< Luka 24 >

1 Lirilin lizunu nayiri kuzor nin kwui dinding, ida kiti kissekke, ida nin nuffe na ishirya.
atha saptAhaprathamadine'tipratyUSe tA yoSitaH sampAditaM sugandhidravyaM gRhItvA tadanyAbhiH kiyatIbhiH strIbhiH saha zmazAnaM yayuH|
2 Ise iturno litala ntursu kissekke.
kintu zmazAnadvArAt pASANamapasAritaM dRSTvA
3 I pira nan nya, ama na iyene kidowo Ncikilari Yesu ba.
tAH pravizya prabho rdehamaprApya
4 Ita buu nan nya nkpilizu mine kitene ni leli imone, I tunna, anit naba yissina kupo mine nin nimon ibo in baltu.
vyAkulA bhavanti etarhi tejomayavastrAnvitau dvau puruSau tAsAM samIpe samupasthitau
5 Na awane tiu nkifo nani I tunnu ati mine kutyin, I woro na wane, “Iyiziari idin piziru nnan lai nan nya na nan kue?
tasmAttAH zaGkAyuktA bhUmAvadhomukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhye jIvantaM kuto mRgayatha?
6 Na adi kikane ba, ama a fila! Lizinon ulirue na awa belu minu adutun Galili,
sotra nAsti sa udasthAt|
7 asa a woro Gono nnit uma nakpu ghe nacara na nan nalapi gbas inan kotunghe kucar lirin lin tatte a fita tutung.”
pApinAM kareSu samarpitena kruze hatena ca manuSyaputreNa tRtIyadivase zmazAnAdutthAtavyam iti kathAM sa galIli tiSThan yuSmabhyaM kathitavAn tAM smarata|
8 Awane lizino iliru me,
tadA tasya sA kathA tAsAM manaHsu jAtA|
9 ikpilla unuzu kissekke I belle ngissin kuzakure ubeleng ni leli imone vat umunu ngissin nanite.
anantaraM zmazAnAd gatvA tA ekAdazaziSyAdibhyaH sarvvebhyastAM vArttAM kathayAmAsuH|
10 Maryamu Magdaliya, Yuwana, nin Maryamu unan Yakubu, a ngissin na wane na iwa di ligowe di belin nono katwawe ile imone.
magdalInImariyam, yohanA, yAkUbo mAtA mariyam tadanyAH saGginyo yoSitazca preritebhya etAH sarvvA vArttAH kathayAmAsuH
11 Ka kadura so nono katwa we nafo uliru uhem, na iyinna nin liru na wane ba.
kintu tAsAM kathAm anarthakAkhyAnamAtraM buddhvA kopi na pratyait|
12 Vat nani Bitrus fita, nin cum a do kiti kissekke, a tumuno adin yenju nan nye, ayene kumalti kubowe non likot. Bitrus nya ado ngame, adin kpilizu kitene nimon ile na ise.
tadA pitara utthAya zmazAnAntikaM dadhAva, tatra ca prahvo bhUtvA pArzvaikasthApitaM kevalaM vastraM dadarza; tasmAdAzcaryyaM manyamAno yadaghaTata tanmanasi vicArayan pratasthe|
13 Anit naba nan nya mine wa din cin libo ucin du kagbiri Imwasu. Kanga na npite wa durun timel akut kutocin unuzun Urshalima.
tasminneva dine dvau ziyyau yirUzAlamazcatuSkrozAntaritam immAyugrAmaM gacchantau
14 I wa din belu nbeleng nimon ile na ina se.
tAsAM ghaTanAnAM kathAmakathayatAM
15 I wa din lirue icin cine a iyita ntiru nati mine ligowe Yesu da duru nani a tunna ncine nanghinu.
tayorAlApavicArayoH kAle yIzurAgatya tAbhyAM saha jagAma
16 Amma iyizi mine wa turdun na iyininghe ba.
kintu yathA tau taM na paricinutastadarthaM tayo rdRSTiH saMruddhA|
17 Yesu woro nani, “Iyaghari idin belue nabe icin cina?” Iyissina kitene nin tecu timuro.
sa tau pRSTavAn yuvAM viSaNNau kiM vicArayantau gacchathaH?
18 Unit urum mine, unan lissan, Kilyobas, kawa ghe, “Fere cas in Urshalima ulenge na nyiru imon ilenge na ina se nayiri alele ba?”
tatastayoH kliyapAnAmA pratyuvAca yirUzAlamapure'dhunA yAnyaghaTanta tvaM kevalavidezI kiM tadvRttAntaM na jAnAsi?
