< Markos 15 >

1 Nin shantu kiti nin kui dinding, adidya kutin nlira, nan nalcu kuna, nan nanan niyert a-a vat an lisosin tere tinu, itere Yisa inya ninghe idi nakpa Bilatus ku.
atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|
2 Bilatus tinighe, “Fere ugo na Yahudawe?” a kawaghe, “U belle nane re.”
tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalOkAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi|
3 A didya kutin nlire dunjo tinu gbardang kitenne Yisa.
aparaM pradhAnayAjakAstasya bahuSu vAkyESu dOSamArOpayAnjcakruH kintu sa kimapi na pratyuvAca|
4 Bilatus kuru atiringhe, “Na ukawa ba? Lanza tipinpin tongo na idin bellu litife?
tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi? pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati|
5 Na Yisa nkuru akawa Bilatus ku Ulliru ba, imone na Bilatus ku umamaki.
kantu yIzustadApi nOttaraM dadau tataH pIlAta AzcaryyaM jagAma|
6 Kubi idi Bilatus asa bunku nani kucin kurum, urika na inin tiringhe.
aparanjca kArAbaddhE kastiMzcit janE tanmahOtsavakAlE lOkai ryAcitE dEzAdhipatistaM mOcayati|
7 Nan nya nanan licinne among waduku anan firu nnun, nan nya nanan nfiru nune lisa nmong wa di Barabas.
yE ca pUrvvamupaplavamakArSurupaplavE vadhamapi kRtavantastESAM madhyE tadAnOM barabbAnAmaka EkO baddha AsIt|
8 Ligozin nanite da kitin Bilatus i woroghe a sü nani imonghe na amene nsue.
atO hEtOH pUrvvAparIyAM rItikathAM kathayitvA lOkA uccairuvantaH pIlAtasya samakSaM nivEdayAmAsuH|
9 Bilatus kawa nanin a woro, “I dinin nsu nsun minu ugoh na Yahudawa?”
tadA pIlAtastAnAcakhyau tarhi kiM yihUdIyAnAM rAjAnaM mOcayiSyAmi? yuSmAbhiH kimiSyatE?
10 Awa yinin bara ivirari nta adidya kutin nlira da nin Yisa kitime.
yataH pradhAnayAjakA IrSyAta Eva yIzuM samArpayanniti sa vivEda|
11 Adidya kutin nlira tula ligozin nanite Ighantin tiwui ibellinghe idinin su ibunku nanin Barabasari ku.
kintu yathA barabbAM mOcayati tathA prArthayituM pradhAnayAjakA lOkAn pravarttayAmAsuH|
12 Bilatus kawa nanin tutung aworo, “Nene yaghari nba ti nin goh na Yahudawe?”
atha pIlAtaH punaH pRSTavAn tarhi yaM yihUdIyAnAM rAjEti vadatha tasya kiM kariSyAmi yuSmAbhiH kimiSyatE?
13 Ikuru ighantina tiwui, “Kotinghe kitene kucha!”
tadA tE punarapi prOccaiH prOcustaM kruzE vEdhaya|
14 Bilatus woro nani, “Iyapin imon inanzanghari atah?” Ikuru ighantina tiwuiye, “Kotinghe.”
tasmAt pIlAtaH kathitavAn kutaH? sa kiM kukarmma kRtavAn? kintu tE punazca ruvantO vyAjahrustaM kruzE vEdhaya|
15 Bilatus wa yita nin su a nonko anite nibineyi, a bunku nani Barabas ku. Na a kpizo Yisa ku anin nakpa nanin ame idi kotinghe.
tadA pIlAtaH sarvvAllOkAn tOSayitumicchan barabbAM mOcayitvA yIzuM kazAbhiH prahRtya kruzE vEddhuM taM samarpayAmbabhUva|
16 Anan techu natino pira ninghe nanya kutii lipitin, inin yicilla lipitin nan techu natino.
anantaraM sainyagaNO'TTAlikAm arthAd adhipatE rgRhaM yIzuM nItvA sEnAnivahaM samAhuyat|
