< Markos 11 >

1 Kubi ko na iwa daku Urushalima, iwa dak susut nin Batipagi nin Baitanya kiti kupara Zaitun. Yisa tọ nono katuwa me
anantara. m te. su yiruu"saalama. h samiipasthayo rbaitphagiibaithaniiyapurayorantikastha. m jaitunanaamaadrimaagate. su yii"su. h pre. sa. nakaale dvau "si. syaavida. m vaakya. m jagaada,
2 a woro nani, “can kagbiri ka na kadi likot bite adi ipira, ima yenu ka gono kajaki ka na umon nsa ghanaku ba, bunkun kanin idani.
yuvaamamu. m sammukhastha. m graama. m yaata. m, tatra pravi"sya yo nara. m naavahat ta. m garddabha"saavaka. m drak. syathasta. m mocayitvaanayata. m|
3 Asa umon tirin minu, 'iyaghari indin sue?' i woro ghe 'Chikilari ba su imomonmu, nanin dondonu ba ima kpillu mu.'”
kintu yuvaa. m karmmeda. m kuta. h kurutha. h? kathaamimaa. m yadi kopi p. rcchati tarhi prabhoratra prayojanamastiiti kathite sa "siighra. m tamatra pre. sayi. syati|
4 I gya idise gono kajaki terrin kibulun Ndas fwang. Ibunku kanin.
tatastau gatvaa dvimaargamelane kasyacid dvaarasya paar"sve ta. m garddabha"saavaka. m praapya mocayata. h,
5 Anit ba-at wa yisin kiteh i woro nani, “iyagharinta idin bunku ngono kajaki kane?”
etarhi tatropasthitalokaanaa. m ka"scid ap. rcchat, garddabha"si"su. m kuto mocayatha. h?
6 Vat mine i belle nanin uliru ule na Yisa wa belling Anite tuna isuna nani in gya.
tadaa yii"soraaj naanusaare. na tebhya. h pratyudite tatk. sa. na. m tamaadaatu. m te. anujaj nu. h|
7 Nono kata me nabe da nin ka gono kajaki kitin Yisa i kalza alutuk mine i tarda kitenne Yisa nin ghanaku.
atha tau yii"so. h sannidhi. m garddabha"si"sum aaniiya tadupari svavastraa. ni paatayaamaasatu. h; tata. h sa tadupari samupavi. s.ta. h|
8 Anit gwardang nonkizo alutuk mine ndinnẹ, amon nonkuzo affah na iwadi kezu kusho.
tadaaneke pathi svavaasaa. msi paatayaamaasu. h, parai"sca taru"saakhaa"schitavaa maarge vikiir. naa. h|
9 Alle na iwa diw mbun me nin nale na iwa din dortighe ighantina tiwui mine Hossana! Imari kitin inle na ada nanya lissan Cikilari.
apara nca pa"scaadgaamino. agragaamina"sca sarvve janaa ucai. hsvare. na vaktumaarebhire, jaya jaya ya. h parame"svarasya naamnaagacchati sa dhanya iti|
10 Unan mariari tigoh to na tidin cinu tin bit Dauda! Hossana uzazunu kitene kani!”
tathaasmaakama. m puurvvapuru. sasya daayuudo yadraajya. m parame"svaranaamnaayaati tadapi dhanya. m, sarvvasmaaducchraaye svarge ii"svarasya jayo bhavet|
11 Yisa gya udu nanyan Urushalima, adi piru kusari kutin nlira, a gitirno a yenje imon vat. Nin kuleleng shew, anin nuzu udu Baitanya ligowe ni likure nin nawaba.
ittha. m yii"su ryiruu"saalami mandira. m pravi"sya caturdiksthaani sarvvaa. ni vastuuni d. r.s. tavaan; atha saaya. mkaala upasthite dvaada"sa"si. syasahito baithaniya. m jagaama|
12 Lirin nkurtunin nkuiye, na iwa sa unuzun in Baitanya, ku kpong daghe.
aparehani baithaniyaad aagamanasamaye k. sudhaartto babhuuva|
13 A tọ iyizi adi yene kucha kupul nin tifa gbik, atinna ado adi yene sa a base kumat kucheku. Na'ada kiti kunin aseh ma affari cas, bara na kubi na pullere wa diba.
