< Luka 5 >

1 Nene icizina, ligozi nanit wa kilinghe idin lanzu nliru Kutelle, ame wa yisin ngau kurawa.
anantaraM yIzurekadA gineSarathdasya tIra uttiSThati, tadA lokA IzvarIyakathAM zrotuM tadupari prapatitAH|
2 Ayene tizirgin nmyin tiba yisin ngau kurawa. Anan nduwane wandi imal nuzu nanya tizirge, idin kussu tikuma.
tadAnIM sa hdasya tIrasamIpe naudvayaM dadarza kiJca matsyopajIvino nAvaM vihAya jAlaM prakSAlayanti|
3 Yesu wa piru nanya njirgin Simon a woroghe a cancanah udu ubune, a so nanya nzirge anin durssozo annite.
tatastayordvayo rmadhye zimono nAvamAruhya tIrAt kiJciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizya lokAn propadiSTavAn|
4 Na amala udursuzu nanite, a woro Simon ku, “Ayiru uzirge a domun kiti chonchome bara nduwaned.”
pazcAt taM prastAvaM samApya sa zimonaM vyAjahAra, gabhIraM jalaM gatvA matsyAn dharttuM jAlaM nikSipa|
5 Bitrus kpana a woro, “Cikilari, timorin katuwa, nati kifo imon ba, bara ligbulan fe, mba tuu tikume ku.”
tataH zimona babhASe, he guro yadyapi vayaM kRtsnAM yAminIM parizramya matsyaikamapi na prAptAstathApi bhavato nidezato jAlaM kSipAmaH|
6 Na ita nani ikifo iboo gbardang, tukume putuzo.
atha jAle kSipte bahumatsyapatanAd AnAyaH pracchinnaH|
7 Iyicila adon mine nin nacara na idi nton tizirgi ida bun nani, idah ida kullo tizirge icizina wulu nanya nmyen.
tasmAd upakarttum anyanausthAn saGgina AyAtum iGgitena samAhvayan tatasta Agatya matsyai rnaudvayaM prapUrayAmAsu ryai rnaudvayaM pramagnam|
8 Na Bitrus nyene nani adio nabunu Yesu anin din sughe, “Cacanah kupo nighe, bara na meng unan kulapari, Cikilari.”
tadA zimonpitarastad vilokya yIzozcaraNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|
9 Imone wa tighe Zikiki, ligowe nan nale na awadi nanghinu nin kifu nibowe ulenge na iwa yiru.
yato jAle patitAnAM matsyAnAM yUthAt zimon tatsaGginazca camatkRtavantaH; zimonaH sahakAriNau sivadeH putrau yAkUb yohan cemau tAdRzau babhUvatuH|
10 Ulele wa munun Yakubu nin Yohanna asaun Zabadi, alenge na iwadi ligowe nin Bitrus. Yesu woro Simon, “Ku na uwa lanza fiu ba, bara nenen udu ubun uba kifizu annit.”
tadA yIzuH zimonaM jagAda mA bhaiSIradyArabhya tvaM manuSyadharo bhaviSyasi|
11 Kubi ko na inutuno tizirgi mine ndas, isuna imone vat idofin ghe.
anantaraM sarvvAsu nausu tIram AnItAsu te sarvvAn parityajya tasya pazcAdgAmino babhUvuH|
12 Uwadi nani kubi, na awadi nanya nkan kupin nigbire, umong unit wa duku nin tikuturu. Na ayene Yesu ku, adio nbun mye adin nfoghe nacara aworo, “Cikilari assa uyinna uwasa ushino nin mye.”
tataH paraM yIzau kasmiMzcit pure tiSThati jana ekaH sarvvAGgakuSThastaM vilokya tasya samIpe nyubjaH patitvA savinayaM vaktumArebhe, he prabho yadi bhavAnicchati tarhi mAM pariSkarttuM zaknoti|
13 Yesu nakpa ucara mye adudo ghe, a woroghe, “Meng nyinna. Shino.” Kitene tikuture tina tishino.
tadAnIM sa pANiM prasAryya tadaGgaM spRzan babhASe tvaM pariSkriyasveti mamecchAsti tatastatkSaNaM sa kuSThAt muktaH|
14 A kpada ghe yenju awa bwllin umon, a woroghe, “Caanfi, udurso litife kiti npirist, caan udi ni uhadaya nwesu fe bara ubellun Musa, bara ushaida kiti mine.”
