< Luka 22 >

1 Nene ubukin burodin salin nimon infizwe da susut, ule na idin yecu kata natibite.
apara nca ki. nva"suunyapuupotsavasya kaala upasthite
2 Adidya kutiin nliara nan nanang niyert soo ikpilza na ima kifu Yesu ku imulughe, bara na iwadin nlanzu fiu na nite.
pradhaanayaajakaa adhyaayakaa"sca yathaa ta. m hantu. m "saknuvanti tathopaayaam ace. s.tanta kintu lokebhyo bibhyu. h|
3 Shetan pira nanya Yahuda Iskariyot, owarum nanya likure nin naba me.
etastin samaye dvaada"sa"si. sye. su ga. nita ii. skariyotiiyaruu. dhimaan yo yihuudaastasyaanta. hkara. na. m "saitaanaa"sritatvaat
4 Yahuda du idi kpilza nang na didya kutii nlira nang nanan niyert na ma nakpu Yesu ku nacara mene.
sa gatvaa yathaa yii"su. m te. saa. m kare. su samarpayitu. m "saknoti tathaa mantra. naa. m pradhaanayaajakai. h senaapatibhi"sca saha cakaara|
5 I lanzan nmang, inin yina imanighe ikurfung.
tena te tu. s.taastasmai mudraa. m daatu. m pa. na. m cakru. h|
6 Ayina, a nin din piziru nimon baat na ama tii ananakpaghe anit wa yinin.
tata. h so"ngiik. rtya yathaa lokaanaamagocare ta. m parakare. su samarpayitu. m "saknoti tathaavakaa"sa. m ce. s.titumaarebhe|
7 Lirin nborodi sa imon fitize da, na uso doleari inakpa kukam nhadaya.
atha ki. nva"suunyapuupotmavadine, arthaat yasmin dine nistaarotsavasya me. so hantavyastasmin dine
8 Yesu too Bitrus nin Yohana ku, a benle “Can idi kanja nari imonlin kalu nati bite, bara tinan lau ining.”
yii"su. h pitara. m yohana ncaahuuya jagaada, yuvaa. m gatvaasmaaka. m bhojanaartha. m nistaarotsavasya dravyaa. nyaasaadayata. m|
9 I tiringhe, “Inweri udin nin sun woro ti di su lakanjwe ku?”
tadaa tau papracchatu. h kucaasaadayaavo bhavata. h kecchaa?
10 Akawa nani, “I wa piru nanya kipine, umon na a yauna ka suu nmyen ma zuru minu, dufinonghe udu kilari kaa na apira nanye.
tadaa sovaadiit, nagare pravi. s.te ka"scijjalakumbhamaadaaya yuvaa. m saak. saat kari. syati sa yannive"sana. m pravi"sati yuvaamapi tannive"sana. m tatpa"scaaditvaa nive"sanapatim iti vaakya. m vadata. m,
11 I benle Cikilari kilare, 'Kumallami benle nari, “Kutii na mare dinweri, inweri nba lii imonlin kahu nate nwere nin nono katwa ninghe?”'
yatraaha. m nistaarotsavasya bhojya. m "si. syai. h saarddha. m bhoktu. m "saknomi saatithi"saalaa kutra? kathaamimaa. m prabhustvaa. m p. rcchati|
12 A ma duru minu kuti ko na I malu kyelu kudya. Kun kitene, kanjan imonle kikane.”
tata. h sa jano dvitiiyaprako. s.thiiyam eka. m "sasta. m ko. s.tha. m dar"sayi. syati tatra bhojyamaasaadayata. m|
13 I do, I di se vat nmoonghe na abenle nani. Inin kele kiti keleuwa.
tatastau gatvaa tadvaakyaanusaare. na sarvva. m d. r.sdvaa tatra nistaarotsaviiya. m bhojyamaasaadayaamaasatu. h|
14 Na kube ndaa, a so nan nono katwa me.
atha kaala upasthite yii"su rdvaada"sabhi. h preritai. h saha bhoktumupavi"sya kathitavaan
15 A nin woro nani, “Indi nin su nwadi inmalu nlii imonlui ilele nanghinu uworu min niyu.
mama du. hkhabhogaat puurvva. m yubhaabhi. h saha nistaarotsavasyaitasya bhojya. m bhoktu. m mayaativaa nchaa k. rtaa|
