< Markos 14 >

1 Uwa lawa ayiri abba isu ubukin Paska nin bukin Burodin salin yist. Adidya kutin nlira nin nanan ninyerte wa din kpilizu libau longo na iba kifi Yisa ku i molughe likire.
tadaa nistaarotsavaki. nvahiinapuupotsavayoraarambhasya dinadvaye. ava"si. s.te pradhaanayaajakaa adhyaapakaa"sca kenaapi chalena yii"su. m dharttaa. m hantu nca m. rgayaa ncakrire;
2 I woro nenge, “Na wa ti wa kifoghe kitin buké ba, bara nnun wa fita nan nya nanite.”
kintu lokaanaa. m kalahabhayaaduucire, nacotsavakaala ucitametaditi|
3 Kube na Yisa wa di in Baithanya nan nya kilarin Simon ukuturu a sosino nli nimonli, umong uwani da nin libon nnuf mongo na idin yicu minin, “Narda” min nikurfung kang a puno minin a kalaghe liti.
anantara. m baithaniyaapure "simonaku. s.thino g. rhe yo"sau bhotkumupavi. s.te sati kaacid yo. sit paa. n.darapaa. saa. nasya sampu. takena mahaarghyottamatailam aaniiya sampu. taka. m bha. mktvaa tasyottamaa"nge tailadhaaraa. m paatayaa ncakre|
4 Among wa duku nanya mine na iwa lanza ayi. I lira nati mine iworo, “Bara iyanghari idin nanzun nnuf mone?
tasmaat kecit svaante kupyanta. h kathitava. mnta. h kutoya. m tailaapavyaya. h?
5 Nnuf kunya kumang mone batin nworu ileu minin nnu ni dinari akalt atat ini nikimon.” I tunan ngbandulu litin nwani une.
yadyetat taila vyakre. syata tarhi mudraapaada"satatrayaadapyadhika. m tasya praaptamuulya. m daridralokebhyo daatuma"sak. syata, kathaametaa. m kathayitvaa tayaa yo. sitaa saaka. m vaacaayuhyan|
6 Yisa woro nani, “Bara iyanghari idin ngbondulu litime? A suyi imon icine.
kintu yii"suruvaaca, kuta etasyai k. rcchra. m dadaasi? mahyamiya. m karmmottama. m k. rtavatii|
7 I sosin nan nikimon ko kishi, iwasa i su nani imon icine vat kubi kongo na nibinai mine yinna, meng tutun anung di nan mi ko kishi ba.
daridraa. h sarvvadaa yu. smaabhi. h saha ti. s.thanti, tasmaad yuuya. m yadecchatha tadaiva taanupakarttaa. m "saknutha, kintvaha. m yubhaabhi. h saha nirantara. m na ti. s.thaami|
8 A su imon ilenge na a wa sa a su: A kelei yari bara liyirin nkul ning.
asyaa yathaasaadhya. m tathaivaakarodiya. m, "sma"saanayaapanaat puurvva. m sametya madvapu. si tailam amarddayat|
9 Kidegen ari mbellin minu, vat kiti kanga na iba belu uliru Kutellẹ ku nanya nyih ulele, imon ilele na uwani ulele su imamang belu uliru mẹ nanyan yï ulele.”
aha. m yu. smabhya. m yathaartha. m kathayaami, jagataa. m madhye yatra yatra susa. mvaadoya. m pracaarayi. syate tatra tatra yo. sita etasyaa. h smara. naartha. m tatk. rtakarmmaitat pracaarayi. syate|
10 Yahuda Iskarioti warum nayan nono katwu me likure nin nan wabe do kiti na didya kutin nlira anan lewe Yisa ku nachara mine.
tata. h para. m dvaada"saanaa. m "si. syaa. naameka ii. skariyotiiyayihuudaakhyo yii"su. m parakare. su samarpayitu. m pradhaanayaajakaanaa. m samiipamiyaaya|
11 Na adidya kutin nlire nlanza nani, ulire bina nani itunna ita likawali ima nighe ikurfung. A cizina upiziru libau longe na ama kifughe a lew nani.