19 Yesu woro nani, “Iyeme imon?” Ikawa ghe, “Imon nbeleng Yesu Nnazareth, na awa di unan liru nin nuu Kutelle, awa di nin likara katwa a uliru nbun Kutelle a anit.
sa papraccha kA ghaTanAH? tadA tau vaktumArebhAte yIzunAmA yo nAsaratIyo bhaviSyadvAdI Izvarasya mAnuSANAJca sAkSAt vAkye karmmaNi ca zaktimAnAsIt
20 Na udya na prieste nin na go na iwa nakpa ghe aso nca nkul I kotunghe kuca aku.
tam asmAkaM pradhAnayAjakA vicArakAzca kenApi prakAreNa kruze viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;
21 Ti wa cisso ayi nworu amere ma tucu anan Israila. Nanere, kinal ni lele vat, kitimone lin tat na ile imone na se.
kintu ya isrAyelIyalokAn uddhArayiSyati sa evAyam ityAzAsmAbhiH kRtA|tadyathA tathAstu tasyA ghaTanAyA adya dinatrayaM gataM|
22 Nani tutung, among awani nan nya bite nna nari tissina, ini do kissekke nin kwui dinding.
adhikantvasmAkaM saGginInAM kiyatstrINAM mukhebhyo'sambhavavAkyamidaM zrutaM;
23 Na iyene kidowo me ba, inani kpilla, ina ni nworo inin ta amoron wui nono kadura Kutelle nworo nani adi nin lai.
tAH pratyUSe zmazAnaM gatvA tatra tasya deham aprApya vyAghuTyetvA proktavatyaH svargIsadUtau dRSTAvasmAbhistau cAvAdiSTAM sa jIvitavAn|
24 Among anit na idi ligowe nan ghiruk ndo kiti kissekke, ina nin se kinin nafo ubellu na wane. Amma na iyene ghe ba.”
tatosmAkaM kaizcit zmazAnamagamyata te'pi strINAM vAkyAnurUpaM dRSTavantaH kintu taM nApazyan|
25 Yesu woro nani, “Anung na nilime ni lalang idi shankalong in yinnu nin vat nimon unan liru nin nuu Kutelle na bellin!
tadA sa tAvuvAca, he abodhau he bhaviSyadvAdibhiruktavAkyaM pratyetuM vilambamAnau;
26 Udi gbas nworu Kristi nco nan nya nile imone, a piru nan nyan ngongong me?”
etatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasya na nyAyyA?
27 Ucizunu kitin Musa udu anan liru nin nuu Kutelle vat, Yesu wa belin nani imon ile na idi litine nan nya nliru ntucue.
tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstre svasmin likhitAkhyAnAbhiprAyaM bodhayAmAsa|
28 Na ida susut nin kagbire, na iwa cinu ucin due, Yesu ta nofo ama katu ulsun.
atha gamyagrAmAbhyarNaM prApya tenAgre gamanalakSaNe darzite
29 I masa ghe nworu, “Aso nanghinu, bara kuleleng wadi ku mal dak, kiti cizna usirui.” Yesu pira a so nan ghinu.
tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dine gate sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|
30 Iwa se nani, na awa so nanghinu ima li imonli, ayauna ufungale, ata nkoli ku, a pucco unin, a na nani unin.
pazcAdbhojanopavezakAle sa pUpaM gRhItvA IzvaraguNAn jagAda taJca bhaMktvA tAbhyAM dadau|
31 Iyizi mine tunna ipuno, inin yininghe, atunna a wulu niyizi mine.
tadA tayo rdRSTau prasannAyAM taM pratyabhijJatuH kintu sa tayoH sAkSAdantardadhe|
32 Itunna nbelu nati mine, “Na nibinai bite npya nan nya bite ba, kube na tini cina ninghe libowe, na ani bele nari uliru ntueue?”
tatastau mithobhidhAtum Arabdhavantau gamanakAle yadA kathAmakathayat zAstrArthaJcabodhayat tadAvayo rbuddhiH kiM na prAjvalat?