tato duure sapatramu. dumbarapaadapa. m vilokya tatra ki ncit phala. m praaptu. m tasya sannik. r.s. ta. m yayau, tadaanii. m phalapaatanasya samayo naagacchati| tatastatropasthita. h patraa. ni vinaa kimapyapara. m na praapya sa kathitavaan,
14 A lirina nin kunin, “na umon ba akuru alli kumat fe ba.” Nono katame lanza ilemon na a belle. (aiōn g165)
adyaarabhya kopi maanavastvatta. h phala. m na bhu njiita; imaa. m kathaa. m tasya "si. syaa. h "su"sruvu. h| (aiōn g165)
15 Idah Urushalima, anin pira kusari kutin nliran atinna nko nanan lesu nin nanan sessu nanya kutïn nlirẹ atinna nkpilluzu matebul in serzu nikurfug nan niti lisosin nanan lesu na wullug.
tadanantara. m te. su yiruu"saalamamaayaate. su yii"su rmandira. m gatvaa tatrasthaanaa. m ba. nijaa. m mudraasanaani paaraavatavikret. r.naam aasanaani ca nyubjayaa ncakaara sarvvaan kret. rn vikret. r.m"sca bahi"scakaara|
16 Na awa yinin umon yira imomon nanya kutï nlire bara a di lewu ba.
apara. m mandiramadhyena kimapi paatra. m vo. dhu. m sarvvajana. m nivaarayaamaasa|
17 A dursuzo nani aworo “ikuna nyertina, na kilari nighe maso kin lira bara nipinpin nyii vat ba? Nkani nso munu kuta na kiri.”
lokaanupadi"san jagaada, mama g. rha. m sarvvajaatiiyaanaa. m praarthanaag. rham iti naamnaa prathita. m bhavi. syati etat ki. m "saastre likhita. m naasti? kintu yuuya. m tadeva coraa. naa. m gahvara. m kurutha|
18 Adidya kuti nlira nan nanan ninyerte lanza ilemon na abelle, itunna npiziru nworu imolughe. Iwa din lanzu fiu bara vat ligozin nanite wa suu umamaki nin dursuzume.
imaa. m vaa. nii. m "srutvaadhyaapakaa. h pradhaanayaajakaa"sca ta. m yathaa naa"sayitu. m "saknuvanti tathopaaya. m m. rgayaamaasu. h, kintu tasyopade"saat sarvve lokaa vismaya. m gataa ataste tasmaad bibhyu. h|
19 Vat kuleleng nin du kulelen asa inuzu nanya kagbire.
atha saaya. msamaya upasthite yii"surnagaraad bahirvavraaja|
20 Na iwa din cin nin kuididing, iyene kudya kupule nkoto umunu tilighe ku.
anantara. m praata. hkaale te tena maarge. na gacchantastamu. dumbaramahiiruha. m samuula. m "su. ska. m dad. r"su. h|
21 Bitrus lizino aworo, “unan yiru, yenne! ku pulle na uwati kunim unu nakoto”
tata. h pitara. h puurvvavaakya. m smaran yii"su. m babhaa. sa. m, he guro pa"syatu ya u. dumbaravi. tapii bhavataa "sapta. h sa "su. sko babhuuva|
22 Yisa kawa nani “Yitan nin yinnu sa uyenu kiti Kutellẹ.
tato yii"su. h pratyavaadiit, yuuyamii"svare vi"svasita|
23 Kidegene ndin bellu minu, vat ulle na a woro 'kupara kone, Kutellẹ kalafi adi tu nanya kuli kudya,' assa udinin yinnu sa uyenu nanya kibinai fe imon ille na ubelle ima so, ileli imonere Kutellẹ masu.
