< Luka 5 >

1 Nene icizina, ligozi nanit wa kilinghe idin lanzu nliru Kutelle, ame wa yisin ngau kurawa.
anantaraM yIshurekadA gineSharathdasya tIra uttiShThati, tadA lokA IshvarIyakathAM shrotuM tadupari prapatitAH|
2 Ayene tizirgin nmyin tiba yisin ngau kurawa. Anan nduwane wandi imal nuzu nanya tizirge, idin kussu tikuma.
tadAnIM sa hdasya tIrasamIpe naudvayaM dadarsha ki ncha matsyopajIvino nAvaM vihAya jAlaM prakShAlayanti|
3 Yesu wa piru nanya njirgin Simon a woroghe a cancanah udu ubune, a so nanya nzirge anin durssozo annite.
tatastayordvayo rmadhye shimono nAvamAruhya tIrAt ki nchiddUraM yAtuM tasmin vinayaM kR^itvA naukAyAmupavishya lokAn propadiShTavAn|
4 Na amala udursuzu nanite, a woro Simon ku, “Ayiru uzirge a domun kiti chonchome bara nduwaned.”
pashchAt taM prastAvaM samApya sa shimonaM vyAjahAra, gabhIraM jalaM gatvA matsyAn dharttuM jAlaM nikShipa|
5 Bitrus kpana a woro, “Cikilari, timorin katuwa, nati kifo imon ba, bara ligbulan fe, mba tuu tikume ku.”
tataH shimona babhAShe, he guro yadyapi vayaM kR^itsnAM yAminIM parishramya matsyaikamapi na prAptAstathApi bhavato nideshato jAlaM kShipAmaH|
6 Na ita nani ikifo iboo gbardang, tukume putuzo.
atha jAle kShipte bahumatsyapatanAd AnAyaH prachChinnaH|
7 Iyicila adon mine nin nacara na idi nton tizirgi ida bun nani, idah ida kullo tizirge icizina wulu nanya nmyen.
tasmAd upakarttum anyanausthAn sa Ngina AyAtum i Ngitena samAhvayan tatasta Agatya matsyai rnaudvayaM prapUrayAmAsu ryai rnaudvayaM pramagnam|
8 Na Bitrus nyene nani adio nabunu Yesu anin din sughe, “Cacanah kupo nighe, bara na meng unan kulapari, Cikilari.”
tadA shimonpitarastad vilokya yIshoshcharaNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|
9 Imone wa tighe Zikiki, ligowe nan nale na awadi nanghinu nin kifu nibowe ulenge na iwa yiru.
yato jAle patitAnAM matsyAnAM yUthAt shimon tatsa Nginashcha chamatkR^itavantaH; shimonaH sahakAriNau sivadeH putrau yAkUb yohan chemau tAdR^ishau babhUvatuH|
10 Ulele wa munun Yakubu nin Yohanna asaun Zabadi, alenge na iwadi ligowe nin Bitrus. Yesu woro Simon, “Ku na uwa lanza fiu ba, bara nenen udu ubun uba kifizu annit.”
tadA yIshuH shimonaM jagAda mA bhaiShIradyArabhya tvaM manuShyadharo bhaviShyasi|
11 Kubi ko na inutuno tizirgi mine ndas, isuna imone vat idofin ghe.
anantaraM sarvvAsu nausu tIram AnItAsu te sarvvAn parityajya tasya pashchAdgAmino babhUvuH|
12 Uwadi nani kubi, na awadi nanya nkan kupin nigbire, umong unit wa duku nin tikuturu. Na ayene Yesu ku, adio nbun mye adin nfoghe nacara aworo, “Cikilari assa uyinna uwasa ushino nin mye.”
tataH paraM yIshau kasmiMshchit pure tiShThati jana ekaH sarvvA NgakuShThastaM vilokya tasya samIpe nyubjaH patitvA savinayaM vaktumArebhe, he prabho yadi bhavAnichChati tarhi mAM pariShkarttuM shaknoti|
13 Yesu nakpa ucara mye adudo ghe, a woroghe, “Meng nyinna. Shino.” Kitene tikuture tina tishino.
tadAnIM sa pANiM prasAryya tada NgaM spR^ishan babhAShe tvaM pariShkriyasveti mamechChAsti tatastatkShaNaM sa kuShThAt muktaH|
14 A kpada ghe yenju awa bwllin umon, a woroghe, “Caanfi, udurso litife kiti npirist, caan udi ni uhadaya nwesu fe bara ubellun Musa, bara ushaida kiti mine.”
