< Markos 3 >

1 Yisa kuru a pira nan nya kuti Nlira kudya, umon unan kotun ncara yita nan nye.
anantaraM yIzuH puna rbhajanagRhaM praviSTastasmin sthAne zuSkahasta eko mAnava AsIt|
2 Idinaghe iyizi iyene sa aba shinu ninghe liri na Sabbath. Iwadin pizuru finu nliru fo na iba seghe nin tånu.
sa vizrAmavAre tamarogiNaM kariSyati navetyatra bahavastam apavadituM chidramapekSitavantaH|
3 Yisa woro unan kotun chare, ''Fita u yisin kitik mine,''
tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAne tvamuttiSTha|
4 A nin woro nanite, ''uchau nworu isu katwa ma gegeme liri na Sabbathe sa kananzang; isun ulaiya sa imolu?'' Itunna iso tik.
tataH paraM sa tAn papraccha vizrAmavAre hitamahitaM tathA hi prANarakSA vA prANanAza eSAM madhye kiM karaNIyaM? kintu te niHzabdAstasthuH|
5 A gitirno ayenje nani vat nin tinanayi, bari ngbas nibinayi mine, aworon nnite, “Nakpa uchara fe.” A nakpa unin Yisa tunna akurtuno uni uchine.
tadA sa teSAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt cartudazo dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastena haste vistRte taddhasto'nyahastavad arogo jAtaH|
6 A Farisawa nuzu deidei isu uzuru nan na Horidiyawa, i tere tinu mine urum, inan se libau nmolughe.
atha phirUzinaH prasthAya taM nAzayituM herodIyaiH saha mantrayitumArebhire|
7 Yisa tunna a gya nin nono katwa me udu kurawa. Ligozin nanit gbardang dofino unuzun nan nya Galili nin Yahudiya,
ataeva yIzustatsthAnaM parityajya ziSyaiH saha punaH sAgarasamIpaM gataH;
8 nin nuzun nan nya Urushalima, Idumiya udu duru nbun urdun udu kusarin Tayar nin Sidon. Ligozin nanit lanza vat imon ile na awa din sue, itunna ida kitime.
tato gAlIlyihUdA-yirUzAlam-idom-yardannadIpArasthAnebhyo lokasamUhastasya pazcAd gataH; tadanyaH sorasIdanoH samIpavAsilokasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH|
9 A woro nanan katwa me iceo uzirgin nmyene susut, bara ligozi nanite wa pardizughe kang, bari gbardang mine, iwa masin nafo ima turunghe.
tadA lokasamUhazcet tasyopari patati ityAzaGkya sa nAvamekAM nikaTe sthApayituM ziSyAnAdiSTavAn|
10 Ashino nin nanit kang, gbardang nale na iwa di nin tikonu ngangang wa din shò nati nwo ise ududughe.
yato'nekamanuSyANAmArogyakaraNAd vyAdhigrastAH sarvve taM spraSTuM parasparaM balena yatnavantaH|
11 Kubi ko na anan na gbergenu wa yeneghe, nò kutein nbun me nin kuchulu, iworo, “Fe Gono Kutellẹri.”
aparaJca apavitrabhUtAstaM dRSTvA taccaraNayoH patitvA procaiH procuH, tvamIzvarasya putraH|
12 A kpada ani kang nin likara yeje iwa tinani anit yinighe.
kintu sa tAn dRDham AjJApya svaM paricAyituM niSiddhavAn|
13 A ghana kitene likup, anin yichila ale na adin nin suwe itunna ida kitime.
anantaraM sa parvvatamAruhya yaM yaM praticchA taM tamAhUtavAn tataste tatsamIpamAgatAH|
14 A fere likure nin nan waba (ale na awa ninani lisa, nono kadura), bara inan so nin ghe ligowe anan tuzo nani udun di sun wazi,
tadA sa dvAdazajanAn svena saha sthAtuM susaMvAdapracArAya preritA bhavituM
15 inan se likaran nnutuzunu na gbergenu.
sarvvaprakAravyAdhInAM zamanakaraNAya prabhAvaM prAptuM bhUtAn tyAjayituJca niyuktavAn|
16 A fere likure nin nan waba: Simon anaghe lisa Bitrus;
teSAM nAmAnImAni, zimon sivadiputro
17 Yakubu usaun Zabedi, nin Yuhana gwanan Yakubu (alenge na awa ni nani lisa Boanerges, watu nonon ntutuzu);
yAkUb tasya bhrAtA yohan ca AndriyaH philipo barthalamayaH,
18 nin Anderawus, Filibus, Bartalamawus, Matiyu, Toma, Yakub usaun Alfiyus, Taddawus, Simon Zelotu,
mathI thomA ca AlphIyaputro yAkUb thaddIyaH kinAnIyaH zimon yastaM parahasteSvarpayiSyati sa ISkariyotIyayihUdAzca|
19 nin Yahuda Iskariyoti ule na aba lewughe.
