< Luka 6 >

1 Na iwa di lirin Nassabath na Yesu wadin cin nanya kunen ni leu acurmye wadin nkulu nati ni leu, ipara na cara mene ituna nlee.
acaranjca parvvaNO dvitIyadinAt paraM prathamavizrAmavArE zasyakSEtrENa yIzOrgamanakAlE tasya ziSyAH kaNizaM chittvA karESu marddayitvA khAditumArEbhirE|
2 Amon nanya na Farisiyawa woro, “Inyari ita idin nsu nilemong le na i caun isu liri na Sabbth ba?”
tasmAt kiyantaH phirUzinastAnavadan vizrAmavArE yat karmma na karttavyaM tat kutaH kurutha?
3 Yesu kauwa nani a woro, “Na anung na karanta imung ile na Dauda wasu kube na wa lazan kukpong, ligowe nan nanit na iwa di nanghe?
yIzuH pratyuvAca dAyUd tasya sagginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya
4 Awa piru kilari Kutelle, ayira uburodi ule na iwa ceu a leu umon nanya ukuru ama alenge na imadi ligo we nan ghe un na priestari cas ile.”
yE darzanIyAH pUpA yAjakAn vinAnyasya kasyApyabhOjanIyAstAnAnIya svayaM bubhajE saggibhyOpi dadau tat kiM yuSmAbhiH kadApi nApAThi?
5 Anin woro nani, “Gono nit Ucifari un na Sabath.”
pazcAt sa tAnavadat manujasutO vizrAmavArasyApi prabhu rbhavati|
6 Uda among Asabar na awa piru nanya kutii nlira adin dursuzu anite kikane umong unit wa diku nin ku girin cara.
anantaram anyavizrAmavArE sa bhajanagEhaM pravizya samupadizati| tadA tatsthAnE zuSkadakSiNakara EkaH pumAn upatasthivAn|
7 Anan niyert nang na Farisiyawa wadin yenju susut sa a ba shinu nin mung unan konu lirin na Sabath, inan se imong ile na inna Vuruzughe mung.
tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|
8 Bara nani ayino ile imung na idin kpilizue nibinai myene a woron nle na ucara di kuger, “Fita, uyisin kitill nanite.” Unite fita a yisina kitene.
tadA yIzustESAM cintAM viditvA taM zuSkakaraM pumAMsaM prOvAca, tvamutthAya madhyasthAnE tiSTha|
9 Yesu woro nani, natirin minu, ucaun isu imong icine liri na Sabatha sa isu inanzang i tucu ulai ya sa inanza unin?”
tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, EtESAM kiM karmmakaraNIyam?
10 A yenje nani vat anin woro anite, “Nakpa ucara fe.” Ata nani ucara mye kpilaku.
pazcAt caturdikSu sarvvAn vilOkya taM mAnavaM babhASE, nijakaraM prasAraya; tatastEna tathA kRta itarakaravat tasya hastaH svasthObhavat|
11 Bara nani ayi mine nana ilira nanya natimine, kitene nile imon na ibasu Yesu ku.
tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|
12 Uso nani, nanya nayiri ane a ghana kitene liikup asu nliran, a leo ubun nin kiitike vat nlira kiti Kutelle.
tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|
13 Kubi na kiti nshanta, ayicila nono katuwa mye, a fere annit likure alenge tutung na iwa ni nani lissa “anan kadura.”
atha dinE sati sa sarvvAn ziSyAn AhUtavAn tESAM madhyE
14 Tisa nanan kadura mye inughe Simon (ulenge na iwa nighe lisa Bitrus) nin gwana mye Andrawus, Yakubu, Yohanna, Filibus, Bartamalawus,
pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUb yOhan ca philip barthalamayazca
15 Matta, Tomas, Yakubu usaun Alfa, Simon, ulenge na idin yicughe Zaloti,
mathiH thOmA AlphIyasya putrO yAkUb jvalantanAmnA khyAtaH zimOn
16 Yahuda usaun Yakubu, nin Yahuda Iskariyoti ulenge na aba lewughe.
ca yAkUbO bhrAtA yihUdAzca taM yaH parakarESu samarpayiSyati sa ISkarIyOtIyayihUdAzcaitAn dvAdaza janAn manOnItAn kRtvA sa jagrAha tathA prErita iti tESAM nAma cakAra|
17 Kube Yesu tolo kitene likupe nan ghinu ida yisina kiti kitendelen, ligozi na nan katuwa mye gbardang wa duku, nin ligozi nani gbardang na inuzu Nyahudiya nin Urushelima, nin nbui kurawa Sidoniya a Utaya.
tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|
18 Iwa daka ida lanza ghe, ukuru ise ushinu nin tikonu mine, anit alenge na iwadi nniu nin nruhu unanzang iwa shinn.
amEdhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH|
19 Ko gha nanya ligoze wa dinin su a dudo ghe bara likara nshishinu vat.
sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|
20 Ame yene anan katuwa mye a woro, “Anung anan nmariari ulenge na idi akimon, bara anughere anan kipin tigo Kutelle.
pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, hE daridrA yUyaM dhanyA yata IzvarIyE rAjyE vO'dhikArOsti|
21 Anan nmariari unughe na idi lanzu kukpon nene, bara anug ba shittu, anan nmariari anughe na idi kuculu, bara iba su tisina.
hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|
22 Anan nmariari anughe asa anit nnari munu, kubi na ikoso ligo nan ghinu, isu munu nshina, inani nanza munu lisa nworo anug umuguari, bara upiziru lisa ngono nnit.
yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|
23 Suun liburi libo liyiri lole, inyizin bara ulanzu nmang, bara fe base uduk udia nanya kitene kani bara acif mine nanere iwa su anan kadura Kutelle.
svargE yuSmAkaM yathESTaM phalaM bhaviSyati, EtadarthaM tasmin dinE prOllasata AnandEna nRtyata ca, tESAM pUrvvapuruSAzca bhaviSyadvAdinaH prati tathaiva vyavAharan|
24 Kash anung anang nimon nacara, barra imal seru uduk mine.
kintu hA hA dhanavantO yUyaM sukhaM prApnuta| hanta paritRptA yUyaM kSudhitA bhaviSyatha;
25 Kash anung alenge na ishitin nene, bara kukpon ba da munu nin ndu nbun, kash anung na idi tisina. nene, iba su tiyom nin kuculu nin ndu nbun.
iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|
26 Kash anung alenge na anit di nliru gegeme kitene mine, bara acif wa su anan nliru kinu nin nnu Kutelle nanere.
sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|
27 Bara nani meng di belle munu na idin lanzu, taan usu na nan nivira nanghinu, isu imon icine kiti nalenge na inari munu.
hE zrOtArO yuSmabhyamahaM kathayAmi, yUyaM zatruSu prIyadhvaM yE ca yuSmAn dviSanti tESAmapi hitaM kuruta|
28 Taan aleenge na itamunu unnu nmari, suun alenge na idin tumunu ineo nliran.
yE ca yuSmAn zapanti tEbhya AziSaM datta yE ca yuSmAn avamanyantE tESAM maggalaM prArthayadhvaM|
29 Ame ulenge na areoufi kuwwau kpiliya ghe kunbe, asa umon bollo ugudum fe munu ghe kulutuk fe ku tutun.
yadi kazcit tava kapOlE capETAghAtaM karOti tarhi taM prati kapOlam anyaM parAvarttya sammukhIkuru punazca yadi kazcit tava gAtrIyavastraM harati tarhi taM paridhEyavastram api grahItuM mA vAraya|
30 Na vat nlenge na atirin fi, asa umon nbollo imomon na idi infe, na uwa tiringhe anifi ba.
yastvAM yAcatE tasmai dEhi, yazca tava sampattiM harati taM mA yAcasva|
31 Ile imon na fe idinin su anit sufi fe wang su nani.
parEbhyaH svAn prati yathAcaraNam apEkSadhvE parAn prati yUyamapi tathAcarata|
32 Asa fe din su usu nalenge na idinin su fere cas, iyaghari uduk fe? Vat inung anan kulapi dinin nsu nalenge na idinin su mine.
yE janA yuSmAsu prIyantE kEvalaM tESu prIyamANESu yuSmAkaM kiM phalaM? pApilOkA api svESu prIyamANESu prIyantE|
33 Asa udin suu imon icine kiti nale na idin su fi imon icine, iyaghari uduk fe? Nanere wang anan kulapi din su we.
yadi hitakAriNa Eva hitaM kurutha tarhi yuSmAkaM kiM phalaM? pApilOkA api tathA kurvvanti|
34 Asa udin yenju iba biufi, iyaghari uduk fe? Inung anan kulapi din nizu ure kiti nalenge na idin yenju iba kpillu ini nani tutun.
yEbhya RNaparizOdhasya prAptipratyAzAstE kEvalaM tESu RNE samarpitE yuSmAkaM kiM phalaM? punaH prAptyAzayA pApIlOkA api pApijanESu RNam arpayanti|
35 Taa usu nnan nivira nin fi, usu ghe gegeme. Niza nani ure na iwa ceo kibinai nworu uba seru ba, uuduk fe ba yitu gbardang, uba so gono nnan kitene kani. Bara ame liti mye din su gegeme kiti nale na idinsu ugodiya ba.
atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|
36 Lanza nkune kune, nafo Ucif fe na adin lanzu nkunekune.
ata Eva sa yathA dayAlu ryUyamapi tAdRzA dayAlavO bhavata|
37 Na uwa ti umon aso unan kulapi ba, bara fe wang iwa su fi nani. Na uwa mollu umon ba. Fewang na iba mollu fi ba, shawa nin kulapi namong, fewang iba shawu nin kunfe.
aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|
38 Niza anit fewang iba niiti, uni udia na iba zinlinu ukuru ituku bara kuyanga kongo na uguro uman mun, kunere iba guni fe ku mun.”
dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, varanjca lOkAH parimANapAtraM pradalayya sanjcAlya prOnjcAlya paripUryya yuSmAkaM krOPESu samarpayiSyanti; yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmatkRtE parimAsyatE|
39 Akuru a belle nani tinan tigoldo. “Unan uduu waansa adursu umon unit uduu libauwa? Asa asu nani vat mine ba diu nanya kuwu, su nani ba?
atha sa tEbhyO dRSTAntakathAmakathayat, andhO janaH kimandhaM panthAnaM darzayituM zaknOti? tasmAd ubhAvapi kiM garttE na patiSyataH?
40 Unan nmasu nyinnu nimon wasa akata unan dursuzu mye ba, bara kogha kubi ko na amala umase, aba so nafo unan dursuzu mye.
gurOH ziSyO na zrESThaH kintu ziSyE siddhE sati sa gurutulyO bhavituM zaknOti|
41 Ani iyaghari nta udin yenju limoo nanya niyizin gwana fine, na idin yenju kukunti na ku di niyizifi ba?
aparanjca tvaM svacakSuSi nAsAm adRSTvA tava bhrAtuzcakSuSi yattRNamasti tadEva kutaH pazyami?
42 Iyizirari uba bellu gwana fine, 'Gwana nan nkala limoo longo na lidi nanya niyizi,' fe litife na uyene kukunti na ku di nanya niyizife? Fe unan rusuzu liti! Burno ukala kukunti nanya niyisife, nin nani unin yene gegeme limoo longo na lidi niyizin gwana fine.
svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|
43 Bara na kon kutca kucine wansa anaa kumat kunanzang ba, sa kutca kunanzan nii kumat kucine ba.
anyanjca uttamastaruH kadApi phalamanuttamaM na phalati, anuttamataruzca phalamuttamaM na phalati kAraNAdataH phalaistaravO jnjAyantE|
44 Bara ko kuyemu kutca idin kunin bara kumat mere. Bara na anit wasa ikala kupu kidowo fimart ba, nanere iwasa ikala inabi nanya fimart kusho.
kaNTakipAdapAt kOpi uPumbaraphalAni na pAtayati tathA zRgAlakOlivRkSAdapi kOpi drAkSAphalaM na pAtayati|
45 Unit ucine nanya nile imon na adin cisu kibinai mye, asa abelle imon ile na idi icine, unan magunta nutuno imon inanzang ile na idi kibinai mye nin nnu mye.
tadvat sAdhulOkO'ntaHkaraNarUpAt subhANPAgArAd uttamAni dravyANi bahiH karOti, duSTO lOkazcAntaHkaraNarUpAt kubhANPAgArAt kutsitAni dravyANi nirgamayati yatO'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsi mukhAnnirgacchanti|
46 Iyaghari nta idin yicie, 'Cikilari, Cikilari,' nin nani na idin dortu imon ile na nbellen munu ba?
aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhO prabhO iti vadatha?
47 Vat ulenge na ada kiti nighe, a lanza tigbulang adofino tinin a di nafo.
yaH kazcin mama nikaTam Agatya mama kathA nizamya tadanurUpaM karmma karOti sa kasya sadRzO bhavati tadahaM yuSmAn jnjApayAmi|
48 Adi nafo unit ule na akee kilari amini nwuzu kiteen anin tuno kutyi ata atata ku. Kubi na uwuru nda kang nmyen nda kilari kane wasa kizillino ba, bara kidinin litino licine.
yO janO gabhIraM khanitvA pASANasthalE bhittiM nirmmAya svagRhaM racayati tEna saha tasyOpamA bhavati; yata AplAvijalamEtya tasya mUlE vEgEna vahadapi tadgEhaM lAPayituM na zaknOti yatastasya bhittiH pASANOpari tiSThati|
49 Bara nani, ulenge na a lanza tigbulang ninghe na adofino tinin ba, aba so nafo unite ulenge na kidiin sa litino licine, aswu uwuru ntolo, nmyen ndofino kilari kane, deddei ki diu, na udiu wa ba caunuu ba.”
kintu yaH kazcin mama kathAH zrutvA tadanurUpaM nAcarati sa bhittiM vinA mRdupari gRhanirmmAtrA samAnO bhavati; yata AplAvijalamAgatya vEgEna yadA vahati tadA tadgRhaM patati tasya mahat patanaM jAyatE|

< Luka 6 >