< Luka 14 >

1 Uso liyiri namong Asabbath, kube ado nanya kilari nmon udia Nafarsayawa alii imonlii, iwadi ncara me chochot.
anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|
2 Kikane nbun me, umon wa duku awa dinin nkonu nmyi adin nniyu mun kang.
tadA jalOdarI tasya sammukhE sthitaH|
3 Yesu tirino anan nyiru nduka nanya Nayahudawa, nin na Farsayawa, “Iyinna ishin nin nit liyiri Nasabbath, sa babu?”
tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavArE svAsthyaM karttavyaM na vA? tatastE kimapi na pratyUcuH|
4 Inung so tiik. Ame Yesu minghe a fiyaghe, a woro caang.
tadA sa taM rOgiNaM svasthaM kRtvA visasarja;
5 Ame woro nani, “Ghari nanya mine ule na adinin gono sa finna na adio nanya nrijiya nwui Nasabbath na aba du dedei adi natun ba?”
tAnuvAca ca yuSmAkaM kasyacid garddabhO vRSabhO vA cEd garttE patati tarhi vizrAmavArE tatkSaNaM sa kiM taM nOtthApayiSyati?
6 Na inung wa yinin ukauwu ghe nite imone ba.
tatastE kathAyA EtasyAH kimapi prativaktuM na zEkuH|
7 Kubi na Yesu wa yene alenge na ina yicila nani asa ifere niti lisosin ngongong, abelle tinan tigoldo aworo nani,
aparanjca pradhAnasthAnamanOnItatvakaraNaM vilOkya sa nimantritAn EtadupadEzakathAM jagAda,
8 “Kubi na iyicilati uduu kiti nbuki nilugma, nauwa so kiti nse ngongon ba, bara sa umon duku na ina yicila ghe na akatinti nin ngongong.
tvaM vivAhAdibhOjyESu nimantritaH san pradhAnasthAnE mOpAvEkSIH| tvattO gauravAnvitanimantritajana AyAtE
9 Asa unite nin fe vat ndah, iba woru fi, 'Naci unit ule kitife,' nin ncing uba kpulu idi so kiti kibene.
nimantrayitAgatya manuSyAyaitasmai sthAnaM dEhIti vAkyaM cEd vakSyati tarhi tvaM sagkucitO bhUtvA sthAna itarasmin upavESTum udyaMsyasi|
10 Asa iyicilafi cang idi so kiti kibene, kube na ulle na ana cila yicilafi ndaa, aba bellin fe, 'Udon nigh dah kiti kidya.' Uba se ngongon kiti nale vat na isosin nan fi.
asmAt kAraNAdEva tvaM nimantritO gatvA'pradhAnasthAna upaviza, tatO nimantrayitAgatya vadiSyati, hE bandhO prOccasthAnaM gatvOpaviza, tathA sati bhOjanOpaviSTAnAM sakalAnAM sAkSAt tvaM mAnyO bhaviSyasi|
11 Bara vat nlenge na atoltuno liti me iba ghantingh, ame ulenge na aghantina liti me iba toltunghe.”
yaH kazcit svamunnamayati sa namayiSyatE, kintu yaH kazcit svaM namayati sa unnamayiSyatE|
12 Yesu tutun woro nnit une na ana yicila ghe, “Kubi na ushiniya ubuki sa imonli, na uwa yicila adondon fe, likura fe, sa anan nimon nacara kupo fe, inung ba kuru iyicila fi, ikpilin in nifi na ubase uduk ba.
tadA sa nimantrayitAraM janamapi jagAda, madhyAhnE rAtrau vA bhOjyE kRtE nijabandhugaNO vA bhrAtRgaNO vA jnjAtigaNO vA dhanigaNO vA samIpavAsigaNO vA EtAn na nimantraya, tathA kRtE cEt tE tvAM nimantrayiSyanti, tarhi parizOdhO bhaviSyati|
13 Asa ubasu ubuki yicila akimon, agurgu aturri nin naduu ana salin nyenju kiti,
kintu yadA bhEjyaM karOSi tadA daridrazuSkakarakhanjjAndhAn nimantraya,
14 uba se nmari, bara na iwasa ikpilla inafi ba, bara uba se uduk liyirin nfitu nanit alau.”
tata AziSaM lapsyasE, tESu parizOdhaM karttumazaknuvatsu zmazAnAddhArmmikAnAmutthAnakAlE tvaM phalAM lapsyasE|
15 Umong na asosin kutebule nin Yesu, lanza ile imone, aworo ghe, “Unan nmariari ulenge na aba su kileo nanya kipin tigoo Kutelle!”
anantaraM tAM kathAM nizamya bhOjanOpaviSTaH kazcit kathayAmAsa, yO jana Izvarasya rAjyE bhOktuM lapsyatE saEva dhanyaH|
16 Ame Yesu woro ghe, “Umon unit wa dinin nbuki udia, ayicila anit gbardang.
tataH sa uvAca, kazcit janO rAtrau bhEjyaM kRtvA bahUn nimantrayAmAsa|
17 Na imonli nyini, ayicila anan katuwa kilari me, ato nani ido idi yicila alenge na ana bellin nani, 'Idak, bara ko yang inyini.'
