< Luka 14 >

1 Uso liyiri namong Asabbath, kube ado nanya kilari nmon udia Nafarsayawa alii imonlii, iwadi ncara me chochot.
anantara. m vi"sraamavaare yii"sau pradhaanasya phiruu"sino g. rhe bhoktu. m gatavati te ta. m viik. situm aarebhire|
2 Kikane nbun me, umon wa duku awa dinin nkonu nmyi adin nniyu mun kang.
tadaa jalodarii tasya sammukhe sthita. h|
3 Yesu tirino anan nyiru nduka nanya Nayahudawa, nin na Farsayawa, “Iyinna ishin nin nit liyiri Nasabbath, sa babu?”
tata. h sa vyavasthaapakaan phiruu"sina"sca papraccha, vi"sraamavaare svaasthya. m karttavya. m na vaa? tataste kimapi na pratyuucu. h|
4 Inung so tiik. Ame Yesu minghe a fiyaghe, a woro caang.
tadaa sa ta. m rogi. na. m svastha. m k. rtvaa visasarja;
5 Ame woro nani, “Ghari nanya mine ule na adinin gono sa finna na adio nanya nrijiya nwui Nasabbath na aba du dedei adi natun ba?”
taanuvaaca ca yu. smaaka. m kasyacid garddabho v. r.sabho vaa ced gartte patati tarhi vi"sraamavaare tatk. sa. na. m sa ki. m ta. m notthaapayi. syati?
6 Na inung wa yinin ukauwu ghe nite imone ba.
tataste kathaayaa etasyaa. h kimapi prativaktu. m na "seku. h|
7 Kubi na Yesu wa yene alenge na ina yicila nani asa ifere niti lisosin ngongong, abelle tinan tigoldo aworo nani,
apara nca pradhaanasthaanamanoniitatvakara. na. m vilokya sa nimantritaan etadupade"sakathaa. m jagaada,
8 “Kubi na iyicilati uduu kiti nbuki nilugma, nauwa so kiti nse ngongon ba, bara sa umon duku na ina yicila ghe na akatinti nin ngongong.
tva. m vivaahaadibhojye. su nimantrita. h san pradhaanasthaane mopaavek. sii. h| tvatto gauravaanvitanimantritajana aayaate
9 Asa unite nin fe vat ndah, iba woru fi, 'Naci unit ule kitife,' nin ncing uba kpulu idi so kiti kibene.
nimantrayitaagatya manu. syaayaitasmai sthaana. m dehiiti vaakya. m ced vak. syati tarhi tva. m sa"nkucito bhuutvaa sthaana itarasmin upave. s.tum udya. msyasi|
10 Asa iyicilafi cang idi so kiti kibene, kube na ulle na ana cila yicilafi ndaa, aba bellin fe, 'Udon nigh dah kiti kidya.' Uba se ngongon kiti nale vat na isosin nan fi.
asmaat kaara. naadeva tva. m nimantrito gatvaa. apradhaanasthaana upavi"sa, tato nimantrayitaagatya vadi. syati, he bandho proccasthaana. m gatvopavi"sa, tathaa sati bhojanopavi. s.taanaa. m sakalaanaa. m saak. saat tva. m maanyo bhavi. syasi|
11 Bara vat nlenge na atoltuno liti me iba ghantingh, ame ulenge na aghantina liti me iba toltunghe.”
ya. h ka"scit svamunnamayati sa namayi. syate, kintu ya. h ka"scit sva. m namayati sa unnamayi. syate|
12 Yesu tutun woro nnit une na ana yicila ghe, “Kubi na ushiniya ubuki sa imonli, na uwa yicila adondon fe, likura fe, sa anan nimon nacara kupo fe, inung ba kuru iyicila fi, ikpilin in nifi na ubase uduk ba.