te tasya vaakya. m samaakar. nya santu. s.taa. h santastasmai mudraa daatu. m pratyajaanata; tasmaat sa ta. m te. saa. m kare. su samarpa. naayopaaya. m m. rgayaamaasa|
12 Liyirin cizinun mbukin Paskan mburodin nsalin yist na iwa malu ubọ kukam nlira, nono katwa me tiringhe, “Ti ba du weri ti di kele fi kiti kanga na uma li imonli ku?”
anantara. m ki. nva"suunyapuupotsavasya prathame. ahani nistaarotmavaartha. m me. samaara. naasamaye "si. syaasta. m papraccha. h kutra gatvaa vaya. m nistaarotsavasya bhojyamaasaadayi. syaama. h? kimicchati bhavaan?
13 A to an waba nan nyan nono katwa me aworo nani, “Can nan nya kipine ima zuru nin mong na a torin lidulin mmyen i dofinghe.
tadaanii. m sa te. saa. m dvaya. m prerayan babhaa. se yuvayo. h puramadhya. m gatayo. h sato ryo jana. h sajalakumbha. m vahan yuvaa. m saak. saat kari. syati tasyaiva pa"scaad yaata. m;
14 Kilari kanga na a pira ku i wufunghe udu nanyeh, i balle unan kilare, 'Chikilarin nworo, Kuti limara nighe din we ari na nma li imonli ku ligowe nin nono katwa nin?”'
sa yat sadana. m pravek. syati tadbhavanapati. m vadata. m, gururaaha yatra sa"si. syoha. m nistaarotsaviiya. m bhojana. m kari. syaami, saa bhojana"saalaa kutraasti?
15 Ama dursu minu kong kuti ketene ku pash kongo na ikele kunin gegeme, i kele nari imonle nanye.
tata. h sa pari. sk. rtaa. m susajjitaa. m b. rhatiica nca yaa. m "saalaa. m dar"sayi. syati tasyaamasmadartha. m bhojyadravyaa. nyaasaadayata. m|
16 Nono katwa we gya udu nanya kipene idi se imone di dirt nafo na a belle, itunna i kelle uciwu nimonlin mbukin Paske.
tata. h "si. syau prasthaaya pura. m pravi"sya sa yathoktavaan tathaiva praapya nistaarotsavasya bhojyadravyaa. ni samaasaadayetaam|
17 Na kuleleng nta a da ligowe nin likure nin nan wabbe.
anantara. m yii"su. h saaya. mkaale dvaada"sabhi. h "si. syai. h saarddha. m jagaama;
18 Na ikilino kutebule nli niimonle Yisa woro, “Kidegen mbelin minu, unit urum nan nya mine na adin nli nimonli ligowe ninme a ma lewi.
sarvve. su bhojanaaya propavi. s.te. su sa taanuditavaan yu. smaanaha. m yathaartha. m vyaaharaami, atra yu. smaakameko jano yo mayaa saha bhu. mkte maa. m parakere. su samarpayi. syate|
19 Vat mine ayih tunna a nana nani kang, i tirighe na lalarum, “Sa me ari?”
tadaanii. m te du. hkhitaa. h santa ekaika"sasta. m pra. s.tumaarabdhavanta. h sa kimaha. m? pa"scaad anya ekobhidadhe sa kimaha. m?
20 Yisa kawa a woro nani, “Umong ari nan nya likure nin nan wabbe ulenge na a shono uchara me nanya kishik nimonle ligowe nin mi.
tata. h sa pratyavadad ete. saa. m dvaada"saanaa. m yo jano mayaa sama. m bhojanaapaatre paa. ni. m majjayi. syati sa eva|
21 Gono in nit ma katu nafo na ina nyertin kitene liti me, kash in lenge na ima ni Gonon nit nachara me! Ukatin nin chaut iworo na iwa na marughe ba.”
manujatanayamadhi yaad. r"sa. m likhitamaaste tadanuruupaa gatistasya bhavi. syati, kintu yo jano maanavasuta. m samarpayi. syate hanta tasya janmaabhaave sati bhadramabhavi. syat|
22 Na iwa di kileo we, Yisa yauna uburodi, a ta mmari, ku a nyemile unin. A niza nani a woro, “Leon. Kidowo ning ari kane.”
