< Markos 15 >

1 Nin shantu kiti nin kui dinding, adidya kutin nlira, nan nalcu kuna, nan nanan niyert a-a vat an lisosin tere tinu, itere Yisa inya ninghe idi nakpa Bilatus ku.
atha prabhaate sati pradhaanayaajakaa. h praa nca upaadhyaayaa. h sarvve mantri. na"sca sabhaa. m k. rtvaa yii"su. m bandhayitva piilaataakhyasya de"saadhipate. h savidha. m niitvaa samarpayaamaasu. h|
2 Bilatus tinighe, “Fere ugo na Yahudawe?” a kawaghe, “U belle nane re.”
tadaa piilaatasta. m p. r.s. tavaan tva. m ki. m yihuudiiyalokaanaa. m raajaa? tata. h sa pratyuktavaan satya. m vadasi|
3 A didya kutin nlire dunjo tinu gbardang kitenne Yisa.
apara. m pradhaanayaajakaastasya bahu. su vaakye. su do. samaaropayaa ncakru. h kintu sa kimapi na pratyuvaaca|
4 Bilatus kuru atiringhe, “Na ukawa ba? Lanza tipinpin tongo na idin bellu litife?
tadaanii. m piilaatasta. m puna. h papraccha tva. m ki. m nottarayasi? pa"syaite tvadviruddha. m kati. su saadhye. su saak. sa. m dadati|
5 Na Yisa nkuru akawa Bilatus ku Ulliru ba, imone na Bilatus ku umamaki.
kantu yii"sustadaapi nottara. m dadau tata. h piilaata aa"scaryya. m jagaama|
6 Kubi idi Bilatus asa bunku nani kucin kurum, urika na inin tiringhe.
apara nca kaaraabaddhe kasti. m"scit jane tanmahotsavakaale lokai ryaacite de"saadhipatista. m mocayati|
7 Nan nya nanan licinne among waduku anan firu nnun, nan nya nanan nfiru nune lisa nmong wa di Barabas.
ye ca puurvvamupaplavamakaar. surupaplave vadhamapi k. rtavantaste. saa. m madhye tadaano. m barabbaanaamaka eko baddha aasiit|
8 Ligozin nanite da kitin Bilatus i woroghe a sü nani imonghe na amene nsue.
ato heto. h puurvvaapariiyaa. m riitikathaa. m kathayitvaa lokaa uccairuvanta. h piilaatasya samak. sa. m nivedayaamaasu. h|
9 Bilatus kawa nanin a woro, “I dinin nsu nsun minu ugoh na Yahudawa?”
tadaa piilaatastaanaacakhyau tarhi ki. m yihuudiiyaanaa. m raajaana. m mocayi. syaami? yu. smaabhi. h kimi. syate?
10 Awa yinin bara ivirari nta adidya kutin nlira da nin Yisa kitime.
yata. h pradhaanayaajakaa iir. syaata eva yii"su. m samaarpayanniti sa viveda|
11 Adidya kutin nlira tula ligozin nanite Ighantin tiwui ibellinghe idinin su ibunku nanin Barabasari ku.
kintu yathaa barabbaa. m mocayati tathaa praarthayitu. m pradhaanayaajakaa lokaan pravarttayaamaasu. h|
12 Bilatus kawa nanin tutung aworo, “Nene yaghari nba ti nin goh na Yahudawe?”
atha piilaata. h puna. h p. r.s. tavaan tarhi ya. m yihuudiiyaanaa. m raajeti vadatha tasya ki. m kari. syaami yu. smaabhi. h kimi. syate?
13 Ikuru ighantina tiwui, “Kotinghe kitene kucha!”
tadaa te punarapi proccai. h procusta. m kru"se vedhaya|
14 Bilatus woro nani, “Iyapin imon inanzanghari atah?” Ikuru ighantina tiwuiye, “Kotinghe.”
tasmaat piilaata. h kathitavaan kuta. h? sa ki. m kukarmma k. rtavaan? kintu te puna"sca ruvanto vyaajahrusta. m kru"se vedhaya|
15 Bilatus wa yita nin su a nonko anite nibineyi, a bunku nani Barabas ku. Na a kpizo Yisa ku anin nakpa nanin ame idi kotinghe.