33 Iwa tunun ifita nan nya kube, I kpilla udu Urshalima. Idi se kuzakure nzuro ligowe, nan na lenge na Iwa di nanghinu,
tau tatkSaNAdutthAya yirUzAlamapuraM pratyAyayatuH, tatsthAne ziSyANAm ekAdazAnAM saGginAJca darzanaM jAtaM|
34 I woro, “Kidigenere, Cikilare na fita, amini na durso litina kitin Simon.”
te procuH prabhurudatiSThad iti satyaM zimone darzanamadAcca|
35 Inung tunna I belle imon ile na ise libowe, nin nimusun dursue na ani pucco nani ufungule.
tataH pathaH sarvvaghaTanAyAH pUpabhaJjanena tatparicayasya ca sarvvavRttAntaM tau vaktumArebhAte|
36 Na iwadi nbelu nileli imone, Yesu da ada yissina kyitik mine, a woro nani, “Lissosin limang sa nanghinu.”
itthaM te parasparaM vadanti tatkAle yIzuH svayaM teSAM madhya protthaya yuSmAkaM kalyANaM bhUyAd ityuvAca,
37 Iwa ketize fiu kifo nani, iyenje nafo inung yene mmoli.
kintu bhUtaM pazyAma ityanumAya te samudvivijire treSuzca|
38 Yesu woro nani, “Iyaghari nta nibinai mine nfita? Iyaghari nta matiru tiru din fitiyu nibinai mine?
sa uvAca, kuto duHkhitA bhavatha? yuSmAkaM manaHsu sandeha udeti ca kutaH?
39 Yeneng acara nighe nin nabune, mere nin liti nighe. Dudoi uyene. Bara na mmoli di nin kidowo nin naku ba, nafo na iyene men dimun.”
eSohaM, mama karau pazyata varaM spRSTvA pazyata, mama yAdRzAni pazyatha tAdRzAni bhUtasya mAMsAsthIni na santi|
40 Na awa belin nani, a durso nani acara me nin nabunue.
ityuktvA sa hastapAdAn darzayAmAsa|
41 A I dutu nan nyan salin yinnu a liburi libo, a ukpiliza, Yesu woro nani, “I di nin nimonmong nlia?”
te'sambhavaM jJAtvA sAnandA na pratyayan| tataH sa tAn papraccha, atra yuSmAkaM samIpe khAdyaM kiJcidasti?
42 Inaghe kugir fibo nwui.
tataste kiyaddagdhamatsyaM madhu ca daduH
43 Yesu sere fining, a leo finin nbun mine.
sa tadAdAya teSAM sAkSAd bubhuje
44 A woro nani, “Kube na nwa di nanghinu, nwa woro minu nenge vat nimon ile na ina nyertin liti nighe nan nya ndukan Musa nin na nan liru nin nuu Kutelle a Uzabura vat ma kulu gbas.”
kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM grantheSu gItapustake ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyante yuSmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakSamabhUt|
45 A tunna apuno nibinai mine, inan yinno ulirun ntucue.
atha tebhyaH zAstrabodhAdhikAraM datvAvadat,
46 A woro nani, “Tutung ina nyertin nworo Kriste ba niu, anin fita tutung nan nyan ku lirin lin tat.
khrISTenetthaM mRtiyAtanA bhoktavyA tRtIyadine ca zmazAnAdutthAtavyaJceti lipirasti;
47 Uwazi nsunu nalapi nin shawu nin kulapi isu unin nan nya ligang in yie vat, icizin in Urshalima.
tannAmnA yirUzAlamamArabhya sarvvadeze manaHparAvarttanasya pApamocanasya ca susaMvAdaH pracArayitavyaH,
48 Anung iyizi nbari ni lenge imone.
eSu sarvveSu yUyaM sAkSiNaH|
49 Yeneng, mma tu nin ciu nnuu ncifnighe nati mine. Amma cican nan nya kipine, sei ikulo minu nin likara unuzu kitine kani.”
aparaJca pazyata pitrA yat pratijJAtaM tat preSayiSyAmi, ataeva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagare tiSThata|
50 Yesu tunna na nuzu nan ghinu udu susut nin Baithanya. A ghantina acara me, ata nani nkoli.
atha sa tAn baithanIyAparyyantaM nItvA hastAvuttolya AziSa vaktumArebhe
51 Uwa se nani, kube na awa di nan nya nti nani nkolie, asuna nani iyira ghe ughanu udu kitene Kutella.
AziSaM vadanneva ca tebhyaH pRthag bhUtvA svargAya nIto'bhavat|
52 Isu ghe usajada, inin kpilla udu Urshalima nin nabari abo kang.
tadA te taM bhajamAnA mahAnandena yirUzAlamaM pratyAjagmuH|
53 Iwa so nan nya kutyi nlira ko lome liyiri, idin tizzu Kutelle nkoli.
tato nirantaraM mandire tiSThanta Izvarasya prazaMsAM dhanyavAdaJca karttam Arebhire| iti||

< Luka 24 >