA api kurudhve|
9 A woro, i lanza nmang infillu duka Kutellẹ inan yinnọ udortu gadu!
anyaJcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpeNa IzvarAjJAM lopayatha|
10 Unnare Musa wa woro, na uchif fe nin nafighe ngogong, tutung urika na adin su uliru unanzang ayasa uchif nin nna, aba ku gbas.'
yato mUsAdvArA proktamasti svapitarau sammanyadhvaM yastu mAtaraM pitaraM vA durvvAkyaM vakti sa nitAntaM hanyatAM|
11 Anughe kuru iworo, ''Asa unit belle uchif me sa aname, vat ubunu urika na usere kiti nin kobaghari,'' (wati nworu, 'imon nni Kutlellẹri) -
kintu madIyena yena dravyeNa tavopakArobhavat tat karbbANamarthAd IzvarAya niveditam idaM vAkyaM yadi kopi pitaraM mAtaraM vA vakti
12 na asa iyinna asu uchifi me sa uname katwa ba.
tarhi yUyaM mAtuH pitu rvopakAraM karttAM taM vArayatha|
13 Idin tizu uduka Kutellẹ shogo-shogo bara udortu timin ti duka idimun. Nan nimon gbardan irika na idin sue.''
itthaM svapracAritaparamparAgatavAkyena yUyam IzvarAjJAM mudhA vidhadvve, IdRzAnyanyAnyanekAni karmmANi kurudhve|
14 Ayichila ligozin nanite aworo ani, ''Lanzanni, vat mine, ikuru iyinin.
atha sa lokAnAhUya babhASe yUyaM sarvve madvAkyaM zRNuta budhyadhvaJca|
15 Na imon nnuzun dasari irika na idin pichu nan nya kidowong nit din nanzughe ba. Imon irika na idin nuchu nan nya nutere din nanzughe.
bAhyAdantaraM pravizya naramamedhyaM karttAM zaknoti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amedhyaM karoti|
16 Vat urika na adinin natuf nlanzun liru na alanza.''
yasya zrotuM zrotre staH sa zRNotu|
17 Nene kube na Yisa wa chin ligozin nanite a pira kilari, anan katwa me tiringhe tigoldo tone. Yisa woro,
tataH sa lokAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|
18 ''Anung wang dunani sa uyinnue? Na anung yene nwo vat nimon ile na ipira unit unuzun ndas na inare din nanzughe ba,
tasmAt sa tAn jagAda yUyamapi kimetAdRgabodhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamedhyaM karttAM na zaknoti kathAmimAM kiM na budhyadhve?
19 bara na iwaya ipira nan nya kibinayi ba, asa ipira nan nya liburu me, idi tolu itunna idi nuzu kitin tin das (npunju).''
tat tadantarna pravizati kintu kukSimadhyaM pravizati zeSe sarvvabhuktavastugrAhiNi bahirdeze niryAti|
20 A woro, “Imon irika na idin nuchu daga nanya nit usurneri din nanzughe.
aparamapyavAdId yannarAnnireti tadeva naramamedhyaM karoti|
21 Bara nan nya kibinayin nit usurneri, makpilizu-kpilizun magunta din nuchu ku, unozu nin nin nawani sa nalililme, likiri, umolsu nanit,
yato'ntarAd arthAn mAnavAnAM manobhyaH kucintA parastrIvezyAgamanaM
22 unozu nin wani nilugma sa gakilime nilugma, kunannizi, umagunta, usali kidegen, usu nlazun mang, tinanayi nin linbu nmong, ufiu liti, tilalang.
naravadhazcauryyaM lobho duSTatA pravaJcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|
23 Vat nimon magunta ilele din nuchu nan nya liburin nitari, inare din nanzu unit.
etAni sarvvANi duritAnyantarAdetya naramamedhyaM kurvvanti|
24 A fita kikane a gya udu kusarin Sur nin Sidon. A pira nkan kilari bara na awa dinin su umun yinin aduka ba, bara nani na awa yenshin ba.
