< Luka 20 >

1 I wa diku nlon liri, na YEsu wadin dursuzu na nite nanya kutii nlira nin belu nani utiru Kutelle, adidya kutii nlire nang nanan niyerte daa kiti me nan na kukune ntardu nacara alau.
athaikadaa yii"su rmanidare susa. mvaada. m pracaarayan lokaanupadi"sati, etarhi pradhaanayaajakaa adhyaapakaa. h praa nca"sca tannika. tamaagatya papracchu. h
2 I benle ulire, I woroghe, “Benle nari nin liyapin licarari udin su ka katwa we? Sa ghari ule na anafi lo likare?”
kayaaj nayaa tva. m karmmaa. nyetaani karo. si? ko vaa tvaamaaj naapayat? tadasmaan vada|
3 A kpana a woro nani, “Meng wang ba tirin minu imemong.
sa pratyuvaaca, tarhi yu. smaanapi kathaamekaa. m p. rcchaami tasyottara. m vadata|
4 Belenni ubelen inshintun Yohana, Uwa nuzu kiti Kutelle aria. Sa kiti na nit?”
yohano majjanam ii"svarasya maanu. saa. naa. m vaaj naato jaata. m?
5 I kpilza nati mene, I benle, “Ti wa woro, 'kitene kani,' a ba benlu, 'too iyarin taa na iyina yina nin ghe ba?'
tataste mitho vivicya jagadu. h, yadii"svarasya vadaamastarhi ta. m kuto na pratyaita sa iti vak. syati|
6 Tutung ti ma belin 'unuzu na nitari,' anite vat ma fil su nari nin natala bara na iyire Yohana wadi unam liru nin nuu Kutelleari.”
yadi manu. syasyeti vadaamastarhi sarvve lokaa asmaan paa. saa. nai rhani. syanti yato yohan bhavi. syadvaadiiti sarvve d. r.dha. m jaananti|
7 I kawa au na iyiru kite na a nuzuku ba.
ataeva te pratyuucu. h kasyaaj nayaa jaatam iti vaktu. m na "saknuma. h|
8 Yesu woro nani, “Na meng ma belin minu nin liyapin likarari in din su ale adodwe.
tadaa yii"suravadat tarhi kayaaj nayaa karmmaa. nyetaati karomiiti ca yu. smaan na vak. syaami|
9 A taa anite ntun tiwankare, “Umung wa bilisu kunem, anaa among ukewe, anya udu nkankipin a di dandaun ku.
atha lokaanaa. m saak. saat sa imaa. m d. r.s. taantakathaa. m vaktumaarebhe, ka"scid draak. saak. setra. m k. rtvaa tat k. setra. m k. r.siivalaanaa. m haste. su samarpya bahukaalaartha. m duurade"sa. m jagaama|
10 Na kubi da atoo kucin me udu kitin nanan kye kunene, au inighe kumat kuce, bara nani anan kye kunene fooghe, inin kooghe nin na cara akone.
atha phalakaale phalaani grahiitu k. r.siivalaanaa. m samiipe daasa. m praahi. not kintu k. r.siivalaasta. m prah. rtya riktahasta. m visasarju. h|
11 A kuru a too nkun kucin me ikuru I fooghe, I naghe incin, inin kooghe nin na cara akone.
tata. h sodhipati. h punaranya. m daasa. m pre. sayaamaasa, te tamapi prah. rtya kuvyavah. rtya riktahasta. m visas. rju. h|
12 A kuru a too unan tat ikuru I lanzaghe ukul, inin fillinghe indas.
tata. h sa t. rtiiyavaaram anya. m praahi. not te tamapi k. sataa"nga. m k. rtvaa bahi rnicik. sipu. h|
13 Bara nani Cikilari kunene woro, 'I yanghari mba ti? Na ntoo gononsunighe. Mbuti ima yenu ngongonme.'
tadaa k. setrapati rvicaarayaamaasa, mamedaanii. m ki. m karttavya. m? mama priye putre prahite te tamava"sya. m d. r.s. tvaa samaadari. syante|
14 Bara nani naiyeneghe ncinu, I munu ati I woro, 'Ulelere unan nlin gadu kunen kune, dan ti molughe, ugadwe nan soo unbit.'
kintu k. r.siivalaasta. m niriik. sya paraspara. m vivicya procu. h, ayamuttaraadhikaarii aagacchataina. m hanmastatodhikaarosmaaka. m bhavi. syati|
15 I fillinghe mamal kunene, inin mologhe. Iyari unan kunene ma tii nani?
tataste ta. m k. setraad bahi rnipaatya jaghnustasmaat sa k. setrapatistaan prati ki. m kari. syati?