16 Bara nan belin minu, na inma kuru nli nan ghinu tutun ba, saidai ikulu nanya kilari tigoo Kutelle.”
yu. smaan vadaami, yaavatkaalam ii"svararaajye bhojana. m na kari. sye taavatkaalam ida. m na bhok. sye|
17 Yesu nin yira ukoop, na ata ugodiya, a woro, “Seren I kosu nati mine.
tadaa sa paanapaatramaadaaya ii"svarasya gu. naan kiirttayitvaa tebhyo datvaavadat, ida. m g. rhliita yuuya. m vibhajya pivata|
18 Bara nan mbelin minu, na mba kuru nsumo ko kumati kuce kune tutun ba, se kipin tigoo Kutelle ndaa.”
yu. smaan vadaami yaavatkaalam ii"svararaajatvasya sa. msthaapana. m na bhavati taavad draak. saaphalarasa. m na paasyaami|
19 A nin yira uborodi, na ana ugodiya ku, afucu unin, anin naa nani, abenle, “Kidowa nunghere kane kaa na nna ni bara anung. Sun nene I lizizin nin me.”
tata. h puupa. m g. rhiitvaa ii"svaragu. naan kiirttayitvaa bha"nktaa tebhyo datvaavadat, yu. smadartha. m samarpita. m yanmama vapustadida. m, etat karmma mama smara. naartha. m kurudhva. m|
20 A kuru ayira ukoope nafo na ani taa na imala kileuwe, abenle, “Ule ukoope likamali nirghari lipese nanga nmii ning, mo na wa gutun bara anung.
atha bhojanaante taad. r"sa. m paatra. m g. rhiitvaavadat, yu. smatk. rte paatita. m yanmama rakta. m tena nir. niitanavaniyamaruupa. m paanapaatramida. m|
21 Bara nani yenjen. Ule na alewei adi logowe nin me keetebur kone.
pa"syata yo maa. m parakare. su samarpayi. syati sa mayaa saha bhojanaasana upavi"sati|
22 Bara na Gono nit ma nyeu nafo na ina belin. Bara nani kash nleli unite na amere ina lewughe nacara me!”
yathaa niruupitamaaste tadanusaare. naa manu. syaputrasya gati rbhavi. syati kintu yasta. m parakare. su samarpayi. syati tasya santaapo bhavi. syati|
23 I nin cizina utiru nati mene, nghari nanga mene ma su lidungu lone.
tadaa te. saa. m ko jana etat karmma kari. syati tat te paraspara. m pra. s.tumaarebhire|
24 Kubung nin fita nanya mene mpeziru ghani ba so udiya nanya mene.
apara. m te. saa. m ko jana. h "sre. s.thatvena ga. nayi. syate, atraarthe te. saa. m vivaadobhavat|
25 A woro nani, “Ago na wurme dinin nan cinilare mene, ale na itti nin natek licara udin yicu nani anan tigoo in ruu.
asmaat kaara. naat sovadat, anyade"siiyaanaa. m raajaana. h prajaanaamupari prabhutva. m kurvvanti daaru. na"saasana. m k. rtvaapi te bhuupatitvena vikhyaataa bhavanti ca|
26 Bara nani na uma so nani nin ghinu ba, nmaimako nani, na ule na amere udiyawe nanya mine kpilin aso nafo kagono kabene. Na ule na amene idin cisughe iyizi kpilin aso kulin mene.
kintu yu. smaaka. m tathaa na bhavi. syati, yo yu. smaaka. m "sre. s.tho bhavi. syati sa kani. s.thavad bhavatu, ya"sca mukhyo bhavi. syati sa sevakavadbhavatu|
27 Ghari udiyewe, ule na a sosin kitene kutebure sa ule na asu kucin? Na ule na asosin kitene kutibure re ba? Nin nani ndi nanya mene nafo kucin.