pashchAt sa tamAj nApayAmAsa kathAmimAM kasmaichid akathayitvA yAjakasya samIpa ncha gatvA svaM darshaya, lokebhyo nijapariShkR^itatvasya pramANadAnAya mUsAj nAnusAreNa dravyamutmR^ijasva cha|
15 Uliru litime mala kiti piit, Ligozi nanit gbardang dah kitime nwonu ilanza ghe, ndursuzu nani nan nshizinu nin tikonu mine.
tathApi yIshoH sukhyAti rbahu vyAptumArebhe ki ncha tasya kathAM shrotuM svIyarogebhyo moktu ncha lokA AjagmuH|
16 Bara nani asuna nani apira nanya kusho usame, bara anan tah nliran.
atha sa prAntaraM gatvA prArthayA nchakre|
17 Iwa duku nlon liri na awadi ndursuzu nanit, a Farisiyawa na nan wucu kidegen wa duku, alle na iwa nucu niti ngangan nanya nmyin Ngalili a Uyahudiya nin kakpiri Urushalima. Agang Kutelle wadi litime nworo a shhizin nin nanit.
apara ncha ekadA yIshurupadishati, etarhi gAlIlyihUdApradeshayoH sarvvanagarebhyo yirUshAlamashcha kiyantaH phirUshilokA vyavasthApakAshcha samAgatya tadantike samupavivishuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH prachakAshe|
18 Nene amon annit da, nin nmong unan nkonu npenu nfunu, ipizira libau longo na iba dak ninghe kitin Yesu.
pashchAt kiyanto lokA ekaM pakShAghAtinaM khaTvAyAM nidhAya yIshoH samIpamAnetuM sammukhe sthApayitu ncha vyApriyanta|
19 Na iwa se libau nworu Idamun ninghe ubun mye ba, bara ukullu kiti, ighana kitene fitulleri kutyie itoltunnghe kiyitik nanit nbun Yesu.
kintu bahujananivahasamvAdhAt na shaknuvanto gR^ihopari gatvA gR^ihapR^iShThaM khanitvA taM pakShAghAtinaM sakhaTvaM gR^ihamadhye yIshoH sammukhe. avarohayAmAsuH|
20 Na awa yene uyinnu mine sa uyenu a woro, “Ikusu alapi fe.”
tadA yIshusteShAm IdR^ishaM vishvAsaM vilokya taM pakShAghAtinaM vyAjahAra, he mAnava tava pApamakShamyata|
21 Anan ninyerte nan na Farisawa icizina utiru iworo, “Ghari ule na adin tizogo? ghari nwasa awesu kulapi, nbanin Kutelle?”
tasmAd adhyApakAH phirUshinashcha chittairitthaM prachintitavantaH, eSha jana IshvaraM nindati koyaM? kevalamIshvaraM vinA pApaM kShantuM kaH shaknoti?
22 Yesu wa yinin ukpilizu nibinai mine, a kauwa a woro nani, “Iyaghari ntah idi kpilizuwe nanya nibinai mine?
tadA yIshusteShAm itthaM chintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?
23 Uyemeri dinin dedei nbellu, 'Iwese alapi fe sa fita ucinu?”
tava pApakShamA jAtA yadvA tvamutthAya vraja etayo rmadhye kA kathA sukathyA?
24 Bara inan yinno gonon nnit dinin likara nanya inyulele akusu kulapi, nworo fi, 'Fita uyiru kuppe, fe unya udu kilari.'”
kintu pR^ithivyAM pApaM kShantuM mAnavasutasya sAmarthyamastIti yathA yUyaM j nAtuM shaknutha tadarthaM (sa taM pakShAghAtinaM jagAda) uttiShTha svashayyAM gR^ihItvA gR^ihaM yAhIti tvAmAdishAmi|
25 Na nin mollu kubi ba nbun mine a fita a yauna kuppe mye na wa nnonku akpilla kilari mye adin nzazinu Kutelle.
tasmAt sa tatkShaNam utthAya sarvveShAM sAkShAt nijashayanIyaM gR^ihItvA IshvaraM dhanyaM vadan nijaniveshanaM yayau|
26 Ko gha imone wa tighe zikiki izazina lisa Kutelle, fiu da nani iworo, “Tiyene imon ipese kitimone.”
tasmAt sarvve vismaya prAptA manaHsu bhItAshcha vayamadyAsambhavakAryyANyadarshAma ityuktvA parameshvaraM dhanyaM proditAH|
27 Na ile imone nkatah, Yesu nuzu kikane adi yene umon unan sesun ngandu lissa mye lawi, asosin kudanga nsesun ngandu mye, a woroghe, “Dofini.”
