< Markos 6 >

1 Yisa nuzu kikane ada kipin me, nono katwa me dofinghe.
anantaraṁ sa tatsthānāt prasthāya svapradeśamāgataḥ śiṣyāśca tatpaścād gatāḥ|
2 Na liri na Sabbath nda, adursuzo nani nan nya kutin nlira. Indya nanit ale na iwa lanzaghe fiu kifo nani. Iworo, ''Nweri ana se ule udursuze ku?'' Uyapin uyirari ulele na Kutellẹ na nighe? ''Kayapin katwa fiu wari kane adin su nin nachara me?''
atha viśrāmavāre sati sa bhajanagṛhe upadeṣṭumārabdhavān tato'neke lokāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdṛśī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttām etasmai kathaṁ jñānaṁ dattam?
3 Na unan kisẹ kanere ulele, usaun Maremu, gwanan Yakubu nin Joses, a Yahuda nin Simon ba?''
kimayaṁ mariyamaḥ putrastajñā no? kimayaṁ yākūb-yosi-yihudā-śimonāṁ bhrātā no? asya bhaginyaḥ kimihāsmābhiḥ saha no? itthaṁ te tadarthe pratyūhaṁ gatāḥ|
4 Yisa woro nani, ''Na unan liru nin nu Kutellẹ din diru ngogong ba, se nan nya kagbiri me nin likura me, a nan nya gamẹ,''
tadā yīśustebhyo'kathayat svadeśaṁ svakuṭumbān svaparijanāṁśca vinā kutrāpi bhaviṣyadvādī asatkṛto na bhavati|
5 Na awa yinin usu kang katwa kadya nan nya kipinme ba, ma anan tikonu batari awa tarda nani achara ishino chas.
aparañca teṣāmapratyayāt sa vismitaḥ kiyatāṁ rogiṇāṁ vapuḥṣu hastam arpayitvā kevalaṁ teṣāmārogyakaraṇād anyat kimapi citrakāryyaṁ karttāṁ na śaktaḥ|
6 Usalin yinnu sa uyenu minere na Yisa ku umamaki. A pira nan nya nigbiri mine adursuzo nani.
atha sa caturdikstha grāmān bhramitvā upadiṣṭavān
7 A yichila nono katwa me likure nin nan waba, a tonani inung nababa, a nani likara kitene tiruhohi tinanzang,
dvādaśaśiṣyān āhūya amedhyabhūtān vaśīkarttāṁ śaktiṁ dattvā teṣāṁ dvau dvau jano preṣitavān|
8 a ta nani ligan na iwa yiru imomon ba se ucan ncin. Na iwa yiru imonli sa nka likura, sa ikurfung najip mine ba,
punarityādiśad yūyam ekaikāṁ yaṣṭiṁ vinā vastrasaṁpuṭaḥ pūpaḥ kaṭibandhe tāmrakhaṇḍañca eṣāṁ kimapi mā grahlīta,
9 ima shonu akpatak nabunu mine, ba nin nalutuk aba.
mārgayātrāyai pādeṣūpānahau dattvā dve uttarīye mā paridhadvvaṁ|
10 A woro nani ''Asa ipira kilari, iso ku udu lirin gyu mine.
aparamapyuktaṁ tena yūyaṁ yasyāṁ puryyāṁ yasya niveśanaṁ pravekṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tanniveśane sthāsyatha|
11 Andi nkan kiti nnari useru munu, sa inari ulanzu munu, asa iba gyu kitẹ, ikotino lidau nabunu mine kitẹ, unan so imon bellu nati mine,'' Ndin belu minu kidegen, Usodom nin Gomora ma katunu nin lanzu nmang liri nshara nin kagbiri kane.
tatra yadi kepi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śṛṇvanti tarhi tatsthānāt prasthānasamaye teṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradine tannagarasyāvasthātaḥ sidomāmorayo rnagarayoravasthā sahyatarā bhaviṣyati|
12 Inuzu idin bellu anit icin alapi mine.
atha te gatvā lokānāṁ manaḥparāvarttanīḥ kathā pracāritavantaḥ|
13 Inutuzuno agbergenu gbardang, itinto anan tikonu, ishizuno nin ghinu gbardang.
evamanekān bhūtāṁśca tyājitavantastathā tailena marddayitvā bahūn janānarogānakārṣuḥ|
14 Ugoh Hirdus lanza nani, bara na lisan Yisa wa nuzu kanang. Among yitang du au Yuhana unan sun Mbaptismari ina fyaghe nan nya kisek, bara nanere nta wang adin suzu matiza likara.''