tatO bhOjanasamayE nimantritalOkAn AhvAtuM dAsadvArA kathayAmAsa, khadyadravyANi sarvvANi samAsAditAni santi, yUyamAgacchata|
18 Inug vat nafo itere tinu cizina udasu nin kucikusu, unan nburne woro ghe, 'Meng na seru kunen, nba du ndi yene. Na nbase udake ba.'
kintu tE sarvva EkaikaM chalaM kRtvA kSamAM prArthayAnjcakrirE| prathamO janaH kathayAmAsa, kSEtramEkaM krItavAnahaM tadEva draSTuM mayA gantavyam, ataEva mAM kSantuM taM nivEdaya|
19 Umong tutun woro, 'Meng na seru inna ibaba ukashi utaun, ndin cinu udu idi gwada inin. Na meng base udake ba.'
anyO janaH kathayAmAsa, dazavRSAnahaM krItavAn tAn parIkSituM yAmi tasmAdEva mAM kSantuM taM nivEdaya|
20 Umon unit woro ghe, 'Meng nasu ilugma ipese, bara nani na nbase udake ba.'
aparaH kathayAmAsa, vyUPhavAnahaM tasmAt kAraNAd yAtuM na zaknOmi|
21 Unan katuwa kilare kpilla ada belle Cikilare ile imone. Ale Cikilare kilare nana nayi, abelle unan katuwa my, 'Caan nanya kagbire dedei nan tibau udanin, nakimon, agurgu, a aduu nan naturi.'
pazcAt sa dAsO gatvA nijaprabhOH sAkSAt sarvvavRttAntaM nivEdayAmAsa, tatOsau gRhapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sannivEzAn mArgAMzca gatvA daridrazuSkakarakhanjjAndhAn atrAnaya|
22 Unan katuwa woro, 'Cikilari, ile imon na ubelle nsu inin, har nene kiti duku, sa unit.
tatO dAsO'vadat, hE prabhO bhavata AjnjAnusArENAkriyata tathApi sthAnamasti|
23 Cikilare belle unan katuwa me, 'Nuzu udo tibau tididia ukpeshilu nani idak, bara kilari nighe nan kullo.
tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lOkAnAgantuM pravarttaya|
24 Bara meng nbellin munu, na umon nanya nalele na iwa burun uyicilu nani dudu imonli nighe ba.'”
ahaM yuSmabhyaM kathayAmi, pUrvvanimantritAnamEkOpi mamAsya rAtribhOjyasyAsvAdaM na prApsyati|
25 Nene ligozin na nit wa din cin nin ghe, a girtino a woro nani,
anantaraM bahuSu lOkESu yIzOH pazcAd vrajitESu satsu sa vyAghuTya tEbhyaH kathayAmAsa,
26 wase umong ndaa kiti ning na anari ucef mge, unna nye, uwani nye, nwana nye, ni lime nan nishono - ee, umunu ulai me - na a batina usu gono katwa nin ba.
yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|
27 vat inle na a yira kuca nkul nye a dufini ba na awa sa asu gono katwa nin ba.
yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sOpi mama ziSyO bhavituM na zakSyati|
28 Bara ghari nanya mine, ule na a dinin su a kee kilari na aba so a batiza imon ile na aba mulun kewe ayinin sa a nin nimong ile na ama ke kelare mun udu umale anin cizin ba?
durganirmmANE kativyayO bhaviSyati, tathA tasya samAptikaraNArthaM sampattirasti na vA, prathamamupavizya Etanna gaNayati, yuSmAkaM madhya EtAdRzaH kOsti?
29 Ana nani ba, a wa cizin lituine na a mala ba, vat nle na a yene a ba sisughe,
nOcEd bhittiM kRtvA zESE yadi samApayituM na zakSyati,
30 a beling ule unite na cizin ukee kilari na amala ba.
tarhi mAnuSOyaM nicEtum Arabhata samApayituM nAzaknOt, iti vyAhRtya sarvvE tamupahasiSyanti|
31 Sa uyapin agomari, na ama du likum nin mung ugo, na aba so a seru ashawara sa ama yinnu likume nin na nit amoi likure wase uleli ugowe nda nin na nit amoi akutaba?
aparanjca bhinnabhUpatinA saha yuddhaM karttum udyamya dazasahasrANi sainyAni gRhItvA viMzatisahasrEH sainyaiH sahitasya samIpavAsinaH sammukhaM yAtuM zakSyAmi na vEti prathamaM upavizya na vicArayati EtAdRzO bhUmipatiH kaH?
32 Andi na nani ba, aleli anang likume nwadi piit, a taa umong adi foo acara bara iso mang.
yadi na zaknOti tarhi ripAvatidUrE tiSThati sati nijadUtaM prESya sandhiM karttuM prArthayEta|
33 Bara nanere, vat nanya mine andi na usuna ile imong na udumung ba na uwa sa usoo unam masun iyinu ning ba.
tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaM hAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati|
34 Nto caun, bara na misali mamas, mi ba kuru me lawa ntwe tutungha?
lavaNam uttamam iti satyaM, kintu yadi lavaNasya lavaNatvam apagacchati tarhi tat kathaM svAduyuktaM bhaviSyati?
35 Na mima yitu nin katwa tutung ba, I ma gutunu mining. Ule na adi nin na tuf na a lanza, na a lanza.
tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati; lOkAstad bahiH kSipanti|yasya zrOtuM zrOtrE staH sa zRNOtu|

< Luka 14 >