< Luka 7 >

1 Kubi na Yesu nmala ubellu nimon natuf nanite, a pira Ukafarnahum.
tataḥ paraṁ sa lōkānāṁ karṇagōcarē tān sarvvān upadēśān samāpya yadā kapharnāhūmpuraṁ praviśati
2 Kucin nmong unit udia, na awadi nin nkanu acina ukuu, Cikilari wa di nin su mye.
tadā śatasēnāpatēḥ priyadāsa ēkō mr̥takalpaḥ pīḍita āsīt|
3 Bara na alanza ubellen Yesu, unit udia une to akukune na Yahudawa idi yicila ghe adak ada tucu kucin kone bara awa kuu.
ataḥ sēnāpati ryīśō rvārttāṁ niśamya dāsasyārōgyakaraṇāya tasyāgamanārthaṁ vinayakaraṇāya yihūdīyān kiyataḥ prācaḥ prēṣayāmāsa|
4 Kubi na ida kupoo Yesu inung tiringhe iworo, “Ucaun isughe nani,
tē yīśōrantikaṁ gatvā vinayātiśayaṁ vaktumārēbhirē, sa sēnāpati rbhavatōnugrahaṁ prāptum arhati|
5 Bara adinin su nanit bite, amere na ke nari kutyin nliran kone.”
yataḥ sōsmajjātīyēṣu lōkēṣu prīyatē tathāsmatkr̥tē bhajanagēhaṁ nirmmitavān|
6 Bara nani Yesu leo ubun nanghinu kubi na awadii piit nin kilare unit udia une to adondon mye iworoghe, “Cikilara na uwa ti litife kudira ba, na meng batin uda piru nanya kilari nig ba.
tasmād yīśustaiḥ saha gatvā nivēśanasya samīpaṁ prāpa, tadā sa śatasēnāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇōt| hē prabhō svayaṁ śramō na karttavyō yad bhavatā madgēhamadhyē pādārpaṇaṁ kriyēta tadapyahaṁ nārhāmi,
7 Bara nanere na nyene liti nighe nbatin ndak kitife ba, belle ligbulang kucin nighe ba shinu.
kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yōgyaṁ buddhavān, tatō bhavān vākyamātraṁ vadatu tēnaiva mama dāsaḥ svasthō bhaviṣyati|
8 Bara meng wang unitari na idinin tigo, ndinin nasojja, asa nworo ulle, 'Cang,' asa anya andi nworo umong, 'Da,' asa ada, ame kucin nighe su nenge asa asu.”
yasmād ahaṁ parādhīnōpi mamādhīnā yāḥ sēnāḥ santi tāsām ēkajanaṁ prati yāhīti mayā prōktē sa yāti; tadanyaṁ prati āyāhīti prōktē sa āyāti; tathā nijadāsaṁ prati ētat kurvviti prōktē sa tadēva karōti|
9 Kubi na Yesu nlanza nani akiffo unu, a gitirino kiti ligozi na idin dortu ghe, “Meng bellin munu, vat nanyan Israila na nse umon nin nimusin nle uyinu sa uyenu ba.”
yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttinō lōkān babhāṣē ca, yuṣmānahaṁ vadāmi isrāyēlō vaṁśamadhyēpi viśvāsamīdr̥śaṁ na prāpnavaṁ|
10 Inung alenge na to nani, kpilla udu kilari idi se kucine nshino.
tatastē prēṣitā gr̥haṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadr̥śuḥ|
11 Nin nkon kubi, uso na Yesu wadi ncinu udu kipin na idin yicu unayin, adon katwa mye wadin ncinu nanghe, ligowe nin ligozi nanit gbardang.
parē'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyānēkē śiṣyā anyē ca lōkāstēna sārddhaṁ yayuḥ|
12 Na ada kupo kipine kidia we, iwa min umong unit na akuu, amere gone cas kitin nene, ame wand ules mye na kuu, ligozi gbardang nanya kipine wa di nanghe.