atha sa utthAya tatsthAnAt sorasIdonpurapradezaM jagAma tatra kimapi nivezanaM pravizya sarvvairajJAtaH sthAtuM matiJcakre kintu guptaH sthAtuM na zazAka|
25 Na nin dandaunu umong uwani na kashune wadi nin nagbergenu uwani une lanza ubeleng Yisa adah ada deu na bunun me.
yataH suraphainikIdezIyayUnAnIvaMzodbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayoH patitvA
26 Uwani une ushono hẹllen iyawa ri unuzu surofinikiya, a fuu ye acara anutun agbergene nanyan shune me.
svakanyAto bhUtaM nirAkarttAM tasmin vinayaM kRtavatI|
kintu yIzustAmavadat prathamaM bAlakAstRpyantu yato bAlakAnAM khAdyaM gRhItvA kukkurebhyo nikSepo'nucitaH|
28 Iwa kifo munu idomun kiti nagoh, na iwah fya ayi mine kifene nile imon na iba bellu ba. Ka na iba bellu nkoni kube amon nanyan nkoni kube, ille imon na iba bellu ima nie munu; na nughere masu ulire ba, nfip Kutellẹari. Gwana banii gwana me imollu, uchif nin gono me. Nono ba fiu nibineyi nachif mine bara imolsu nanin. Anit vat ba naari munu bara lissanni. Amma ule na a ba tere, kibinai me aba se ulai.
tadA sA strI tamavAdIt bhoH prabho tat satyaM tathApi maJcAdhaHsthAH kukkurA bAlAnAM karapatitAni khAdyakhaNDAni khAdanti|
29 A woro, “Bara na ubenle nani, can fi. Ku gbergene in nuzu nanyan nshono fe.”
tataH so'kathayad etatkathAhetoH sakuzalA yAhi tava kanyAM tyaktvA bhUto gataH|
30 Uwane kpilla Kilari adi se gone nọn kitenen nkomi, kugbergene nuzu.
atha sA strI gRhaM gatvA kanyAM bhUtatyaktAM zayyAsthitAM dadarza|
31 Tutung anuzu kusarin Tyre, akatan Sida udak kurawan Galili, vat udu Kusarin Dikafoli.
punazca sa sorasIdonpurapradezAt prasthAya dikApalidezasya prAntarabhAgena gAlIljaladheH samIpaM gatavAn|
32 I daghe nin mon unan nituri, unan sali nbellun liru gegeme, ifoghe acara a tarda kuture acara ulau me.
tadA lokairekaM badhiraM kadvadaJca naraM tannikaTamAnIya tasya gAtre hastamarpayituM vinayaH kRtaH|
33 A nuzu ninghe nanya ligozin nanite udu kusari kurum a dudo atufe nin ticin me, atufuno attaf, a dudo lilem me.
tato yIzu rlokAraNyAt taM nirjanamAnIya tasya karNayoGgulI rdadau niSThIvaM dattvA ca tajjihvAM pasparza|
34 A ghantina izi kitene kani, aceu kibinai a woronghe, “ifafattha,” nworo, “puno”
anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn mukto bhUyAt|
35 Na nin dodonu ba atufemme puno alanza, ikala ile imong na kese lilem me atuna nliru gegeme.
tatastatkSaNaM tasya karNau muktau jihvAyAzca jADyApagamAt sa suspaSTavAkyamakathayat|
36 A wuno nani atuf na iwa belin umonba. Illeu ubun mbellu nimong na a kpada nani na iwa belin ba.
atha sa tAn vADhamityAdideza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSedhat te tati bAhulyena prAcArayan;
37 I su umamaki kang, nin nille imong na iyene, ibelle, “A su kanta gegeme. Atah kuturi alanza unan saling bellu nliru lirina.”
te'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmottamarUpeNa cakAra|

< Markos 7 >