apara nca te. saa. m bhojanasamaye yii"su. h puupa. m g. rhiitve"svaragu. naan anukiirtya bha"nktvaa tebhyo dattvaa babhaa. se, etad g. rhiitvaa bhu njiidhvam etanmama vigraharuupa. m|
23 A yauna kakkuke, a tan nlira a nakpa nani vat mine sono nan nya kakkuke.
anantara. m sa ka. msa. m g. rhiitve"svarasya gu. naan kiirttayitvaa tebhyo dadau, tataste sarvve papu. h|
24 A woro nani, “Min nare ingmyi likawali, mongo na ina gutun bara a nit gbardang.
apara. m sa taanavaadiid bahuunaa. m nimitta. m paatita. m mama naviinaniyamaruupa. m "so. nitametat|
25 Kidegen ari mbelin minu, na nma kuru nsono mmyen kumat kucha kongone ba, sei liyiri longo na nma sonu minin mi Pesse nan nya kilari tigo Kutellẹ.”
yu. smaanaha. m yathaartha. m vadaami, ii"svarasya raajye yaavat sadyojaata. m draak. saarasa. m na paasyaami, taavadaha. m draak. saaphalarasa. m puna rna paasyaami|
26 Na i mala uti nasem, itunna i gya udu kuparan Zaitun.
tadanantara. m te giitameka. m sa. mgiiya bahi rjaituna. m "sikhari. na. m yayu. h
27 Yisa woro nani, “Vat nghinu ima diu bara meng nafo na ina nyerting, nma kpiu unan, 'libya nakame, Akame ma malu kiti.'
atha yii"sustaanuvaaca ni"saayaamasyaa. m mayi yu. smaaka. m sarvve. saa. m pratyuuho bhavi. syati yato likhitamaaste yathaa, me. saa. naa. m rak. saka ncaaha. m prahari. syaami vai tata. h| me. saa. naa. m nivaho nuuna. m pravikiir. no bhavi. syati|
28 Asa ifyayi, ima gyiu nbun mine udu Ugalili.”
kantu madutthaane jaate yu. smaakamagre. aha. m gaaliila. m vraji. syaami|
29 Bitrus woroghe, “Andi anite vat ma diu, na meng ma diu ba.”
tadaa pitara. h pratibabhaa. se, yadyapi sarvve. saa. m pratyuuho bhavati tathaapi mama naiva bhavi. syati|
30 Yisa woroghe, “Kidegen nbellin fi nin kitic kane, kafin kukulok kolsin tiba fye ba nari titat.”
tato yii"suruktaavaan aha. m tubhya. m tathya. m kathayaami, k. sa. naadaayaamadya kukku. tasya dvitiiyavaararava. naat puurvva. m tva. m vaaratraya. m maamapahno. syase|
31 Bitrus woro, “Asa uso nma ku ninfi na nma narifi ba.” Vat nin yinna nin liru urume.
kintu sa gaa. dha. m vyaaharad yadyapi tvayaa saarddha. m mama praa. no yaati tathaapi kathamapi tvaa. m naapahno. sye; sarvve. apiitare tathaiva babhaa. sire|
32 Ida kiti kanga na idin yicu kinin Jethsaimani, Yisa woro nono katame, “Song kikane ndo ndi ti nlira.”
apara nca te. su get"simaaniinaamaka. m sthaana gate. su sa "si. syaan jagaada, yaavadaha. m praarthaye taavadatra sthaane yuuya. m samupavi"sata|
33 A yono Bitrus ku nin Yuhana a Yakubu igya ligowe, a cizina uniu ichang nin kpilizu nan nya kibineyi me.
atha sa pitara. m yaakuuba. m yohana nca g. rhiitvaa vavraaja; atyanta. m traasito vyaakulita"sca tebhya. h kathayaamaasa,
34 A woro nani, '' Ulai nin dinin tiyom kang, udu ukul wang. Yisinan kikane isu ucha.''
nidhanakaalavat praa. no me. atiiva da. hkhameti, yuuya. m jaagratotra sthaane ti. s.thata|