sa zimone pitara ityupanAma dadau yAkUbyohanbhyAM ca binerigiz arthato meghanAdaputrAvityupanAma dadau|
20 A tunna a gya udu kilari, ligozin nanite zuro gbardang tutung na ise kubi nli nimonli wang ba.
anantaraM te nivezanaM gatAH, kintu tatrApi punarmahAn janasamAgamo 'bhavat tasmAtte bhoktumapyavakAzaM na prAptAH|
21 Na anan game nlanza ubelenghe, inuzu udun di yichulughe, iworo kibinaye nwulu.
tatastasya suhRllokA imAM vArttAM prApya sa hatajJAnobhUd iti kathAM kathayitvA taM dhRtvAnetuM gatAH|
22 Anan niyerte na iwa dak unuzun Urshalime woro, “Adumun nagbergenu unuzun Beelzub,” tutung “nan nya likara ndya nagbergenuari adin nutunuzunu agbergene mun.”
aparaJca yirUzAlama AgatA ye ye'dhyApakAste jagadurayaM puruSo bhUtapatyAbiSTastena bhUtapatinA bhUtAn tyAjayati|
23 Yisa yicila nani udak kitime a belle nani uliru nin tinan tigoldo, “Iyiziari Shetan ba nutunu Shetan ku?
tatastAnAhUya yIzu rdRSTAntaiH kathAM kathitavAn zaitAn kathaM zaitAnaM tyAjayituM zaknoti?
24 Kipin tigoh nwa gatizin kiwasa kiyisina ba.
kiJcana rAjyaM yadi svavirodhena pRthag bhavati tarhi tad rAjyaM sthiraM sthAtuM na zaknoti|
25 I wa din woro kilari ngatizinawang, na kiwasa kiyisina ba.
tathA kasyApi parivAro yadi parasparaM virodhI bhavati tarhi sopi parivAraH sthiraM sthAtuM na zaknoti|
26 Andi Shetan nfita akoso litime, na awasa a se likara inyisinu ba, tutung imalin mere ine.
tadvat zaitAn yadi svavipakSatayA uttiSThan bhinno bhavati tarhi sopi sthiraM sthAtuM na zaknoti kintUcchinno bhavati|
27 Na umon wasa apira kilarin nan likara a tuzu imonme sa uworo atu atere unan likare ba. Anin se likara likiri nimone nya kilare.
aparaJca prabalaM janaM prathamaM na baddhA kopi tasya gRhaM pravizya dravyANi luNThayituM na zaknoti, taM badvvaiva tasya gRhasya dravyANi luNThayituM zaknoti|
28 Kidegenghari ndin belu minu, vat nalapi nanit asurne iwasa ikusu anin, umunu ngbasin nazu lisa Kutellẹ na anit din su;
atoheto ryuSmabhyamahaM satyaM kathayAmi manuSyANAM santAnA yAni yAni pApAnIzvaranindAJca kurvvanti teSAM tatsarvveSAmaparAdhAnAM kSamA bhavituM zaknoti,
29 Vat nlenge na alawan gbas nnanzu lisa Kutellẹ nin Fip me na iwasa i kusu koni kulape ba, uleli unite sosin nan nya ndere kulapi sa ligang.” (aiōn g165, aiōnios g166)
kintu yaH kazcit pavitramAtmAnaM nindati tasyAparAdhasya kSamA kadApi na bhaviSyati sonantadaNDasyArho bhaviSyati| (aiōn g165, aiōnios g166)
30 Yisa wa belin ulire nani bara na iwa din du au “Adinin funu unanzang.”
tasyApavitrabhUto'sti teSAmetatkathAhetoH sa itthaM kathitavAn|
31 Uname nin nuana me da kitime ida yisina ndas. I tó iyicilaghe.
atha tasya mAtA bhrAtRgaNazcAgatya bahistiSThanato lokAn preSya tamAhUtavantaH|
32 Ligozin sosino ikilighe, i lirina ninghe, “Naffine nin nuanafe yisin ndas, ayedi nani iyinin kiti ka na uduku.”
tatastatsannidhau samupaviSTA lokAstaM babhASire pazya bahistava mAtA bhrAtarazca tvAm anvicchanti|
33 A kpana aworo nani, “A yaghari a nanighe nan nuananighe?”
tadA sa tAn pratyuvAca mama mAtA kA bhrAtaro vA ke? tataH paraM sa svamIpopaviSTAn ziSyAn prati avalokanaM kRtvA kathayAmAsa
34 A yenje anite na isosin na iwa kilinghe, a woro, “yenen alele re an nanigh nan nuana nighe!”
pazyataite mama mAtA bhrAtarazca|
35 Vat nlenge na adin su imon kibinayj Kutellẹ, unitere gwananing kilime, a gwananing kishono, amere tutung unaning.”
yaH kazcid IzvarasyeSTAM kriyAM karoti sa eva mama bhrAtA bhaginI mAtA ca|

< Markos 3 >