tadaa sa nimantrayitaara. m janamapi jagaada, madhyaahne raatrau vaa bhojye k. rte nijabandhuga. no vaa bhraat. rga. no vaa j naatiga. no vaa dhaniga. no vaa samiipavaasiga. no vaa etaan na nimantraya, tathaa k. rte cet te tvaa. m nimantrayi. syanti, tarhi pari"sodho bhavi. syati|
13 Asa ubasu ubuki yicila akimon, agurgu aturri nin naduu ana salin nyenju kiti,
kintu yadaa bhejya. m karo. si tadaa daridra"su. skakarakha njaandhaan nimantraya,
14 uba se nmari, bara na iwasa ikpilla inafi ba, bara uba se uduk liyirin nfitu nanit alau.”
tata aa"si. sa. m lapsyase, te. su pari"sodha. m karttuma"saknuvatsu "sma"saanaaddhaarmmikaanaamutthaanakaale tva. m phalaa. m lapsyase|
15 Umong na asosin kutebule nin Yesu, lanza ile imone, aworo ghe, “Unan nmariari ulenge na aba su kileo nanya kipin tigoo Kutelle!”
anantara. m taa. m kathaa. m ni"samya bhojanopavi. s.ta. h ka"scit kathayaamaasa, yo jana ii"svarasya raajye bhoktu. m lapsyate saeva dhanya. h|
16 Ame Yesu woro ghe, “Umon unit wa dinin nbuki udia, ayicila anit gbardang.
tata. h sa uvaaca, ka"scit jano raatrau bhejya. m k. rtvaa bahuun nimantrayaamaasa|
17 Na imonli nyini, ayicila anan katuwa kilari me, ato nani ido idi yicila alenge na ana bellin nani, 'Idak, bara ko yang inyini.'
tato bhojanasamaye nimantritalokaan aahvaatu. m daasadvaaraa kathayaamaasa, khadyadravyaa. ni sarvvaa. ni samaasaaditaani santi, yuuyamaagacchata|
18 Inug vat nafo itere tinu cizina udasu nin kucikusu, unan nburne woro ghe, 'Meng na seru kunen, nba du ndi yene. Na nbase udake ba.'
kintu te sarvva ekaika. m chala. m k. rtvaa k. samaa. m praarthayaa ncakrire| prathamo jana. h kathayaamaasa, k. setrameka. m kriitavaanaha. m tadeva dra. s.tu. m mayaa gantavyam, ataeva maa. m k. santu. m ta. m nivedaya|
19 Umong tutun woro, 'Meng na seru inna ibaba ukashi utaun, ndin cinu udu idi gwada inin. Na meng base udake ba.'
anyo jana. h kathayaamaasa, da"sav. r.saanaha. m kriitavaan taan pariik. situ. m yaami tasmaadeva maa. m k. santu. m ta. m nivedaya|
20 Umon unit woro ghe, 'Meng nasu ilugma ipese, bara nani na nbase udake ba.'
apara. h kathayaamaasa, vyuu. dhavaanaha. m tasmaat kaara. naad yaatu. m na "saknomi|
21 Unan katuwa kilare kpilla ada belle Cikilare ile imone. Ale Cikilare kilare nana nayi, abelle unan katuwa my, 'Caan nanya kagbire dedei nan tibau udanin, nakimon, agurgu, a aduu nan naturi.'
pa"scaat sa daaso gatvaa nijaprabho. h saak. saat sarvvav. rttaanta. m nivedayaamaasa, tatosau g. rhapati. h kupitvaa svadaasa. m vyaajahaara, tva. m satvara. m nagarasya sannive"saan maargaa. m"sca gatvaa daridra"su. skakarakha njaandhaan atraanaya|
22 Unan katuwa woro, 'Cikilari, ile imon na ubelle nsu inin, har nene kiti duku, sa unit.
tato daaso. avadat, he prabho bhavata aaj naanusaare. naakriyata tathaapi sthaanamasti|