16 Ama dak ada mulsu nani, anin ni amon kunene.” Na I lanza, I woro, “Kutelle sauke.”
sa aagatya taan k. r.siivalaan hatvaa pare. saa. m haste. su tatk. setra. m samarpayi. syati; iti kathaa. m "srutvaa te. avadan etaad. r"sii gha. tanaa na bhavatu|
17 Bara nani Yesu yene nani, anin woro, “Iyari ile I yerte din belu? 'Litala loo na anan kye kilare nari, linnere nda so lin tune kilare'?
kintu yii"sustaanavalokya jagaada, tarhi, sthapataya. h kari. syanti graavaa. na. m yantu tucchaka. m| pradhaanaprastara. h ko. ne sa eva hi bhavi. syati| etasya "saastriiyavacanasya ki. m taatparyya. m?
18 Vat nle na a deu kitene litala lile ama putuzu agerager. Bara nani bat ne na litale ndeu liti me lima yarughe.”
apara. m tatpaa. saa. nopari ya. h pati. syati sa bha. mk. syate kintu yasyopari sa paa. saa. na. h pati. syati sa tena dhuulivac cuur. niibhavi. syati|
19 Bara nani anan niyerte nin na didya kutii nlire wa piziru I kifoghe nanya kuni kube, bara na I yino a wasu too tiwankare nati menere. Bara nani I wa lanza feu nanite.
sosmaaka. m viruddha. m d. r.s. taantamima. m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta. m dhartu. m vavaa nchu. h kintu lokebhyo bibhyu. h|
20 I yenjeghe mseen, I too anan gbizinu kipin ita nafo anit alau, inan se ufanu nliru me, bara inan kifoghe inakpa anan natet tigoo ngumna.
ataeva ta. m prati satarkaa. h santa. h katha. m tadvaakyado. sa. m dh. rtvaa ta. m de"saadhipasya saadhuve"sadhaari. na"scaraan tasya samiipe pre. sayaamaasu. h|
21 I tirighe, I benle, “Unan dursusu, ti yiru udin dursuzu ubele dert, na umon din rusuzu fiba, bara nani udin dursuzu kedegene udu libau Kutelle.
tadaa te ta. m papracchu. h, he upade"saka bhavaan yathaartha. m kathayan upadi"sati, kamapyanapek. sya satyatvenai"svara. m maargamupadi"sati, vayametajjaaniima. h|
22 Udukari kiti bite ti ni Kaisar ku uganu bite sa babu?”
kaisararaajaaya karosmaabhi rdeyo na vaa?
23 Bara nani Yesu yinno kujinjin mene, a woro nani,
sa te. saa. m va ncana. m j naatvaavadat kuto maa. m pariik. sadhve? maa. m mudraameka. m dar"sayata|
24 “Dursuni fikubu, kuyeli nghari, nin lisa du kitene fin nin?” I woro “Un Kaisar.”
iha likhitaa muurtiriya. m naama ca kasya? te. avadan kaisarasya|
25 A woro nani, “Naan Kaisar ku imun ile na idi un Kaisar, nin Kutelle imun ile na idi in Kutelle.”
tadaa sa uvaaca, tarhi kaisarasya dravya. m kaisaraaya datta; ii"svarasya tu dravyamii"svaraaya datta|
26 Anan miyerte nan nadidya kutii nlire na iwa yinin unari ni mon ile na awa belen nbun nanite ba. I lanza umamaki nkawu me na ibenle uliru ba.
tasmaallokaanaa. m saak. saat tatkathaayaa. h kamapi do. sa. m dhartumapraapya te tasyottaraad aa"scaryya. m manyamaanaa mauninastasthu. h|
27 Na amon Asandukiyawa nda kiti me, ale na I wa woro na ufitun yii duku ba,
apara nca "sma"saanaadutthaanaana"ngiikaari. naa. m siduukinaa. m kiyanto janaa aagatya ta. m papracchu. h,
28 I tiringhe, I benle, “Ku mallami, Musa wa yertin nari a woro, gwana nmung wa kuu nin ulani, na I mara ba, unite yira uwanin gwana me, a maraghe gono ku.
he upade"saka "saastre muusaa asmaan pratiiti lilekha yasya bhraataa bhaaryyaayaa. m satyaa. m ni. hsantaano mriyate sa tajjaayaa. m vivahya tadva. m"sam utpaadayi. syati|
29 Nwana wa duku imun kuzur, unan burne yira urani, a kuu na imaraba,
tathaaca kecit sapta bhraatara aasan te. saa. m jye. s.tho bhraataa vivahya nirapatya. h praa. naan jahau|
30 unan mba me wang nanere.
atha dvitiiyastasya jaayaa. m vivahya nirapatya. h san mamaara| t. rtiiya"sca taameva vyuvaaha;
31 Unan tate udu unan zurre nanere na imara ba,
ittha. m sapta bhraatarastaameva vivahya nirapatyaa. h santo mamru. h|
32 na ikala ayeri uwane kuu wang.