bhojanopavi. s.taparicaarakayo. h ka. h "sre. s.tha. h? yo bhojanaayopavi"sati sa ki. m "sre. s.tho na bhavati? kintu yu. smaaka. m madhye. aha. m paricaarakaivaasmi|
28 Bara nani anughere na I wadi nin me nanya ndumunu ning.
apara nca yuya. m mama pariik. saakaale prathamamaarabhya mayaa saha sthitaa
29 Mnani minu kipin tigoo, nafo na ucenighe na mo nyii kipin tigowe,
etatkaara. naat pitraa yathaa madartha. m raajyameka. m niruupita. m tathaahamapi yu. smadartha. m raajya. m niruupayaami|
30 I nan leu iso kutabur nighe nanya kipin tigoo nighe. Inin so kutet in wucu tilem likure nin tiban Israila.
tasmaan mama raajye bhojanaasane ca bhojanapaane kari. syadhve si. mhaasane. suupavi"sya cesraayeliiyaanaa. m dvaada"sava. m"saanaa. m vicaara. m kari. syadhve|
31 Simon, Simon, yino, Shetan di nin su akifo fi, anan cecile fi nafo ualkama.
apara. m prabhuruvaaca, he "simon pa"sya titaunaa dhaanyaaniiva yu. smaan "saitaan caalayitum aicchat,
32 Bara nani meng mma tifi nlira, bara uyenu nsalin yenu wa dire. Uwadi umalu gitirinu kimal tutung, ta nwana fine likara.”
kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha. m praarthita. m mayaa, tvanmanasi parivarttite ca bhraat. r.naa. m manaa. msi sthiriikuru|
33 Bitrus woroghe, “Ucef, mang ba du ningfi kilari licin nin nkule.”
tadaa sovadat, he prabhoha. m tvayaa saarddha. m kaaraa. m m. rti nca yaatu. m majjitosmi|
34 Yesu kawaghe, “Inbelinfi, Bitrus, na ku kuluke ma culsinu ti tat ba, uma benlu na uyiri ba.”
tata. h sa uvaaca, he pitara tvaa. m vadaami, adya kukku. taravaat puurvva. m tva. m matparicaya. m vaaratrayam apahvo. syase|
35 Yesu woro nani, “Na awa tuminu sa lijip, nkatizu ni moon, sa akpatak, I wa dira imemoona?” Inin kawa, “Na ti wan dira ba.”
apara. m sa papraccha, yadaa mudraasampu. ta. m khaadyapaatra. m paadukaa nca vinaa yu. smaan praahi. nava. m tadaa yu. smaaka. m kasyaapi nyuunataasiit? te procu. h kasyaapi na|
36 Anin woro nani, “Bara nani nene, ule na adinin lijip, na a kala linin, tutung nin nkaa ntizu nimoon. Ule na a sali nin kusangali na a leueu kulutukme adi seru kurum.
tadaa sovadat kintvidaanii. m mudraasampu. ta. m khaadyapaatra. m vaa yasyaasti tena tadgrahiitavya. m, yasya ca k. rpaa. no naasti tena svavastra. m vikriiya sa kretavya. h|
37 Bara nan beleng minu, I mon ile na ina yertin litinighe ima kulu gbas, 'I yeneghe nafo unan salin duka.' Bara nani ile iman na iwa beling litinighe din kulusu.”
yato yu. smaanaha. m vadaami, aparaadhijanai. h saarddha. m ga. nita. h sa bhavi. syati| ida. m yacchaastriiya. m vacana. m likhitamasti tanmayi phali. syati yato mama sambandhiiya. m sarvva. m setsyati|
38 Inin woro, “Ucef, yene! Asangali aba ale.” Anin woro nani, “A batina.”
tadaa te procu. h prabho pa"sya imau k. rpaa. nau| tata. h sovadad etau yathe. s.tau|
39 Na ileu imari, Yesu nga, nafo na amene udi litalan Nzaitu, nono katwa mge nin dofinghe.
atha sa tasmaadvahi rgatvaa svaacaaraanusaare. na jaitunanaamaadri. m jagaama "si. syaa"sca tatpa"scaad yayu. h|
40 Ma iduru, aworo nani, “taan nlira iwa piru nanyan njaraba.”
tatropasthaaya sa taanuvaaca, yathaa pariik. saayaa. m na patatha tadartha. m praarthayadhva. m|
41 A cacana kupuu mene nafo utuu litala, anin tumuro nin nalung ataa nlira.
pa"scaat sa tasmaad eka"sarak. sepaad bahi rgatvaa jaanunii paatayitvaa etat praarthayaa ncakre,