itthaṁ tasya sukhyātiścaturdiśo vyāptā tadā herod rājā tanniśamya kathitavān, yohan majjakaḥ śmaśānād utthita atohetostena sarvvā etā adbhutakriyāḥ prakāśante|
15 Among mine woro, ''Iliyari di'.'' Among tutung woro au ''Unang kadura Nnu Kutellẹ ari, nafo umong nan nya kaduran nnu Kutellẹ na awadi nanan burnu.''
anye'kathayan ayam eliyaḥ, kepi kathitavanta eṣa bhaviṣyadvādī yadvā bhaviṣyadvādināṁ sadṛśa ekoyam|
16 Na Hiridus nlanza nani aworo ''Yuhana na nwan kalaghe liti inan fyaghe.''
kintu herod ityākarṇya bhāṣitavān yasyāhaṁ śiraśchinnavān sa eva yohanayaṁ sa śmaśānādudatiṣṭhat|
17 Ame Hiriduse litime, wa ti ikifo Yuhana ku a tereghe nan nya kilari lichin, bara Hiriduya uwanni gwaname Filibus na awa nutu asu ilugma mun.
pūrvvaṁ svabhrātuḥ philipasya patnyā udvāhaṁ kṛtavantaṁ herodaṁ yohanavādīt svabhātṛvadhū rna vivāhyā|
18 Bara na Yuhane wa bellin Hiridus ku, ''Na uchau nan nya duka uyaun uwannin gwanafine usu ilugma mun ba.''
ataḥ kāraṇāt herod lokaṁ prahitya yohanaṁ dhṛtvā bandhanālaye baddhavān|
19 Ame Hiriduya ta tinanayi kitenen lirun Yuhana, atunna a pizira umolughe. Ama na ase libau ba,
herodiyā tasmai yohane prakupya taṁ hantum aicchat kintu na śaktā,
20 bara na Hiridus wa din lanzu fiun Yuhanẹ, bara ayiru Yuhana unan lanzun fiu Kutellẹri nin chin ukanang, unere ta Hiriduse gyesheghe bara imoi imon wa seghe. Kube na awa lanza uwazin Yuhana, asa fyaghe kibinayi, vat nanẹ, ata ayi abọ nin lanzun nlirun Yuhana.
yasmād herod taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusāreṇa bahūni karmmāṇi kṛtavān hṛṣṭamanāstadupadeśaṁ śrutavāṁśca|
21 Na lirin nda na Hiriduya nsẹ kubi kongo na aba su imon kibinayi me, abata gai lirin kulu nayiri kumantin, Hiridus asu likanju limang bara Agoh nyi, Agoh likum nan nadidyan Galili, bara liburi libọ lirin maru me.
kintu herod yadā svajanmadine pradhānalokebhyaḥ senānībhyaśca gālīlpradeśīyaśreṣṭhalokebhyaśca rātrau bhojyamekaṁ kṛtavān
22 Ushonon Hiriduya da ada su avu nbun mine, ata Hiridus ku nin namara me lanza nmang. Ugoh tunna aworo kuburẹ, ''vat nimon ilenge na udinin suwẹ, tirini nma nifi ining''
tasmin śubhadine herodiyāyāḥ kanyā sametya teṣāṁ samakṣaṁ saṁnṛtya herodastena sahopaviṣṭānāñca toṣamajījanat tatā nṛpaḥ kanyāmāha sma matto yad yācase tadeva tubhyaṁ dāsye|
23 A siloghe aworo, vat nimon ile na utirini, nba nifi, adi ma yitu udu kiyitik nayi tigo ning.''
śapathaṁ kṛtvākathayat ced rājyārddhamapi yācase tadapi tubhyaṁ dāsye|
24 A nuzu udas adi woro nname, ''Iyaghari imba tiringhe?'' Unẹ woroghe ''Litin Yuhana unan sun baptisma.''
tataḥ sā bahi rgatvā svamātaraṁ papraccha kimahaṁ yāciṣye? tadā sākathayat yohano majjakasya śiraḥ|
25 A kpila mass udu nan nya kudarẹ kitin gohwe a woroghe, Ndinin su uni nene litin Yuhana unan sun baptisma nan nya kishik.''