"se. se saa strii ca mamaara|
33 Lirin fitun yii ama yitu uwani ngha nany mene? Bara na ma suzu ilugma min wane?”
ataeva "sma"saanaadutthaanakaale te. saa. m saptajanaanaa. m kasya saa bhaaryyaa bhavi. syati? yata. h saa te. saa. m saptaanaameva bhaaryyaasiit|
34 Yesu woro nani, “Nono inyii ulele din suzu ilugma, I niza awani. (aiōn g165)
tadaa yii"su. h pratyuvaaca, etasya jagato lokaa vivahanti vaagdattaa"sca bhavanti (aiōn g165)
35 Bara nani ale na idumna nani ise iduru useru nanan fitu unuzum kul inin piru ulai sa ligang na idin suzu ilugma sa i nakpa uwani ba. (aiōn g165)
kintu ye tajjagatpraaptiyogyatvena ga. nitaa. m bhavi. syanti "sma"saanaaccotthaasyanti te na vivahanti vaagdattaa"sca na bhavanti, (aiōn g165)
36 Na I ba kuru I kuu tutung ba, bara na isoo nafo nono kadura Kutelle, inun nso nono Kutelle.
te puna rna mriyante kintu "sma"saanaadutthaapitaa. h santa ii"svarasya santaanaa. h svargiiyaduutaanaa. m sad. r"saa"sca bhavanti|
37 Bara nani iba feu abe, Musa wang I wa durughe, mbeleng kitene na a wadi kusho kikaa na awa yicila Ucef Kutellen Ibrahim, Kutellen Ishaku, nin Kutellen Yakub.
adhikantu muusaa. h stambopaakhyaane parame"svara iibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara ityuktvaa m. rtaanaa. m "sma"saanaad utthaanasya pramaa. na. m lilekha|
38 Nene na ame Kutelle nanan nkulari ba ama kun nanan nlaiyari, bara na vat di nin nlai udu kiti me.”
ataeva ya ii"svara. h sa m. rtaanaa. m prabhu rna kintu jiivataameva prabhu. h, tannika. te sarvve jiivanta. h santi|
39 Among anan niyerte kpana iworo “Ku mallami ukpana caut.”
iti "srutvaa kiyantodhyaapakaa uucu. h, he upade"saka bhavaan bhadra. m pratyuktavaan|
40 Bara nani ikuru I tiringhe imemon turtung ba.
ita. h para. m ta. m kimapi pra. s.ta. m te. saa. m pragalbhataa naabhuut|
41 Yesu woro nani, “I yizieri I din belu au Kristi gono Daudari?
pa"scaat sa taan uvaaca, ya. h khrii. s.ta. h sa daayuuda. h santaana etaa. m kathaa. m lokaa. h katha. m kathayanti?
42 Bara na Dauda litime wa belen nanya niyert in Zabura, Ucife wa woro Ucif nighe, 'Soo incara ulime ning,
yata. h mama prabhumida. m vaakyamavadat parame"svara. h| tava "satruunaha. m yaavat paadapii. tha. m karomi na| taavat kaala. m madiiye tva. m dak. sapaar"sva upaavi"sa|
43 sai dai nta anan narife kitin cisu na bunu fe.'
iti kathaa. m daayuud svaya. m giitagranthe. avadat|
44 Nanere Dauda yicila Kristiku 'Ucif' a suu usaun Dauda nene?”
ataeva yadi daayuud ta. m prabhu. m vadati, tarhi sa katha. m tasya santaano bhavati?
45 Natuf nanit vat a woro nono kadura me,
pa"scaad yii"su. h sarvvajanaanaa. m kar. nagocare "si. syaanuvaaca,
46 “Sun insen nin nanang niyert, ale na idinin su I cinu nanya nalutuk ajajangaran, nin su nilip icine nanya tikasau, nin niti lisosin nididya nanya natii nlira, nin niti nididya niti tibuki.
ye. adhyaapakaa diirghaparicchada. m paridhaaya bhramanti, ha. t.taapa. nayo rnamaskaare bhajanagehasya proccaasane bhojanag. rhasya pradhaanasthaane ca priiyante
47 Ikuru idin nanzu ninari nawani ale na ales mene nakuzu, nin nlira mijakaka kirusuzo. Alele maseru ukul udindya.”
vidhavaanaa. m sarvvasva. m grasitvaa chalena diirghakaala. m praarthayante ca te. su saavadhaanaa bhavata, te. saamugrada. n.do bhavi. syati|

< Luka 20 >