17 Ishono Yisa ku kultuk kudya, i peu imart itaghe liti.
pazcAt tE taM dhUmalavarNavastraM paridhApya kaNTakamukuTaM racayitvA zirasi samArOpya
18 Ichizina ulisuzughe, “i lisofi ugo na Yahudawa!”
hE yihUdIyAnAM rAjan namaskAra ityuktvA taM namaskarttAmArEbhirE|
19 I kpeghe liti nin likpu, i titizinghe ataf. Izazinghe, itumuzunghe.
tasyOttamAggE vEtrAghAtaM cakrustadgAtrE niSThIvanjca nicikSipuH, tathA tasya sammukhE jAnupAtaM praNOmuH
20 Na iwa malu usughe liyong, ikalaghe kultuk kudyawẹ, ikpilla i shonghe kunme. I gya ninghe uchin din kotinghe.
itthamupahasya dhUmravarNavastram uttAryya tasya vastraM taM paryyadhApayan kruzE vEddhuM bahirninyuzca|
21 Ita umong unan katu ayauna kucha nkotunẹ gbas, ulenge na awa nuzu kagin gbiri, lisame Simion kunan Kirawani (uchiffin Alexander nin Rufus).
tataH paraM sEkandarasya ruphasya ca pitA zimOnnAmA kurINIyalOka EkaH kutazcid grAmAdEtya pathi yAti taM tE yIzOH kruzaM vOPhuM balAd dadhnuH|
22 Anan techu natino da nin Yisa nkankiti na idin sumun u Golgotha (kikanga na idin yicu skull).
atha gulgaltA arthAt ziraHkapAlanAmakaM sthAnaM yIzumAnIya
23 Iketilne nmyen inabi nin myrrd inaghe anari usonẹ.
tE gandharasamizritaM drAkSArasaM pAtuM tasmai daduH kintu sa na jagrAha|
24 Ikotinghe kucha inin koso imon me isu maferu feru natimine kitene nimon me iyinin kome kusareri kogha mase.
tasmin kruzE viddhE sati tESAmEkaikazaH kiM prApsyatIti nirNayAya
25 Kubi nikoro itat nin kulelenghari iwa kotinghe.
tasya paridhEyAnAM vibhAgArthaM guTikApAtaM cakruH|
26 I yertine kulap I tafaghe kuchẹ un bellu kulapi me, “UGOH NA YAHUDAWA.”
aparam ESa yihUdIyAnAM rAjEti likhitaM dOSapatraM tasya ziraUrdvvam ArOpayAnjcakruH|
27 Iwa kotinghe ligo nin nakiri a waba, uwarum nchara ulime, uwwarum nchara ugule.
tasya vAmadakSiNayO rdvau caurau kruzayO rvividhAtE|
28 Ulire na iwa su nanya niyertẹ kullo ulenge na iwa bellinng (Imunughe ligowe na nan kulapi).
tEnaiva "aparAdhijanaiH sArddhaM sa gaNitO bhaviSyati," iti zAstrOktaM vacanaM siddhamabhUta|
29 Alle na iwa din katizu libauwe zoguzoghe, izullu atimine mine idin du “Aha” fe ulle na uba turnu Kutin nlira ukuru ukẹ kunin nanya nayiri attat,
anantaraM mArgE yE yE lOkA gamanAgamanE cakrustE sarvva Eva zirAMsyAndOlya nindantO jagaduH, rE mandiranAzaka rE dinatrayamadhyE tannirmmAyaka,
30 bollo litife utolu kitene kuche!”
adhunAtmAnam avitvA kruzAdavarOha|
31 Nanere wang adidya kutin lira wa dighe liyong ligowe nan nanan niyerte iworo, “Ana tuchu among amini ndari utuchu litime.
kinjca pradhAnayAjakA adhyApakAzca tadvat tiraskRtya parasparaM cacakSirE ESa parAnAvat kintu svamavituM na zaknOti|
32 Na Kristi, ugoh Isaraila tollu kitene kuchan kotine, tinan yene tiyinna.” Allenge na iwa kotin nani ligowe billighe uliru unanzang.
yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|
33 Kubi kun tochin, kiti tinna kisirou vat udu ikoro in tir.
atha dvitIyayAmAt tRtIyayAmaM yAvat sarvvO dEzaH sAndhakArObhUt|
34 Nin fikoro fin tire Yisa tina ghatina liwui, “Eloi, Eloi, Lama Sabatani?” Ulle na ukpliwe nworo, “Kutellẹ nin, Kutellẹ nin, inyagharin ta usuni?”
tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanI arthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?"