tēṣu tannagarasya dvārasannidhiṁ prāptēṣu kiyantō lōkā ēkaṁ mr̥tamanujaṁ vahantō nagarasya bahiryānti, sa tanmāturēkaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavō lōkā āsan|
13 Na ayeneghe, Cikilari lanza nkunekune mye kang, “Na uwa sillu ba.”
prabhustāṁ vilōkya sānukampaḥ kathayāmāsa, mā rōdīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
14 A da ubun mine adudo akwatu libe, itunna iyisina a woro, “Kwanya, nbellin fe, fita.”
tadā sa uvāca hē yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
15 Atina a fita a so acizina uliru, Yesu yiraghe ana unene.
tasmāt sa mr̥tō janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tatō yīśustasya mātari taṁ samarpayāmāsa|
16 Feu tina fi da nani vat. Itina nzazinu Kutelle iworo, “Unan nliru nin nnu Kutelle udia nnuzu nanya bite” nin “Kutelle din yenju anit mye.”
tasmāt sarvvē lōkāḥ śaśaṅkirē; ēkō mahābhaviṣyadvādī madhyē'smākam samudait, īśvaraśca svalōkānanvagr̥hlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
17 Uleli uliru kitene Yesu malla kiti nanya vat Yahudiya nin nigbir kupowe.
tataḥ paraṁ samastaṁ yihūdādēśaṁ tasya caturdiksthadēśañca tasyaitatkīrtti rvyānaśē|
18 Adon katuwa Yohanna bellinghe vat nile imone.
tataḥ paraṁ yōhanaḥ śiṣyēṣu taṁ tadvr̥ttāntaṁ jñāpitavatsu
19 Yohanna yicila adon katuwa mye an waba, a ti nani udu kiti Cikilari i woro, “Fere unan dak ule, sa umon ghari ule na tiba so nca mye?”
sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ prēṣayāmāsa, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ kiṁ sa ēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ?
20 Kubi na ida kupon Yesu, anite woro, “Yohanna unan shintizinu nanit nmyen nto nari kilifi ti woro fi, 'Fere unan Dak Ule, sa umon duku na tibo soon nca mye?'”
paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ, kiṁ saēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yōhan majjaka āvāṁ prēṣitavān|
21 Nkoni kube anit gbardang wa shinn nin tikonu mine nin nniu na nan nruhu unanzang, ata anit gbardang aduu yenje kiti.
tasmin daṇḍē yīśūrōgiṇō mahāvyādhimatō duṣṭabhūtagrastāṁśca bahūn svasthān kr̥tvā, anēkāndhēbhyaścakṣuṁṣi dattvā pratyuvāca,
22 Yesu kauwa a woro nani, “Asa ikpilla, bellen Yohanna ku ile imon na iyene inani lanza. Anit aduu di nyenju kiti, a gurgu din cinu, akuturu din nshizhinu, aturi din lanzu, idin fizu anan kul udu ulai, akimon din lanzu uliru nlai.
yuvāṁ vrajatam andhā nētrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyantē, badhirāḥ śravaṇāni mr̥tāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpēṣu susaṁvādaḥ pracāryyatē, yaṁ prati vighnasvarūpōhaṁ na bhavāmi sa dhanyaḥ,
23 Unit ulenge na asuna uyinnu nin bara imon ile na ndi su ba, ame unan nmariari.”
ētāni yāni paśyathaḥ śr̥ṇuthaśca tāni yōhanaṁ jñāpayatam|
24 Kubi na anan kaduran Yohanna nkpilla, Yesu cizina ubellu ligoze nanite kitene Yohanna, “Iyaghari iwa do nanya kusho ndi yene amon ale na ufunu din pilluwa?
tayō rdūtayō rgatayōḥ satō ryōhani sa lōkān vaktumupacakramē, yūyaṁ madhyēprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?