42 A benle, “Ucef, wase y yina, kala ukoop ulele litining, min nani na uwa dofin kibinai ning ba, na kin fere so.”
he pita ryadi bhavaan sammanyate tarhi ka. msamena. m mamaantikaad duuraya kintu madicchaanuruupa. m na tvadicchaanuruupa. m bhavatu|
43 Unan kadura Kutelle nin daa unuzu kitene kani, a taaghe likara.
tadaa tasmai "sakti. m daatu. m svargiiyaduuto dar"sana. m dadau|
44 Na awaadin niyu, a kpina nlire ku, tinuntu me tantizo kang nafo nmyii na ngutuna kuteen.
pa"scaat sotyanta. m yaatanayaa vyaakulo bhuutvaa punard. r.dha. m praarthayaa ncakre, tasmaad b. rhaccho. nitabindava iva tasya svedabindava. h p. rthivyaa. m patitumaarebhire|
45 Na afita unuzun nlire, adaa kitin nono katura me, ada se nani idin moro bara nibinai nisirne mene,
atha praarthanaata utthaaya "si. syaa. naa. m samiipametya taan manodu. hkhino nidritaan d. r.s. tvaavadat
46 anin tirino nani, “Inyarin taa idin moro? Fitan iti nlira, bara I wa piru ticankira.”
kuto nidraatha? pariik. saayaam apatanaartha. m prarthayadhva. m|
47 Na awa din nlire, iyene, ligozin na nite ndaa, ligowe nin Yahuda, uwarum nanya likure nin nabe, a dewu nbune. Ada kupoon Yesu anan taghe usumba,
etatkathaayaa. h kathanakaale dvaada"sa"si. syaa. naa. m madhye ga. nito yihuudaanaamaa janataasahitaste. saam agre calitvaa yii"so"scumbanaartha. m tadantikam aayayau|
48 bara nani Yesu woroghe, “Yahuda uma lewu Gano nit nin sumbaa?”
tadaa yii"suruvaaca, he yihuudaa ki. m cumbanena manu. syaputra. m parakare. su samarpayasi?
49 Na ale na I wa killinghe nyene nani, I woro, “Cikilari, ti kewu umong nin kusangalia?”
tadaa yadyad gha. ti. syate tadanumaaya sa"ngibhirukta. m, he prabho vaya. m ki kha"ngena ghaatayi. syaama. h?
50 Umong nanya mene kewe kucin ndiya nang yenju kutii nlere, kutuf, ncara ulime a nin werne kunin.
tata eka. h karavaalenaahatya pradhaanayaajakasya daasasya dak. si. na. m kar. na. m ciccheda|
51 Yesu woro, “Naneli mbatina,” a nin dudo kutufe, ku shino.
adhuunaa nivarttasva ityuktvaa yii"sustasya "sruti. m sp. r.s. tvaa svasya. m cakaara|
52 Yesu woro udiya nnan yenju kutii nlire, anan ncaa kutiin nlire, nin nadidiya ntardu nacara kutii nlira na iwa dak kiti me nin mayardam, “Idaa nafo anang kifun kiria nin nasangali nan tiyupa?
pa"scaad yii"su. h samiipasthaan pradhaanayaajakaan mandirasya senaapatiin praaciinaa. m"sca jagaada, yuuya. m k. rpaa. naan ya. s.tii. m"sca g. rhiitvaa maa. m ki. m cora. m dharttumaayaataa. h?
53 Na uwadi nan ghinu nanya kutii nlire vat lire, na umong myene nakpa ucara liti nighe ba bara nenere kubi myene, nin likara nsirti.”
yadaaha. m yu. smaabhi. h saha pratidina. m mandire. ati. s.tha. m tadaa maa. m dhartta. m na prav. rttaa. h, kintvidaanii. m yu. smaaka. m samayondhakaarasya caadhipatyamasti|
54 Na I kifoghe, I yaa nin ghe, I duu ninghe kilari ndya kutii nlire. Bara nani Bitrus difino nani piit.
atha te ta. m dh. rtvaa mahaayaajakasya nive"sana. m ninyu. h| tata. h pitaro duure duure pa"scaaditvaa
55 Na I suso ula nanya kudarwe inin so ligowe idin lanzwe, Bitrus soo nanya myene.
b. rhatko. s.thasya madhye yatraagni. m jvaalayitvaa lokaa. h sametyopavi. s.taastatra tai. h saarddham upavive"sa|