23 Cikilare belle unan katuwa me, 'Nuzu udo tibau tididia ukpeshilu nani idak, bara kilari nighe nan kullo.
tadaa prabhu. h puna rdaasaayaakathayat, raajapathaan v. rk. samuulaani ca yaatvaa madiiyag. rhapuura. naartha. m lokaanaagantu. m pravarttaya|
24 Bara meng nbellin munu, na umon nanya nalele na iwa burun uyicilu nani dudu imonli nighe ba.'”
aha. m yu. smabhya. m kathayaami, puurvvanimantritaanamekopi mamaasya raatribhojyasyaasvaada. m na praapsyati|
25 Nene ligozin na nit wa din cin nin ghe, a girtino a woro nani,
anantara. m bahu. su loke. su yii"so. h pa"scaad vrajite. su satsu sa vyaaghu. tya tebhya. h kathayaamaasa,
26 wase umong ndaa kiti ning na anari ucef mge, unna nye, uwani nye, nwana nye, ni lime nan nishono - ee, umunu ulai me - na a batina usu gono katwa nin ba.
ya. h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa. naa"sca, etebhya. h sarvvebhyo mayyadhika. m prema na karoti, sa mama "si. syo bhavitu. m na "sak. syati|
27 vat inle na a yira kuca nkul nye a dufini ba na awa sa asu gono katwa nin ba.
ya. h ka"scit sviiya. m kru"sa. m vahan mama pa"scaanna gacchati, sopi mama "si. syo bhavitu. m na "sak. syati|
28 Bara ghari nanya mine, ule na a dinin su a kee kilari na aba so a batiza imon ile na aba mulun kewe ayinin sa a nin nimong ile na ama ke kelare mun udu umale anin cizin ba?
durganirmmaa. ne kativyayo bhavi. syati, tathaa tasya samaaptikara. naartha. m sampattirasti na vaa, prathamamupavi"sya etanna ga. nayati, yu. smaaka. m madhya etaad. r"sa. h kosti?
29 Ana nani ba, a wa cizin lituine na a mala ba, vat nle na a yene a ba sisughe,
noced bhitti. m k. rtvaa "se. se yadi samaapayitu. m na "sak. syati,
30 a beling ule unite na cizin ukee kilari na amala ba.
tarhi maanu. soya. m nicetum aarabhata samaapayitu. m naa"saknot, iti vyaah. rtya sarvve tamupahasi. syanti|
31 Sa uyapin agomari, na ama du likum nin mung ugo, na aba so a seru ashawara sa ama yinnu likume nin na nit amoi likure wase uleli ugowe nda nin na nit amoi akutaba?
apara nca bhinnabhuupatinaa saha yuddha. m karttum udyamya da"sasahasraa. ni sainyaani g. rhiitvaa vi. m"satisahasre. h sainyai. h sahitasya samiipavaasina. h sammukha. m yaatu. m "sak. syaami na veti prathama. m upavi"sya na vicaarayati etaad. r"so bhuumipati. h ka. h?
32 Andi na nani ba, aleli anang likume nwadi piit, a taa umong adi foo acara bara iso mang.
yadi na "saknoti tarhi ripaavatiduure ti. s.thati sati nijaduuta. m pre. sya sandhi. m karttu. m praarthayeta|
33 Bara nanere, vat nanya mine andi na usuna ile imong na udumung ba na uwa sa usoo unam masun iyinu ning ba.
tadvad yu. smaaka. m madhye ya. h ka"scin madartha. m sarvvasva. m haatu. m na "saknoti sa mama "si. syo bhavitu. m na "sak. syati|
34 Nto caun, bara na misali mamas, mi ba kuru me lawa ntwe tutungha?
lava. nam uttamam iti satya. m, kintu yadi lava. nasya lava. natvam apagacchati tarhi tat katha. m svaaduyukta. m bhavi. syati?
35 Na mima yitu nin katwa tutung ba, I ma gutunu mining. Ule na adi nin na tuf na a lanza, na a lanza.
tada bhuumyartham aalavaalaraa"syarthamapi bhadra. m na bhavati; lokaastad bahi. h k. sipanti|yasya "srotu. m "srotre sta. h sa "s. r.notu|

< Luka 14 >