< Luka 17 >

1 Yesu woro nono katwa me, “Nanere imong duku na I ma ti nari ti te kulapi, bara nani kash inle na imong ine madak nacaramye!
ita. h para. m yii"su. h "si. syaan uvaaca, vighnairava"syam aagantavya. m kintu vighnaa yena gha. ti. syante tasya durgati rbhavi. syati|
2 Uma yitughe barabara I terughe kuyazan n nto I tuu ghe nanya kuli kudya, nuuru ati umong nanya nabebene alele atiro.
ete. saa. m k. sudrapraa. ninaam ekasyaapi vighnajananaat ka. n.thabaddhape. sa. niikasya tasya saagaraagaadhajale majjana. m bhadra. m|
3 Yenjen ati mime, gwana fe nwa ti kulapi, kpadanghe, a wa yenin, I shawa nin kulapi me.
yuuya. m sve. su saavadhaanaasti. s.thata; tava bhraataa yadi tava ki ncid aparaadhyati tarhi ta. m tarjaya, tena yadi mana. h parivarttayati tarhi ta. m k. samasva|
4 A wa tifi kulapi kuzur nanya liyirine, akuru a da kitife kuzure, abelin 'men intafi kulapi,' doleari u shawa nin kulapi kune.
punarekadinamadhye yadi sa tava saptak. rtvo. aparaadhyati kintu saptak. rtva aagatya mana. h parivartya mayaaparaaddham iti vadati tarhi ta. m k. samasva|
5 Nono katwan Yesu wa woro ucef kinari mene, “kpina nari uyenu sa uyenu ku.”
tadaa preritaa. h prabhum avadan asmaaka. m vi"svaasa. m varddhaya|
6 Cikilare woro, “I wadinin yinu sauyenu nafo fiyip nikan, I ba benlu kuca koone, 'Fita kikane udi soo nanya kuli,' kuma lanzu a nunko lifi.
prabhuruvaaca, yadi yu. smaaka. m sar. sapaikapramaa. no vi"svaasosti tarhi tva. m samuulamutpaa. tito bhuutvaa samudre ropito bhava kathaayaam etasyaam etadu. dumbaraaya kathitaayaa. m sa yu. smaakamaaj naavaho bhavi. syati|
7 Bara nani ghari nanya mine, na adi nin kucin katwa kunen sa adi libya nakam, na asaa unuzu kunen ubelinghe, 'abelinghe da nenenene ama soo kilai'?
apara. m svadaase hala. m vaahayitvaa vaa pa"suun caarayitvaa k. setraad aagate sati ta. m vadati, ehi bhoktumupavi"sa, yu. smaakam etaad. r"sa. h kosti?
8 Na ama belinghe, 'Kankai imemon nli, anin teru katino me a suyi katwa mmalu kilai. Fe nin le infe'?
vara nca puurvva. m mama khaadyamaasaadya yaavad bhu nje pivaami ca taavad baddhaka. ti. h paricara pa"scaat tvamapi bhok. syase paasyasi ca kathaamiid. r"sii. m ki. m na vak. syati?
9 Na a benle kucine nja ba, bara na asuu lmonile na itaghe ku, a suwa?
tena daasena prabhoraaj naanuruupe karmma. ni k. rte prabhu. h ki. m tasmin baadhito jaata. h? nettha. m budhyate mayaa|
10 Nanere anun wang, I wa su vat nimong ile na ita munu nsue, I ma benlu, 'Na arik a cin a cuneari ba. Fi suu imon i le na itanarin suere cas.”
ittha. m niruupite. su sarvvakarmmasu k. rte. su satmu yuuyamapiida. m vaakya. m vadatha, vayam anupakaari. no daasaa asmaabhiryadyatkarttavya. m tanmaatrameva k. rta. m|
11 Na I wa din libau udu urshalima, a wa din cin magazangazam nsamariyo nin Galili.
sa yiruu"saalami yaatraa. m kurvvan "somiro. ngaaliilprade"samadhyena gacchati,
12 Na awa piru inkan kagbiri, kikane azuru nin namong anit akuturu. I yisina piit nin ghe.
etarhi kutracid graame prave"samaatre da"saku. s.thinasta. m saak. saat k. rtvaa
13 I ghantina ti wuyi me, I din belu, “Yesu, Kumalami, lanza nkunekume bit.”
duure ti. s.thanata uccai rvaktumaarebhire, he prabho yii"so dayasvaasmaan|
14 Na ayene nani, a woro nani, “Can idi duro a timune kitin nadidya kutii nlira.” Na i doo, ise ushinu.
tata. h sa taan d. r.s. tvaa jagaada, yuuya. m yaajakaanaa. m samiipe svaan dar"sayata, tataste gacchanto rogaat pari. sk. rtaa. h|
15 Na warum nanya mene yene ashino a kpiliya kidowo a ghartina liwui adin vuu Kutelle.
tadaa te. saameka. h sva. m svastha. m d. r.s. tvaa proccairii"svara. m dhanya. m vadan vyaaghu. tyaayaato yii"so rgu. naananuvadan taccara. naadhobhuumau papaata;
16 Ada tumuno nabun Yesu, adin godighe ame wadi ku Samariya wari.
sa caasiit "somiro. nii|
17 Yesu kawa, a woro, “Na anun likurera wa shin baa? Ingisin mzakure dey?
tadaa yii"suravadat, da"sajanaa. h ki. m na pari. sk. rtaa. h? tahyanye navajanaa. h kutra?