atha tūrṇaṁ bhūpasamīpam etya yācamānāvadat kṣaṇesmin yohano majjakasya śiraḥ pātre nidhāya dehi, etad yāce'haṁ|
26 Imone tunna ita Ugohwẹ yototo, ama bara isilingme nin namara a didyawe, na ayinno unari nimone na kuburen tirino ba.
tasmāt bhūpo'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhojināñcānurodhāt tadanaṅgīkarttuṁ na śaktaḥ|
27 Ugohwẹ tunna a tọ nkong kusoja nan nya nanan cha nin liru likara a dọ adi kala litin Yuhana a dak mun. Unan chawẹ do adi werin litin Yuhana nan nya kilari lichine.
tatkṣaṇaṁ rājā ghātakaṁ preṣya tasya śira ānetumādiṣṭavān|
28 A da nin litẹ na kishik ada na kubure, ame kubure na unamẹ.
tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātre nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātre dadau|
29 Nin lanzu nani, anan katwa me da ida yauna libẹ idi kasu.
ananataraṁ yohanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśāne'sthāpayan|
30 Anan kadurẹ pitiruno atimine kitin Yisa, ibelinghe vat nimon ile na isu nin nilẹ.
atha preṣitā yīśoḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
31 Aworo ani dan vat min tido likot kiti ka na anit diku ba ida shin baat. ''Bara na among wadi idasu igyiza, na ise kubin shinu sa kun linimonli ba.
sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulokānāṁ samāgamāt te bhoktuṁ nāvakāśaṁ prāptāḥ|
32 Itunna igya nan nya zirgin nmyen udu kan kiti tik ussanminu.
tataste nāvā vijanasthānaṁ guptaṁ gagmuḥ|
33 Ama anite yene nani kubin gyiwẹ iyinno. Itunna iwufuani ligowe nin nabunu unuzu nigbiri-nigbiri, idi yarin nani udi durẹ.
tato lokanivahasteṣāṁ sthānāntarayānaṁ dadarśa, aneke taṁ paricitya nānāpurebhyaḥ padairvrajitvā javena taiṣāmagre yīśoḥ samīpa upatasthuḥ|
34 Kube na iduru ugauwe, Yisa yene ligozin, alanza inkune kune mine, bara na iwa masin fo ligọ nakam sa unan dortu nighinu. A tunna dursuzu nani nimon gbardang.
tadā yīśu rnāvo bahirgatya lokāraṇyānīṁ dṛṣṭvā teṣu karuṇāṁ kṛtavān yataste'rakṣakameṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|
35 Kiti tunna kita yilili, nono katwa me woroghe, ''kikane kiti kikoneri, tutung kitin mal cizunu usiru.
atha divānte sati śiṣyā etya yīśumūcire, idaṁ vijanasthānaṁ dinañcāvasannaṁ|
36 Turno nani idọ na kipin nin nigin gbiri inan disesu umonli usammin.''
lokānāṁ kimapi khādyaṁ nāsti, ataścaturdikṣu grāmān gantuṁ bhojyadravyāṇi kretuñca bhavān tān visṛjatu|
37 Yisa kpana a woroani, ''Anung na nani imonlẹ ili.''I woroghe, ''Ti wasa tidi seru imonli nakalt aba ibatina naniẹ?''
tadā sa tānuvāca yūyameva tān bhojayata; tataste jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhojayiṣyāmaḥ?
38 Aworo nani, ''Idin nin nimalak imashina? Chan idi gbin.”''Kube na igbinọ, iworo, imalak itaun nin nibọ iba.''
tadā sa tān pṛṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsate? gatvā paśyata; tataste dṛṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|
39 A ta anitẹ vat iso abut-abut kitenen kpi ushifi.
tadā sa lokān śaspopari paṁktibhirupaveśayitum ādiṣṭavān,
40 Na isọ abute; among akalt akalt, among akut a taun-taun.
tataste śataṁ śataṁ janāḥ pañcāśat pañcāśajjanāśca paṁktibhi rbhuvi samupaviviśuḥ|
41 A yauna imalak itaune nin ninbo ibẹ a ghatina kitene kani, a ta nmari ku, anin na nono katwa me ikoso ligozin nanitẹ.
atha sa tān pañcapūpān matsyadvayañca dhṛtvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lokebhyaḥ pariveṣayituṁ śiṣyebhyo dattavān dvā matsyau ca vibhajya sarvvebhyo dattavān|
42 I leo imonli ine vat mine kogha shitu gbem icinọ kagisighe.
tataḥ sarvve bhuktvātṛpyan|
43 I pitiro kagisighe ita nakuzung likure nin naba.
anantaraṁ śiṣyā avaśiṣṭaiḥ pūpai rmatsyaiśca pūrṇān dvadaśa ḍallakān jagṛhuḥ|
44 A rika na iwa li imonlẹ, nalililme amui ataunari wadi.
te bhoktāraḥ prāyaḥ pañca sahasrāṇi puruṣā āsan|
45 A tunna ata anan katwa ipira uzirgi igya nbunme udu uleli uwule, udun Betaseda, ame na lawa kidung nfizu ligonzi nanite igya.