35 Yisa chillina udu ubun, a deu kutin anin tah nlira, asa uma chaunu ukalai kokube.
tata. h sa ki ncidduura. m gatvaa bhuumaavadhomukha. h patitvaa praarthitavaanetat, yadi bhavitu. m "sakya. m tarhi du. hkhasamayoya. m matto duuriibhavatu|
36 A woro, “Abba, Uchif, imon vat nsuari kitife. Kalai kakkuk kane litinin, na nafo ubellu nin ba na unfe so.”
aparamuditavaan he pita rhe pita. h sarvve. m tvayaa saadhya. m, tato hetorima. m ka. msa. m matto duuriikuru, kintu tan mamecchaato na tavecchaato bhavatu|
37 Akpilla adase nanin nmoro, anin belle Bitrus ku, “Simon, idin nmora-a? Na iwasa ita kubi kurum nyenju kiti ba?
tata. h para. m sa etya taan nidritaan niriik. sya pitara. m provaaca, "simon tva. m ki. m nidraasi? gha. tikaamekaam api jaagaritu. m na "sakno. si?
38 Yenjeng kiti isu nlira bara iwa piru nanya ndumuzunu. Nfip Kutellẹ nyinna kidowe ka nari.”
pariik. saayaa. m yathaa na patatha tadartha. m sacetanaa. h santa. h praarthayadhva. m; mana udyuktamiti satya. m kintu vapura"saktika. m|
39 A kuru agya udun nti nlire, a kuru abelle tigulan tirume.
atha sa punarvrajitvaa puurvvavat praarthayaa ncakre|
40 Ada senanin nmoro tutung, bara nmoro wa di nizi mine ichang na iyinno imong ille na ima bellinghhe ba.
paraav. rtyaagatya punarapi taan nidritaan dadar"sa tadaa te. saa. m locanaani nidrayaa puur. naani, tasmaattasmai kaa kathaa kathayitavyaa ta etad boddhu. m na "seku. h|
41 Ada untat ada woro nani, “Idu nmoro nin shinuare? Batan nani! Kube nda. Yenen! Ima nakpu gonon nnit nan nya nachara nanan kulapi.
tata. hpara. m t. rtiiyavaara. m aagatya tebhyo. akathayad idaaniimapi "sayitvaa vi"sraamyatha? yathe. s.ta. m jaata. m, samaya"scopasthita. h pa"syata maanavatanaya. h paapilokaanaa. m paa. ni. su samarpyate|
42 Fitang ti gya. Yenen, ullenge na ama kifi anakpa ndaduru.
utti. s.thata, vaya. m vrajaamo yo jano maa. m parapaa. ni. su samarpayi. syate pa"syata sa samiipamaayaata. h|
43 Ayita nlire na idondonoba, Yahuda uwa rum nanya likure nin nan awabe, da nin ligozin nanit gbardang nin titang nan tiyop unuzu kiti nan kubi nlira, anan niyert nan nakune.
imaa. m kathaa. m kathayati sa, etarhidvaada"saanaameko yihuudaa naamaa "si. sya. h pradhaanayaajakaanaam upaadhyaayaanaa. m praaciinalokaanaa nca sannidhe. h kha"ngalagu. dadhaari. no bahulokaan g. rhiitvaa tasya samiipa upasthitavaan|
44 Ulle na ama lewughe, namo unanin kulap, a belle, vat ulle na ngbindiringhe amere. Kifonghe anan techu natino nya ninghe.
apara ncaasau parapaa. ni. su samarpayitaa puurvvamiti sa"nketa. m k. rtavaan yamaha. m cumbi. syaami sa evaasau tameva dh. rtvaa saavadhaana. m nayata|
45 Na Yahuda nda, atinna ada kitin Yisa, a woro, “Rabbi!” Anin gbindiringhe.
ato heto. h sa aagatyaiva yo"so. h savidha. m gatvaa he guro he guro, ityuktvaa ta. m cucumba|
46 Inin Kifoghe inyamu.
tadaa te tadupari paa. niinarpayitvaa ta. m dadhnu. h|
47 Umong nanya mine nutuno litang lidya a kala kutuf nnan kata ndya kutin nlire.
tatastasya paar"svasthaanaa. m lokaanaameka. h kha"nga. m ni. sko. sayan mahaayaajakasya daasameka. m prah. rtya tasya kar. na. m ciccheda|
48 Yisa woro nanin, “Ida nafo ima kifu ukiri nin titang nan tiyop ida kifoiya?”
pa"scaad yii"sustaan vyaajahaara kha"ngaan lagu. daa. m"sca g. rhiitvaa maa. m ki. m caura. m dharttaa. m samaayaataa. h?