18 Na amon duku na iba kpinlu I ruu Kutella ba, maa koo kumarare?”
ii"svara. m dhanya. m vadantam ena. m vide"sina. m vinaa kopyanyo na praapyata|
19 A woro ghe, “Fita ughaa, uyinun sali yenu fe nshino nin fi.”
tadaa sa tamuvaaca, tvamutthaaya yaahi vi"svaasaste tvaa. m svastha. m k. rtavaan|
20 Na afarsayawe ntiringhe ubelem nsa kitari tigoo Kutelle, Yesu kawa nani a woro, “Kilari togoo Kutelle na imun ncamari ba.
atha kade"svarasya raajatva. m bhavi. syatiiti phiruu"sibhi. h p. r.s. te sa pratyuvaaca, ii"svarasya raajatvam ai"svaryyadar"sanena na bhavi. syati|
21 Sa ima woro, 'Yene kikaa!' sa, 'Yene kikan ni!', bara na kilari tigoo Kutelle di nanya mene.”
ata etasmin pa"sya tasmin vaa pa"sya, iti vaakya. m lokaa vaktu. m na "sak. syanti, ii"svarasya raajatva. m yu. smaakam antarevaaste|
22 Yesu woro nanang katwa me, “Ayiri din cinu na I ba yitu nin su nyenu nlon lirin ngono nit, na ima yenu ba.
tata. h sa "si. syaan jagaada, yadaa yu. smaabhi rmanujasutasya dinameka. m dra. s.tum vaa nchi. syate kintu na dar"si. syate, iid. rkkaala aayaati|
23 I ma benlu minu, 'Yeneng, kekanii!' Yeneng kikaa!' na iwa doo nyenjwe ba, sa I durtu nani,
tadaatra pa"sya vaa tatra pa"syeti vaakya. m lokaa vak. syanti, kintu te. saa. m pa"scaat maa yaata, maanugacchata ca|
24 nafo na nicananghe nwa nuzu na wite awa manliin, asa mi nuzun ko kuwut udu kitin kune, nanere Gono nnit ba yitu nanya liri me.
yatasta. did yathaakaa"saikadi"syudiya tadanyaamapi di"sa. m vyaapya prakaa"sate tadvat nijadine manujasuunu. h prakaa"si. syate|
25 Bara na ama niyu nimon gbardan nin burne i nin narighe nko kuje.
kintu tatpuurvva. m tenaanekaani du. hkhaani bhoktavyaanyetadvarttamaanalokai"sca so. avaj naatavya. h|
26 Nafo na uwa di nanyo nayirin Nuhu, nanere tutung ima ti nanya nayirin Gono nnit.
nohasya vidyamaanakaale yathaabhavat manu. syasuuno. h kaalepi tathaa bhavi. syati|
27 I wadin nle, iyitan nso, I suzu ilugma I niza ashono mene nilugma, udu liri lo na Nuhu wa pirum njirgi - men nwure daa mida mulso nani vat.
yaavatkaala. m noho mahaapota. m naarohad aaplaavivaaryyetya sarvva. m naanaa"sayacca taavatkaala. m yathaa lokaa abhu njataapivan vyavahan vyavaahaya. m"sca;
28 Namere nafo na udi nanya nayirin Lot, I wadin nli iyitan nso, I sese, I lese I bilsa, I key ni lari.
ittha. m lo. to varttamaanakaalepi yathaa lokaa bhojanapaanakrayavikrayaropa. nag. rhanirmmaa. nakarmmasu praavarttanta,
29 Bara nami nanya liri longo na Lot in nuzu nanyan Sodom, atantani nla wa din nnuzu kitine kani uda leo nani vat.
kintu yadaa lo. t sidomo nirjagaama tadaa nabhasa. h sagandhakaagniv. r.s. ti rbhuutvaa sarvva. m vyanaa"sayat
30 Nanere u ma so liri longo na Gono nnit ba dak.
tadvan maanavaputraprakaa"sadinepi bhavi. syati|
31 Nanyan lolire, na I wa yinin ule na adi kitene kutii tolu adi yiru kutura me nanya kilare. Na iwa yinin ule na adi kunen saa kilari ba.
tadaa yadi ka"scid g. rhopari ti. s.thati tarhi sa g. rhamadhyaat kimapi dravyamaanetum avaruhya naitu; ya"sca k. setre ti. s.thati sopi vyaaghu. tya naayaatu|
32 Lizinon nin wanin Lot.
lo. ta. h patnii. m smarata|
33 Vat nle na a din piziru ulai me ama diru unin, bara nani elu na anari ulai me aba se unin.
ya. h praa. naan rak. situ. m ce. s.ti. syate sa praa. naan haarayi. syati yastu praa. naan haarayi. syati saeva praa. naan rak. si. syati|
34 Nbelim minu, nanya kitik kane ida se an waba non kitene nkomi urume. I ba yiru umong, isuun umong.
yu. smaanaha. m vacmi tasyaa. m raatrau "sayyaikagatayo rlokayoreko dhaari. syate parastyak. syate|
35 Awani naba ba yitu tiyazung, I ba yiru warum isuun warum.
striyau yugapat pe. sa. nii. m vyaavarttayi. syatastayorekaa dhaari. syate paraatyak. syate|
36 Anit naba ma yitu kuneen, I ba yiru umong isuun umong.”
puru. sau k. setre sthaasyatastayoreko dhaari. syate parastyak. syate|
37 I tiringhe, “Nweri cikilari?” Anin woro nani, kika na libi nonku agbulluk ma kilinu kitee.
tadaa te papracchu. h, he prabho kutrettha. m bhavi. syati? tata. h sa uvaaca, yatra "savasti. s.thati tatra g. rdhraa milanti|

< Luka 17 >