tadaa piilaata. h sarvvaallokaan to. sayitumicchan barabbaa. m mocayitvaa yii"su. m ka"saabhi. h prah. rtya kru"se veddhu. m ta. m samarpayaambabhuuva|
16 Anan techu natino pira ninghe nanya kutii lipitin, inin yicilla lipitin nan techu natino.
anantara. m sainyaga. no. a.t. taalikaam arthaad adhipate rg. rha. m yii"su. m niitvaa senaanivaha. m samaahuyat|
17 Ishono Yisa ku kultuk kudya, i peu imart itaghe liti.
pa"scaat te ta. m dhuumalavar. navastra. m paridhaapya ka. n.takamuku. ta. m racayitvaa "sirasi samaaropya
18 Ichizina ulisuzughe, “i lisofi ugo na Yahudawa!”
he yihuudiiyaanaa. m raajan namaskaara ityuktvaa ta. m namaskarttaamaarebhire|
19 I kpeghe liti nin likpu, i titizinghe ataf. Izazinghe, itumuzunghe.
tasyottamaa"nge vetraaghaata. m cakrustadgaatre ni. s.thiiva nca nicik. sipu. h, tathaa tasya sammukhe jaanupaata. m pra. nomu. h
20 Na iwa malu usughe liyong, ikalaghe kultuk kudyawẹ, ikpilla i shonghe kunme. I gya ninghe uchin din kotinghe.
itthamupahasya dhuumravar. navastram uttaaryya tasya vastra. m ta. m paryyadhaapayan kru"se veddhu. m bahirninyu"sca|
21 Ita umong unan katu ayauna kucha nkotunẹ gbas, ulenge na awa nuzu kagin gbiri, lisame Simion kunan Kirawani (uchiffin Alexander nin Rufus).
tata. h para. m sekandarasya ruphasya ca pitaa "simonnaamaa kurii. niiyaloka eka. h kuta"scid graamaadetya pathi yaati ta. m te yii"so. h kru"sa. m vo. dhu. m balaad dadhnu. h|
22 Anan techu natino da nin Yisa nkankiti na idin sumun u Golgotha (kikanga na idin yicu skull).
atha gulgaltaa arthaat "sira. hkapaalanaamaka. m sthaana. m yii"sumaaniiya
23 Iketilne nmyen inabi nin myrrd inaghe anari usonẹ.
te gandharasami"srita. m draak. saarasa. m paatu. m tasmai dadu. h kintu sa na jagraaha|
24 Ikotinghe kucha inin koso imon me isu maferu feru natimine kitene nimon me iyinin kome kusareri kogha mase.
tasmin kru"se viddhe sati te. saamekaika"sa. h ki. m praapsyatiiti nir. nayaaya
25 Kubi nikoro itat nin kulelenghari iwa kotinghe.
tasya paridheyaanaa. m vibhaagaartha. m gu. tikaapaata. m cakru. h|
26 I yertine kulap I tafaghe kuchẹ un bellu kulapi me, “UGOH NA YAHUDAWA.”
aparam e. sa yihuudiiyaanaa. m raajeti likhita. m do. sapatra. m tasya "sirauurdvvam aaropayaa ncakru. h|
27 Iwa kotinghe ligo nin nakiri a waba, uwarum nchara ulime, uwwarum nchara ugule.
tasya vaamadak. si. nayo rdvau caurau kru"sayo rvividhaate|
28 Ulire na iwa su nanya niyertẹ kullo ulenge na iwa bellinng (Imunughe ligowe na nan kulapi).
tenaiva "aparaadhijanai. h saarddha. m sa ga. nito bhavi. syati," iti "saastrokta. m vacana. m siddhamabhuuta|
29 Alle na iwa din katizu libauwe zoguzoghe, izullu atimine mine idin du “Aha” fe ulle na uba turnu Kutin nlira ukuru ukẹ kunin nanya nayiri attat,
anantara. m maarge ye ye lokaa gamanaagamane cakruste sarvva eva "siraa. msyaandolya nindanto jagadu. h, re mandiranaa"saka re dinatrayamadhye tannirmmaayaka,
30 bollo litife utolu kitene kuche!”
adhunaatmaanam avitvaa kru"saadavaroha|
31 Nanere wang adidya kutin lira wa dighe liyong ligowe nan nanan niyerte iworo, “Ana tuchu among amini ndari utuchu litime.
ki nca pradhaanayaajakaa adhyaapakaa"sca tadvat tirask. rtya paraspara. m cacak. sire e. sa paraanaavat kintu svamavitu. m na "saknoti|
32 Na Kristi, ugoh Isaraila tollu kitene kuchan kotine, tinan yene tiyinna.” Allenge na iwa kotin nani ligowe billighe uliru unanzang.
yadiisraayelo raajaabhi. siktastraataa bhavati tarhyadhunaina kru"saadavarohatu vaya. m tad d. r.s. tvaa vi"svasi. syaama. h; ki nca yau lokau tena saarddha. m kru"se. avidhyetaa. m taavapi ta. m nirbhartsayaamaasatu. h|
33 Kubi kun tochin, kiti tinna kisirou vat udu ikoro in tir.
atha dvitiiyayaamaat t. rtiiyayaama. m yaavat sarvvo de"sa. h saandhakaarobhuut|
34 Nin fikoro fin tire Yisa tina ghatina liwui, “Eloi, Eloi, Lama Sabatani?” Ulle na ukpliwe nworo, “Kutellẹ nin, Kutellẹ nin, inyagharin ta usuni?”
tatast. rtiiyaprahare yii"suruccairavadat elii elii laamaa "sivaktanii arthaad "he madii"sa madii"sa tva. m paryyatyaak. sii. h kuto hi maa. m?"