49 Na nwadi nan ghinu kolome liri, ndursuzu minu nanya kutin nlira, na ikifei ba. Idin su ile imone bara inyerti nan kullo.
madhyemandira. m samupadi"san pratyaha. m yu. smaabhi. h saha sthitavaanataha. m, tasmin kaale yuuya. m maa. m naadiidharata, kintvanena "saastriiya. m vacana. m sedhaniiya. m|
50 Vat nalle na iwa di nan Yisa wa chom isunghe.
tadaa sarvve "si. syaasta. m parityajya palaayaa ncakrire|
51 Nkong Kwanyana dofinghe, na awa kiring nin gudun ubo; ikifoghe
athaiko yuvaa maanavo nagnakaaye vastrameka. m nidhaaya tasya pa"scaad vrajan yuvalokai rdh. rto
52 a suna ugudume kitene aco fisere.
vastra. m vihaaya nagna. h palaayaa ncakre|
53 Ido nin Yisa ubon ndya kutyi nlira. Adidya kutyi nlira, Akune, nan nanan ninyerti vat da zuro nanghe.
apara nca yasmin sthaane pradhaanayaajakaa upaadhyaayaa. h praaciinalokaa"sca mahaayaajakena saha sadasi sthitaastasmin sthaane mahaayaajakasya samiipa. m yii"su. m ninyu. h|
54 Bitrus tinna adofighe na susut ba, udu duru kiti kutyi ndya nwucu nlire. A so ligowe nan nanan nca, na iwa din lanzu nla.
pitaro duure tatpa"scaad itvaa mahaayaajakasyaa. t.taalikaa. m pravi"sya ki"nkarai. h sahopavi"sya vahnitaapa. m jagraaha|
55 Udya na didya nin na nan kpilizu me wa din npizuru libo longo na ima se Yisa ku nin Kulapi imolughe. Na ise ba.
tadaanii. m pradhaanayaajakaa mantri. na"sca yii"su. m ghaatayitu. m tatpraatikuulyena saak. si. no m. rgayaa ncakrire, kintu na praaptaa. h|
56 Ngbardang na mon mine dasa nin liru kinu na uliru mine nse upiru ba.
anekaistadviruddha. m m. r.saasaak. sye dattepi te. saa. m vaakyaani na samagacchanta|
57 Among fita iyisina isu uliru unkinu litime; i woro,
sarvva"se. se kiyanta utthaaya tasya praatikuulyena m. r.saasaak. sya. m dattvaa kathayaamaasu. h,
58 “Tina lanzaghe aworo, 'Nma turnu kutyi nlira ko na ina kye nin na chara, nan nya nayiri atat mma kye nkong kongo na ina kye nin na chara ba.'”
ida. m karak. rtamandira. m vinaa"sya dinatrayamadhye punaraparam akarak. rta. m mandira. m nirmmaasyaami, iti vaakyam asya mukhaat "srutamasmaabhiriti|
59 Inug wang na uliru mine wase upiru ba.
kintu tatraapi te. saa. m saak. syakathaa na sa"ngaataa. h|
60 Udya na didya kutyi nlire fita ayisina kitik mine atirino Yisa ku, “Na udi nin tardu ba? Uyapin ulirari ullele na anit din bellu litife?”
atha mahaayaajako madhyesabham utthaaya yii"su. m vyaajahaara, ete janaastvayi yat saak. syamadu. h tvametasya kimapyuttara. m ki. m na daasyasi?
61 Vat nin nani amino tik na atardaba. Udya na didyawe kuru atiringhe a woro, “Fere Kristi, usaun Kutellẹ mmarẹ?”
kintu sa kimapyuttara. m na datvaa mauniibhuuya tasyau; tato mahaayaajaka. h punarapi ta. m p. r.s. taavaan tva. m saccidaanandasya tanayo. abhi. siktastrataa?