pazcAt sa tamAjJApayAmAsa kathAmimAM kasmaicid akathayitvA yAjakasya samIpaJca gatvA svaM darzaya, lokebhyo nijapariSkRtatvasya pramANadAnAya mUsAjJAnusAreNa dravyamutmRjasva ca|
15 Uliru litime mala kiti piit, Ligozi nanit gbardang dah kitime nwonu ilanza ghe, ndursuzu nani nan nshizinu nin tikonu mine.
tathApi yIzoH sukhyAti rbahu vyAptumArebhe kiJca tasya kathAM zrotuM svIyarogebhyo moktuJca lokA AjagmuH|
16 Bara nani asuna nani apira nanya kusho usame, bara anan tah nliran.
atha sa prAntaraM gatvA prArthayAJcakre|
17 Iwa duku nlon liri na awadi ndursuzu nanit, a Farisiyawa na nan wucu kidegen wa duku, alle na iwa nucu niti ngangan nanya nmyin Ngalili a Uyahudiya nin kakpiri Urushalima. Agang Kutelle wadi litime nworo a shhizin nin nanit.
aparaJca ekadA yIzurupadizati, etarhi gAlIlyihUdApradezayoH sarvvanagarebhyo yirUzAlamazca kiyantaH phirUzilokA vyavasthApakAzca samAgatya tadantike samupavivizuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH pracakAze|
18 Nene amon annit da, nin nmong unan nkonu npenu nfunu, ipizira libau longo na iba dak ninghe kitin Yesu.
pazcAt kiyanto lokA ekaM pakSAghAtinaM khaTvAyAM nidhAya yIzoH samIpamAnetuM sammukhe sthApayituJca vyApriyanta|
19 Na iwa se libau nworu Idamun ninghe ubun mye ba, bara ukullu kiti, ighana kitene fitulleri kutyie itoltunnghe kiyitik nanit nbun Yesu.
kintu bahujananivahasamvAdhAt na zaknuvanto gRhopari gatvA gRhapRSThaM khanitvA taM pakSAghAtinaM sakhaTvaM gRhamadhye yIzoH sammukhe 'varohayAmAsuH|
20 Na awa yene uyinnu mine sa uyenu a woro, “Ikusu alapi fe.”
tadA yIzusteSAm IdRzaM vizvAsaM vilokya taM pakSAghAtinaM vyAjahAra, he mAnava tava pApamakSamyata|
21 Anan ninyerte nan na Farisawa icizina utiru iworo, “Ghari ule na adin tizogo? ghari nwasa awesu kulapi, nbanin Kutelle?”
tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, eSa jana IzvaraM nindati koyaM? kevalamIzvaraM vinA pApaM kSantuM kaH zaknoti?
22 Yesu wa yinin ukpilizu nibinai mine, a kauwa a woro nani, “Iyaghari ntah idi kpilizuwe nanya nibinai mine?
tadA yIzusteSAm itthaM cintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?
23 Uyemeri dinin dedei nbellu, 'Iwese alapi fe sa fita ucinu?”
tava pApakSamA jAtA yadvA tvamutthAya vraja etayo rmadhye kA kathA sukathyA?
24 Bara inan yinno gonon nnit dinin likara nanya inyulele akusu kulapi, nworo fi, 'Fita uyiru kuppe, fe unya udu kilari.'”
kintu pRthivyAM pApaM kSantuM mAnavasutasya sAmarthyamastIti yathA yUyaM jJAtuM zaknutha tadarthaM (sa taM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaM yAhIti tvAmAdizAmi|
25 Na nin mollu kubi ba nbun mine a fita a yauna kuppe mye na wa nnonku akpilla kilari mye adin nzazinu Kutelle.
tasmAt sa tatkSaNam utthAya sarvveSAM sAkSAt nijazayanIyaM gRhItvA IzvaraM dhanyaM vadan nijanivezanaM yayau|
26 Ko gha imone wa tighe zikiki izazina lisa Kutelle, fiu da nani iworo, “Tiyene imon ipese kitimone.”
tasmAt sarvve vismaya prAptA manaHsu bhItAzca vayamadyAsambhavakAryyANyadarzAma ityuktvA paramezvaraM dhanyaM proditAH|
27 Na ile imone nkatah, Yesu nuzu kikane adi yene umon unan sesun ngandu lissa mye lawi, asosin kudanga nsesun ngandu mye, a woroghe, “Dofini.”