35 Among na iwa yisin kupowe lanza inin woro, “Lanzang adi yichu Iliya ku.”
tadA samIpasthalOkAnAM kEcit tadvAkyaM nizamyAcakhyuH pazyaiSa Eliyam AhUyati|
36 Umong tah uchum adi shintin usoso nmyen mi gbalala, ata likpu, anakpaghe asono. Unite woro, “Nati yene sa Iliya ba da toltinghe.”
tata EkO janO dhAvitvAgatya spanjjE 'mlarasaM pUrayitvA taM naPAgrE nidhAya pAtuM tasmai dattvAvadat tiSTha Eliya EnamavarOhayitum Eti na vEti pazyAmi|
37 Yisa ghatina liwui ata kuchulu atinna aku.
atha yIzuruccaiH samAhUya prANAn jahau|
38 Kuzeni kongo na kuwa kese kiti kilau kutï nlire tinna kujarta tiba unuzu kitene unuzu kitene uda dak kadas.
tadA mandirasya javanikOrdvvAdadhaHryyantA vidIrNA dvikhaNPAbhUt|
39 Na unan chawe na awa yising in yenju Yisakun yene aku nani, aworo, “Kidegen unit ulele gono Kutellẹri.”
kinjca itthamuccairAhUya prANAn tyajantaM taM dRSdvA tadrakSaNAya niyuktO yaH sEnApatirAsIt sOvadat narOyam Izvaraputra iti satyam|
40 Among awani wang wa yisin npït idin yenjẹ. Nanya mine Maremu Magadaline, Maremu (unan Yakubu ubene nin Yoses), a Solomi.
tadAnIM magdalInI marisam kaniSThayAkUbO yOsEzca mAtAnyamariyam zAlOmI ca yAH striyO
41 Kube na awadi in Galili iwa dofinghe isuzughe katah. Among awani gbardang wa da ninghe Urushalima.
gAlIlpradEzE yIzuM sEvitvA tadanugAminyO jAtA imAstadanyAzca yA anEkA nAryO yIzunA sArddhaM yirUzAlamamAyAtAstAzca dUrAt tAni dadRzuH|
42 Na kuleleng nta, bara lire wadi lirin kye kitiari, wati liri kafin lin na Sabat,
athAsAdanadinasyArthAd vizrAmavArAt pUrvvadinasya sAyaMkAla Agata
43 Yusufu kunan Armatiya da kite, awa di umong udyawa nanya nanan kutï nlira, ulle na awadin cha ntollu kilari tigoh Kutelle. A tah ayi akone ado adi tiring kidowo Yisa kitin Bilatus.
IzvararAjyApEkSyarimathIyayUSaphanAmA mAnyamantrI samEtya pIlAtasavidhaM nirbhayO gatvA yIzOrdEhaM yayAcE|
44 Bilatus lanza umamaki nworu Yisa mal ku; ayichila unan chawe atiringhe sa Yisa mal ku.
kintu sa idAnIM mRtaH pIlAta ityasambhavaM matvA zatasEnApatimAhUya sa kadA mRta iti papraccha|
45 Na awa lanza kitin na chawa Yisa nmal bku, a na Yusufu ku kidowe.
zatasEmanApatimukhAt tajjnjAtvA yUSaphE yIzOrdEhaM dadau|
46 Yusufe wadi amal seru kumalti. A toltighe kitene kuchẹ a techeghe nya kumaltẹ, adi nonkoghe nanya na tala. Ma anin yillino kutala a tursu kibullung kiseke mun.
pazcAt sa sUkSmaM vAsaH krItvA yIzOH kAyamavarOhya tEna vAsasA vESTAyitvA girau khAtazmazAnE sthApitavAn pASANaM lOThayitvA dvAri nidadhE|
47 Maremu Magdaline nin Maremu unan Yoses yene ki kanga na ikasa Yisa kuku.
kintu yatra sOsthApyata tata magdalInI mariyam yOsimAtRmariyam ca dadRzatRH|

< Markos 15 >