atha sa lokān visṛjanneva nāvamāroḍhuṁ svasmādagre pāre baitsaidāpuraṁ yātuñca śṣyin vāḍhamādiṣṭavān|
46 Na iwa malu kiti, a tunna a ghana likup nwo adi ti nlira.
tadā sa sarvvān visṛjya prārthayituṁ parvvataṁ gataḥ|
47 kulele da uzirge nin diyita kitik kulẹ, ame nin di yita usame ndase.
tataḥ sandhyāyāṁ satyāṁ nauḥ sindhumadhya upasthitā kintu sa ekākī sthale sthitaḥ|
48 Ayene ani idin notuzu kiyitik kulẹ, bara na ufunu wadin yauzunu nani. Kitike wa di kimal fulu kiti kube wa di nafo ikoro inas, awa din chinu kitenen nmgyene uchin du kiti mine, ata nafo aba katuani.
atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāme sindhūpari padbhyāṁ vrajan teṣāṁ samīpametya teṣāmagre yātum udyataḥ|
49 Na iyene nchin kitenen kurawe, itunnan su au nmọleri i ta ntẹt,
kintu śiṣyāḥ sindhūpari taṁ vrajantaṁ dṛṣṭvā bhūtamanumāya ruruvuḥ,
50 bara na iwa iyeneghe, fiu kifo nani kang. Ame tunna ata deidei alirina nan ghinu aworo, ''Tan ayi akone! Mẹri di! Na iwa lanza fiu ba.''
yataḥ sarvve taṁ dṛṣṭvā vyākulitāḥ| ataeva yīśustatkṣaṇaṁ taiḥ sahālapya kathitavān, susthirā bhūta, ayamahaṁ mā bhaiṣṭa|
51 A pira nan nya zirge ligowe nan ghinu, ufune tunna uyisina dang, vat mine umamaki kifo nani ninghe.
atha naukāmāruhya tasmin teṣāṁ sannidhiṁ gate vāto nivṛttaḥ; tasmātte manaḥsu vismitā āścaryyaṁ menire|
52 Bara na iwa yinin ubeleng nakalang nimonli ine ba, nibinayi wa di deidei nyinne ba.
yataste manasāṁ kāṭhinyāt tat pūpīyam āścaryyaṁ karmma na viviktavantaḥ|
53 Kube nawa kafin kurawe, ida tolo kagbirin Janisarata inin tere uzurge nmyene kikane.
atha te pāraṁ gatvā gineṣaratpradeśametya taṭa upasthitāḥ|
54 Na itolo nan nya zirgi nmyene, anite tunna iba yinnọ Yisa ku deidei.
teṣu naukāto bahirgateṣu tatpradeśīyā lokāstaṁ paricitya
55 A nite tunna ipira udu nan nya kipinẹ vat idin nuchu nin nanan tikonu kitene nawaga mine, idasa mung kitime, ligan kiti ka na iwa lanza anuzu cin due.
caturdikṣu dhāvanto yatra yatra rogiṇo narā āsan tān sarvvāna khaṭvopari nidhāya yatra kutracit tadvārttāṁ prāpuḥ tat sthānam ānetum ārebhire|
56 Vat kiti ka na awa piru ku nin gin gbiri, sa kagbiri, sa kipin, asa ida chiso anan tikonu nan nya niti tikasau, inin sughe kuchu kusu ayinin nani idi dudo (kubaga) kulutuk chass. Vat ligan nalenge na iwa dudo, iwa se ushinu.
tathā yatra yatra grāme yatra yatra pure yatra yatra pallyāñca tena praveśaḥ kṛtastadvartmamadhye lokāḥ pīḍitān sthāpayitvā tasya celagranthimātraṁ spraṣṭum teṣāmarthe tadanujñāṁ prārthayantaḥ yāvanto lokāḥ paspṛśustāvanta eva gadānmuktāḥ|

< Markos 6 >