tataH paraM bahirgacchan karasaJcayasthAne levinAmAnaM karasaJcAyakaM dRSTvA yIzustamabhidadhe mama pazcAdehi|
28 Lawi suna vat imon ile na awa dumun adofinghe.
tasmAt sa tatkSaNAt sarvvaM parityajya tasya pazcAdiyAya|
29 Lawi yicila ubuki udiya kilari mye bara Yesu, anan sesun ngandu gbardang wa dak ku, among annit wa sosin nanghe idin leo ligowe kutebule.
anantaraM levi rnijagRhe tadarthaM mahAbhojyaM cakAra, tadA taiH sahAneke karasaJcAyinastadanyalokAzca bhoktumupavivizuH|
30 Afarisiyawa nin nan ninyerte wadi ngondilu nbun nan nan kadura mye, iworo, “Iyaghari ntah idin lii nin nso na nan sesun ngandu ligowe na nan kulapi?”
tasmAt kAraNAt caNDAlAnAM pApilokAnAJca saGge yUyaM kuto bhaMgdhve pivatha ceti kathAM kathayitvA phirUzino'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArebhire|
31 Yesu kauwa nani, annit alenge na idi acine, na idinin su nnan nizu nkan ba, anan tikonuari cas dinin su nnan nkan.
tasmAd yIzustAn pratyavocad arogalokAnAM cikitsakena prayojanaM nAsti kintu sarogANAmeva|
32 Na ina dakk nyicila annit alau ba, ayicila anan kulapi ituba.”
ahaM dhArmmikAn AhvAtuM nAgatosmi kintu manaH parAvarttayituM pApina eva|
33 Inug bellinghe, “Nono kadura Yohanna asa itere tinu nin nliran, nono kadura na Farisiyawa asa isu nani inung nono kadura fe din nlii isono.”
tataste procuH, yohanaH phirUzinAJca ziSyA vAraMvAram upavasanti prArthayante ca kintu tava ziSyAH kuto bhuJjate pivanti ca?
34 Yesu woro nani, “Umon wasa aterunu kwanya tiyime yita nanghinu?”
tadA sa tAnAcakhyau vare saGge tiSThati varasya sakhigaNaM kimupavAsayituM zaknutha?
35 Bara ayiri ba dak na iba da yiru kwanya tiyome, nanya naleli ayirere iba teru tinu.”
kintu yadA teSAM nikaTAd varo neSyate tadA te samupavatsyanti|
36 Yesu tutunn lira nanghinu nin tinan tigoldo, na umon wasa ayira kupari kupese avah kukuse mun ba, asa asu nani, aba jariu kuzeni kupese, kuzeni kupese wasa ado dert nin kukuse ba.
soparamapi dRSTAntaM kathayAmbabhUva purAtanavastre kopi nutanavastraM na sIvyati yatastena sevanena jIrNavastraM chidyate, nUtanapurAtanavastrayo rmelaJca na bhavati|
37 Tutun na umon wasa ayira nmyen narua ata lisu likuse ba asa asu nani, nmyen narau mipese ba tutu nin lisuwe, nmyen narauwe mala kiti, linin lisuwe putto.
purAtanyAM kutvAM kopi nutanaM drAkSArasaM na nidadhAti, yato navInadrAkSArasasya tejasA purAtanI kutU rvidIryyate tato drAkSArasaH patati kutUzca nazyati|
38 Bara nmyen narau mipese, ibati minin nanya lisu lipese lilau.
tato heto rnUtanyAM kutvAM navInadrAkSArasaH nidhAtavyastenobhayasya rakSA bhavati|
39 Na umon, asa asono nmyen narau mikuse, adin piziru mipese, bara aba woru, 'Mikuse katin.'”
aparaJca purAtanaM drAkSArasaM pItvA kopi nUtanaM na vAJchati, yataH sa vakti nUtanAt purAtanam prazastam|

< Luka 5 >