62 Yisa woro, “Mere ame. Usaun nnit ullenge na ima yenughe a sosin nchara ulime tigo adin cinu nin nawut kitene kani.”
tadaa yii"susta. m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak. sii. napaar"sve samupavi"santa. m megha maaruhya samaayaanta nca manu. syaputra. m sandrak. syatha|
63 Udya na didya kutyi nlire jarya kulutuk me a woro, “Tidu nin sun mon ukpinu lirikwa?
tadaa mahaayaajaka. h sva. m vamana. m chitvaa vyaavaharat
64 Anung nlanza tizogo Kutellẹ. Yaghari ukpilliu mine?” Vat mine yinna nworo abatina asso nca nkul.
kimasmaaka. m saak. sibhi. h prayojanam? ii"svaranindaavaakya. m yu. smaabhira"sraavi ki. m vicaarayatha? tadaanii. m sarvve jagaduraya. m nidhanada. n.damarhati|
65 Among cizina utufuzinghe nataf i tursuzughe umuro, ikpizoghe i bellinghe, “Su nari uanabci!” Ana ncha ngo Yonghe ikpizoghe.
tata. h ka"scit ka"scit tadvapu. si ni. s.thiiva. m nicik. sepa tathaa tanmukhamaacchaadya cape. tena hatvaa gaditavaan ga. nayitvaa vada, anucaraa"sca cape. taistamaajaghnu. h
66 Bitrus da yita kadas kutyin nwucu nlira, nkon kubura nanya nanan katah ndya kutyi nlire da seghe.
tata. h para. m pitare. a.t. taalikaadha. hko. s.the ti. s.thati mahaayaajakasyaikaa daasii sametya
67 Ayene Bitrus ku din nlanzu nla atinna abelle, fewang una yita nin kunan Nazaret, Yisa.”
ta. m vihnitaapa. m g. rhlanta. m vilokya ta. m suniriik. sya babhaa. se tvamapi naasaratiiyayii"so. h sa"nginaam eko jana aasii. h|
68 Abelle “Kinuwari, na nyinno ile imon na udin nbelle ba.” An gya kiti nanite adi piru kudaru nwucu nliru. Ku kulloke kolsuno.
kintu sopahnutya jagaada tamaha. m na vadmi tva. m yat kathayami tadapyaha. m na buddhye| tadaanii. m pitare catvara. m gatavati kukku. to ruraava|
69 Kubure kuru ayeneghe atinna nbellu na lenge na iyissin kite, “Unit ullele umong nan nya minere!”
athaanyaa daasii pitara. m d. r.s. tvaa samiipasthaan janaan jagaada aya. m te. saameko jana. h|
70 Akuru anari tutung. Nanin dandaunu ba, allenge na iwa yissin kitene tunna nbellun Bitrus ku, “Kidegenere udi nanya mine, bara fewang kunan Galiliari.”
tata. h sa dvitiiyavaaram apahnutavaan pa"scaat tatrasthaa lokaa. h pitara. m procustvamava"sya. m te. saameko jana. h yatastva. m gaaliiliiyo nara iti tavoccaara. na. m prakaa"sayati|
71 Atunna a cizina tizogo nin nisiling, “Na in yiru unit ullele na idin liru litime ba.”
tadaa sa "sapathaabhi"saapau k. rtvaa provaaca yuuya. m kathaa. m kathayatha ta. m nara. m na jaane. aha. m|
72 Kukuloke tunna ku kolsuno un ba. Kitenere Bitrus tunna a lizino nin lire na Yisa wa bellinghe: “Kamin kukullok kolsin tiba Uba nari sau titat.” Na alizino nani kidowo me kughe, apuro kuchulu.
tadaanii. m dvitiiyavaara. m kukku. to. araaviit| kukku. tasya dvitiiyaravaat puurvva. m tva. m maa. m vaaratrayam apahno. syasi, iti yadvaakya. m yii"sunaa samudita. m tat tadaa sa. msm. rtya pitaro roditum aarabhata|

< Markos 14 >