35 Among na iwa yisin kupowe lanza inin woro, “Lanzang adi yichu Iliya ku.”
tadaa samiipasthalokaanaa. m kecit tadvaakya. m ni"samyaacakhyu. h pa"syai. sa eliyam aahuuyati|
36 Umong tah uchum adi shintin usoso nmyen mi gbalala, ata likpu, anakpaghe asono. Unite woro, “Nati yene sa Iliya ba da toltinghe.”
tata eko jano dhaavitvaagatya spa nje. amlarasa. m puurayitvaa ta. m na. daagre nidhaaya paatu. m tasmai dattvaavadat ti. s.tha eliya enamavarohayitum eti na veti pa"syaami|
37 Yisa ghatina liwui ata kuchulu atinna aku.
atha yii"suruccai. h samaahuuya praa. naan jahau|
38 Kuzeni kongo na kuwa kese kiti kilau kutï nlire tinna kujarta tiba unuzu kitene unuzu kitene uda dak kadas.
tadaa mandirasya javanikordvvaadadha. hryyantaa vidiir. naa dvikha. n.daabhuut|
39 Na unan chawe na awa yising in yenju Yisakun yene aku nani, aworo, “Kidegen unit ulele gono Kutellẹri.”
ki nca itthamuccairaahuuya praa. naan tyajanta. m ta. m d. r.sdvaa tadrak. sa. naaya niyukto ya. h senaapatiraasiit sovadat naroyam ii"svaraputra iti satyam|
40 Among awani wang wa yisin npït idin yenjẹ. Nanya mine Maremu Magadaline, Maremu (unan Yakubu ubene nin Yoses), a Solomi.
tadaanii. m magdaliinii marisam kani. s.thayaakuubo yose"sca maataanyamariyam "saalomii ca yaa. h striyo
41 Kube na awadi in Galili iwa dofinghe isuzughe katah. Among awani gbardang wa da ninghe Urushalima.
gaaliilprade"se yii"su. m sevitvaa tadanugaaminyo jaataa imaastadanyaa"sca yaa anekaa naaryo yii"sunaa saarddha. m yiruu"saalamamaayaataastaa"sca duuraat taani dad. r"su. h|
42 Na kuleleng nta, bara lire wadi lirin kye kitiari, wati liri kafin lin na Sabat,
athaasaadanadinasyaarthaad vi"sraamavaaraat puurvvadinasya saaya. mkaala aagata
43 Yusufu kunan Armatiya da kite, awa di umong udyawa nanya nanan kutï nlira, ulle na awadin cha ntollu kilari tigoh Kutelle. A tah ayi akone ado adi tiring kidowo Yisa kitin Bilatus.
ii"svararaajyaapek. syarimathiiyayuu. saphanaamaa maanyamantrii sametya piilaatasavidha. m nirbhayo gatvaa yii"sordeha. m yayaace|
44 Bilatus lanza umamaki nworu Yisa mal ku; ayichila unan chawe atiringhe sa Yisa mal ku.
kintu sa idaanii. m m. rta. h piilaata ityasambhava. m matvaa "satasenaapatimaahuuya sa kadaa m. rta iti papraccha|
45 Na awa lanza kitin na chawa Yisa nmal bku, a na Yusufu ku kidowe.
"satasemanaapatimukhaat tajj naatvaa yuu. saphe yii"sordeha. m dadau|
46 Yusufe wadi amal seru kumalti. A toltighe kitene kuchẹ a techeghe nya kumaltẹ, adi nonkoghe nanya na tala. Ma anin yillino kutala a tursu kibullung kiseke mun.
pa"scaat sa suuk. sma. m vaasa. h kriitvaa yii"so. h kaayamavarohya tena vaasasaa ve. s.taayitvaa girau khaata"sma"saane sthaapitavaan paa. saa. na. m lo. thayitvaa dvaari nidadhe|
47 Maremu Magdaline nin Maremu unan Yoses yene ki kanga na ikasa Yisa kuku.
kintu yatra sosthaapyata tata magdaliinii mariyam yosimaat. rmariyam ca dad. r"sat. r.h|

< Markos 15 >