56 Nkan kabera kucin yeneghe a sosin nkanang nlee, ayene iyizemye anin woro, “Ule unite nyita ligowe nanghe.”
atha vahnisannidhau samupave"sakaale kaaciddaasii mano nivi"sya ta. m niriik. syaavadat pumaanaya. m tasya sa"nge. asthaat|
57 Bara nani Bitrus ta mayardan ku, aworo, “Uwani nan yirughe ba.”
kintu sa tad apahnutyaavaadiit he naari tamaha. m na paricinomi|
58 Na idandouna ba, umong kuru ada yeneghe, a woro, “Fe wang di nan ghinu.” Bara nani Bitrus woro, “Unit, na meyari ba.”
k. sa. naantare. anyajanasta. m d. r.s. tvaabraviit tvamapi te. saa. m nikarasyaikajanosi| pitara. h pratyuvaaca he nara naahamasmi|
59 Na ita kubiri kubi umong unit kuru ada woro, “Kedegene unit ulelen yita nin ghe, bara ane kunan Galiliari.”
tata. h saarddhada. n.dadvayaat para. m punaranyo jano ni"scitya babhaa. se, e. sa tasya sa"ngiiti satya. m yatoya. m gaaliiliiyo loka. h|
60 Bara nani Bitrus woro, “Unit nang yiru imon ile na udin belu ba.” Na aduu inlire kukulok kolsuno.
tadaa pitara uvaaca he nara tva. m yad vadami tadaha. m boddhu. m na "saknomi, iti vaakye kathitamaatre kukku. to ruraava|
61 Na a kpilia umuro me, Cikilare yene Bitrus ku, Bitrus nin lizino imon ile na Cikilare nni belinghe, na aworoghe, “Na kukulok ma kulsinu titat ba uma woro na uyirwui ba.”
tadaa prabhu. naa vyaadhu. tya pitare niriik. site k. rkavaakuravaat puurvva. m maa. m trirapahno. syase iti puurvvokta. m tasya vaakya. m pitara. h sm. rtvaa
62 Na a nuzu udas, Bitrus gila kang.
bahirgatvaa mahaakhedena cakranda|
63 Anite na iwa din caan Yesu su ghe liyong inin fooghe.
tadaa yai ryii"surdh. rtaste tamupahasya praharttumaarebhire|
64 Na ituswughe iyizi, itininghe i woro, “Su anabci, ghari ulenge na areofi?”
vastre. na tasya d. r"sau baddhvaa kapole cape. taaghaata. m k. rtvaa papracchu. h, kaste kapole cape. taaghaata. m k. rtavaana? ga. nayitvaa tad vada|
65 I bele imon gbardang litin Yesu, izoguzo ghe.
tadanyat tadviruddha. m bahunindaavaakya. m vaktumaarebhire|
66 Na kitin shanta, a kukune na nite da pitiruno ligowe. Umunu adidya na priest nin na nan ni nyerte. I pira nin ghe kudaru nwuchun liru,
atha prabhaate sati lokapraa nca. h pradhaanayaajakaa adhyaapakaa"sca sabhaa. m k. rtvaa madhyesabha. m yii"sumaaniiya papracchu. h, tvam abhi. sikatosi na vaasmaan vada|
67 iworo, “Andi fere Kriste, belle nari.” Ama a woro nana, “Asa nbelling minu, na ima yinnu ba,
sa pratyuvaaca, mayaa tasminnukte. api yuuya. m na vi"svasi. syatha|
68 asa meng tirin minu, na ima kawu ba.
kasmi. m"scidvaakye yu. smaan p. r.s. te. api maa. m na taduttara. m vak. syatha na maa. m tyak. syatha ca|
69 Ama ucizunu nene udu ubun, Gono nit ma so ncara uline unlikara Kutelle.”
kintvita. h para. m manujasuta. h sarvva"saktimata ii"svarasya dak. si. ne paar"sve samupavek. syati|
70 Vat mine woro, “Ani fera Gono Kutelle?” Yesu woro nani, “Anughere nworo mere.”
tataste papracchu. h, rtiha tvamii"svarasya putra. h? sa kathayaamaasa, yuuya. m yathaartha. m vadatha sa evaaha. m|
71 I woro, “Iyaghari nta tidu nin su nnan ba? Bara arik nin nati bite nlanza nnu me.”
tadaa te sarvve kathayaamaasu. h, rtiha saak. sye. ansasmin asmaaka. m ki. m prayojana. m? asya svamukhaadeva saak. sya. m praaptam|

< Luka 22 >