25 Bara nani iyaghari iwa nuzu ndi yene, unit unan kuyok kucine? Yene anit alenge na idinsu kuyok kucine inani sosin nanya nlanzun mang, idi kilari tigo wari.
yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu yē sūkṣmamr̥duvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjatē ca tē rājadhānīṣu tiṣṭhanti|
26 Bara nani Iyaghari i wa nuzu udas idi yene, una nliru nin nnu Kutelle? Nanere, mong bellin munu, ame katin unan nliru nin nnu Kutelle.
tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ kintu sa pumān bhaviṣyadvādinōpi śrēṣṭha ityahaṁ yuṣmān vadāmi;
27 Amore ulenge na ina nyertin litime, 'Yene meng nto unan kadura nighe nbun fe, ulenge na aba kelu libau kamin fe.'
paśya svakīyadūtantu tavāgra prēṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthē lipiriyam āstē sa ēva yōhan|
28 Meng nbellin munu nanya nale na awani na macu nani, na umon katin Yohanna ku ba, nin nani tigo Kutelle akatinghe.”
atō yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhyē yōhanō majjakāt śrēṣṭhaḥ kōpi nāsti, tatrāpi īśvarasya rājyē yaḥ sarvvasmāt kṣudraḥ sa yōhanōpi śrēṣṭhaḥ|
29 Kubi na vat nanite nlanza nani, umunu anan sesun ngandu, itambata Kutelle unit ulau wari, iwadi nanya nalenge na iwae ushintinu Yohanna.
aparañca sarvvē lōkāḥ karamañcāyinaśca tasya vākyāni śrutvā yōhanā majjanēna majjitāḥ paramēśvaraṁ nirdōṣaṁ mēnirē|
30 Bara nani, Afarisiyawa nin na nan nyiru nanyan nduka na Yahudawa, alenge na awa shintin nani, iwa nari njinjin Kutelle bara atimine.
kintu phirūśinō vyavasthāpakāśca tēna na majjitāḥ svān pratīśvarasyōpadēśaṁ niṣphalam akurvvan|
31 Nin nyanghari mba gwadu anit nko kuje muna? Idi nafo iyaghari?
atha prabhuḥ kathayāmāsa, idānīntanajanān kēnōpamāmi? tē kasya sadr̥śāḥ?
32 Idi nafo nono na idi navu nanya nkassa, alenge na isa iso iyica atimine iwroro, 'Tidin npee nishirau bara anughe, na anug nsu ikarma ba, tisu tiyom ana anung nsu kuculu ba.'
yē bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭē vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arōdiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairētādr̥śaistēṣām upamā bhavati|
33 Bara na Yohanna wa dak na asu kilecu sa usonu ba, anung woro, 'Ame kugbergenu ri.'
yatō yōhan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastōyam|
34 Gono nnit daa adin nlii, aso anug woro, 'Yene, ame unan kileou nin nso udondon na nan sesun ngandu nin nanan kulapi!'
tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhurēkō janō dr̥śyatām|
35 Bara nani njinjin nsu utucu nvat nnono mye.”
kintu jñāninō jñānaṁ nirdōṣaṁ viduḥ|
36 Nene nkon ku Farisiyawa waddi likura au Yesu lii imonli ninghe. Bara kubi na Yesu npira kilari ku Yahudawe, ikilino kutebul isu kileou.
paścādēkaḥ phirūśī yīśuṁ bhōjanāya nyamantrayat tataḥ sa tasya gr̥haṁ gatvā bhōktumupaviṣṭaḥ|
37 Nani umon uwani wa duku nanya kagbire unan kulapi, ayinno nworu Yesu din nli nimon li kilari Kufarisiyawa, ada nin nmon nnut albasta.