yu. smaanaha. m yathaartha. m vadaami kopi yadyetadgiri. m vadati, tvamutthaaya gatvaa jaladhau pata, proktamida. m vaakyamava"sya. m gha. ti. syate, manasaa kimapi na sandihya cedida. m vi"svaset tarhi tasya vaakyaanusaare. na tad gha. ti. syate|
24 Bara nani mbellin munu, vat imon ille na itirino nanyan nlira, yinna kibinai fe usere ima so infe.
ato hetoraha. m yu. smaan vacmi, praarthanaakaale yadyadaakaa. mk. si. syadhve tattadava"sya. m praapsyatha, ittha. m vi"svasita, tata. h praapsyatha|
25 Uwa uyisin nlira, ukifofi ushawa nin nimon inanzang ille na idi kibinaife nin mong, nanere ucif fe na adi kitene kane ma mashawu ni na lappi fe wang.
apara nca yu. smaasu praarthayitu. m samutthite. su yadi kopi yu. smaakam aparaadhii ti. s.thati, tarhi ta. m k. samadhva. m, tathaa k. rte yu. smaaka. m svargastha. h pitaapi yu. smaakamaagaa. mmi k. sami. syate|
26 “Assa na anu nshawa utazunu ulle na amonng din suzu minu ba, nanere wang ucif mine na adi kitenekane ma shawu nin mine utazune ba.”
kintu yadi na k. samadhve tarhi va. h svargastha. h pitaapi yu. smaakamaagaa. msi na k. sami. syate|
27 I kuru ida Urushalima. Kube na yisa wa di ncin nanya kutï nlira, Adidya kutï nlire nin nanan niyerti, nan na kune alle na inatarda nanin achara da kitime.
anantara. m te puna ryiruu"saalama. m pravivi"su. h, yii"su ryadaa madhyemandiram itastato gacchati, tadaanii. m pradhaanayaajakaa upaadhyaayaa. h praa nca"sca tadantikametya kathaamimaa. m papracchu. h,
28 I woroghe, “nin yinnu nghari udi nsuu nile imone? sa ghari yininfi uda su inin?”
tva. m kenaade"sena karmmaa. nyetaani karo. si? tathaitaani karmmaa. ni karttaa. m kenaadi. s.tosi?
29 Yisa woro nani, “mma su minu utirinu urum. Bellen ni, meng wang ma belling muni sa nin yinnu inghari ndin su ile imone.
tato yii"su. h pratigaditavaan ahamapi yu. smaan ekakathaa. m p. rcchaami, yadi yuuya. m tasyaa uttara. m kurutha, tarhi kayaaj nayaaha. m karmmaa. nyetaani karomi tad yu. smabhya. m kathayi. syaami|
30 Ushintizunu Yuhana uwa nuzu kitene Kaneara sa kiti na nitari? Kawanni.”
yohano majjanam ii"svaraat jaata. m ki. m maanavaat? tanmahya. m kathayata|
31 Ikpiliza nati mine na iyina ba iworo, “Tiwa woro, 'au unuzu kitene kani ari' amma woru 'bara iyagharin ta na ina yining ninghe ba?'
te paraspara. m vivektu. m praarebhire, tad ii"svaraad babhuuveti ced vadaamastarhi kutasta. m na pratyaita? kathametaa. m kathayi. syati|
32 Assa ti woro, una nuzu kiti 'na nitari, ...' Iwa din lanzu fiu nanite, bara vat min wa yinning Yohanna unan liru nin nu Kutellẹari.
maanavaad abhavaditi ced vadaamastarhi lokebhyo bhayamasti yato heto. h sarvve yohana. m satya. m bhavi. syadvaadina. m manyante|
33 Itinna ikawa Yisa ku inin woro, “na ti yiru ba.” Yisa tinna a belle nani, “meng wang na nma bellu minu ba sa nin yinnu nghari ndinsu ille imone.”
ataeva te yii"su. m pratyavaadi. su rvaya. m tad vaktu. m na "saknuma. h| yii"suruvaaca, tarhi yenaade"sena karmmaa. nyetaani karomi, ahamapi yu. smabhya. m tanna kathayi. syaami|

< Markos 11 >