tataH paraM bahirgachChan karasa nchayasthAne levinAmAnaM karasa nchAyakaM dR^iShTvA yIshustamabhidadhe mama pashchAdehi|
28 Lawi suna vat imon ile na awa dumun adofinghe.
tasmAt sa tatkShaNAt sarvvaM parityajya tasya pashchAdiyAya|
29 Lawi yicila ubuki udiya kilari mye bara Yesu, anan sesun ngandu gbardang wa dak ku, among annit wa sosin nanghe idin leo ligowe kutebule.
anantaraM levi rnijagR^ihe tadarthaM mahAbhojyaM chakAra, tadA taiH sahAneke karasa nchAyinastadanyalokAshcha bhoktumupavivishuH|
30 Afarisiyawa nin nan ninyerte wadi ngondilu nbun nan nan kadura mye, iworo, “Iyaghari ntah idin lii nin nso na nan sesun ngandu ligowe na nan kulapi?”
tasmAt kAraNAt chaNDAlAnAM pApilokAnA ncha sa Nge yUyaM kuto bhaMgdhve pivatha cheti kathAM kathayitvA phirUshino. adhyApakAshcha tasya shiShyaiH saha vAgyuddhaM karttumArebhire|
31 Yesu kauwa nani, annit alenge na idi acine, na idinin su nnan nizu nkan ba, anan tikonuari cas dinin su nnan nkan.
tasmAd yIshustAn pratyavochad arogalokAnAM chikitsakena prayojanaM nAsti kintu sarogANAmeva|
32 Na ina dakk nyicila annit alau ba, ayicila anan kulapi ituba.”
ahaM dhArmmikAn AhvAtuM nAgatosmi kintu manaH parAvarttayituM pApina eva|
33 Inug bellinghe, “Nono kadura Yohanna asa itere tinu nin nliran, nono kadura na Farisiyawa asa isu nani inung nono kadura fe din nlii isono.”
tataste prochuH, yohanaH phirUshinA ncha shiShyA vAraMvAram upavasanti prArthayante cha kintu tava shiShyAH kuto bhu njate pivanti cha?
34 Yesu woro nani, “Umon wasa aterunu kwanya tiyime yita nanghinu?”
tadA sa tAnAchakhyau vare sa Nge tiShThati varasya sakhigaNaM kimupavAsayituM shaknutha?
35 Bara ayiri ba dak na iba da yiru kwanya tiyome, nanya naleli ayirere iba teru tinu.”
kintu yadA teShAM nikaTAd varo neShyate tadA te samupavatsyanti|
36 Yesu tutunn lira nanghinu nin tinan tigoldo, na umon wasa ayira kupari kupese avah kukuse mun ba, asa asu nani, aba jariu kuzeni kupese, kuzeni kupese wasa ado dert nin kukuse ba.
soparamapi dR^iShTAntaM kathayAmbabhUva purAtanavastre kopi nutanavastraM na sIvyati yatastena sevanena jIrNavastraM Chidyate, nUtanapurAtanavastrayo rmela ncha na bhavati|
37 Tutun na umon wasa ayira nmyen narua ata lisu likuse ba asa asu nani, nmyen narau mipese ba tutu nin lisuwe, nmyen narauwe mala kiti, linin lisuwe putto.
purAtanyAM kutvAM kopi nutanaM drAkShArasaM na nidadhAti, yato navInadrAkShArasasya tejasA purAtanI kutU rvidIryyate tato drAkShArasaH patati kutUshcha nashyati|
38 Bara nmyen narau mipese, ibati minin nanya lisu lipese lilau.
tato heto rnUtanyAM kutvAM navInadrAkShArasaH nidhAtavyastenobhayasya rakShA bhavati|
39 Na umon, asa asono nmyen narau mikuse, adin piziru mipese, bara aba woru, 'Mikuse katin.'”
apara ncha purAtanaM drAkShArasaM pItvA kopi nUtanaM na vA nChati, yataH sa vakti nUtanAt purAtanam prashastam|

< Luka 5 >