ētarhi tatphirūśinō gr̥hē yīśu rbhēktum upāvēkṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭakē sugandhitailam ānīya
38 A da yisina nbun mye, kupo na bunu mye a gilla. Imizine tantizo nabune, atina nweze nin titi liti mye, ngbindirizinu nabunu, nlolizu nanin nin nufe.
tasya paścāt pādayōḥ sannidhau tasyau rudatī ca nētrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tēna sugandhitailēna mamarda|
39 Kube na Afarisiyawe alenge na iyicila Yesu ku, Iyene nani a kpiliza nanya kibinai mye aworo, “Ndah unit ule unan nliru nin nnu Kutelleri, awa yinnu imusi nwani ule na adin duduzughe ame unan kulapiari.”
tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavēt tarhi ēnaṁ spr̥śati yā strī sā kā kīdr̥śī cēti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
40 Yesu kauwa a woroghe, “Simon, ndinin nimon ile na mba bellinfi.” A woro, “Belle unan yiru!”
tadā yāśustaṁ jagāda, hē śimōn tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣē, hē gurō tad vadatu|
41 Yesu woroghe, “Amon wa duku an waba iwa seru ure kiti nnan nizu nre, warum wa sere tidinari akat ataun, ulele tidinari akut ataun.
ēkōttamarṇasya dvāvadhamarṇāvāstāṁ, tayōrēkaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|
42 Na iwa dinin nikurfin nbiuwe ba, a woro nani na iwa biya ba. Bara uyemeari nanya mine ba katinu nin su mye?”
tadanantaraṁ tayōḥ śōdhyābhāvāt sa uttamarṇastayō rr̥ṇē cakṣamē; tasmāt tayōrdvayōḥ kastasmin prēṣyatē bahu? tad brūhi|
43 Simon kauwa ghe aworo, “Ndi yenju ulenge na adin dortu ghe ikurfun idia.” Yesu woroghe, “Fe uwusu kidegen dert.”
śimōn pratyuvāca, mayā budhyatē yasyādhikam r̥ṇaṁ cakṣamē sa iti; tatō yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|
44 Yesu gitirno kiti nwane a woro Simon ku, “uyene uwani ule npira kilari fe, na unayi nmyen nkusu nabunu, ame nin nmizin a kikkai abunu, amini nwese nin titi mye.
atha tāṁ nārīṁ prati vyāghuṭhya śimōnamavōcat, strīmimāṁ paśyasi? tava gr̥hē mayyāgatē tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yōṣidēṣā nayanajalai rmama pādau prakṣālya kēśairamārkṣīt|
45 Na fe ngbindiri ba, amere, unuzu kube na ndah nanye, na asuna ugbindiri zinu nabunu nigbe ba.
tvaṁ māṁ nācumbīḥ kintu yōṣidēṣā svīyāgamanādārabhya madīyapādau cumbituṁ na vyaraṁsta|
46 Na uwolo abunu nighe nin nuf ba ame nwolo abunu nighe nin nnuf.
tvañca madīyōttamāṅgē kiñcidapi tailaṁ nāmardīḥ kintu yōṣidēṣā mama caraṇau sugandhitailēnāmarddīt|
47 Bara ile imon na asu, nworo fi ame ulenge na adinin nalapi inani nyapa ghe, ata usu gbardang, bara ulenge na iyapa ghe cinglin, ame nta usu cingling.”
atastvāṁ vyāharāmi, ētasyā bahu pāpamakṣamyata tatō bahu prīyatē kintu yasyālpapāpaṁ kṣamyatē sōlpaṁ prīyatē|
48 Atuna aworoghe, “Iyapa alapi fe.”
tataḥ paraṁ sa tāṁ babhāṣē, tvadīyaṁ pāpamakṣamyata|
49 Alenge na idi kileowe ligowe woro nati mine, “Ghari ule na awasa ayapa kulapi?”
tadā tēna sārddhaṁ yē bhōktum upaviviśustē parasparaṁ vaktumārēbhirē, ayaṁ pāpaṁ kṣamatē ka ēṣaḥ?
50 Nani Yesu woro nwani une, “Uyinnu fe sa uyene nsu utucufe caan sheuwu.”
kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣēmēṇa vraja|

< Luka 7 >