< Yahuda 1 >

1 Yahuda kucin Yesu Kristi nin gwana Yakubu udu ale na iyicila linwana nanya Kutelle ucif nin ciyu Yesu Kreisti.
yii"sukhrii. s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare. na pavitriik. rtaan yii"sukhrii. s.tena rak. sitaa. m"scaahuutaan lokaan prati patra. m likhati|
2 Na ayi akunekune udu kitimine nin sheu nibinai nin suu tigbardan
k. rpaa "saanti. h prema ca baahulyaruupe. na yu. smaasvadhiti. s.thatu|
3 Linwana in wadin shuu liti kang inyerti minu mbelen nlirunse nla, imile na nyertin minu in zazin minu ikpiyin ushu natin nyinu sa uyenu ule na iwa nakpa anit alau.
he priyaa. h, saadhaara. naparitraa. namadhi yu. smaan prati lekhitu. m mama bahuyatne jaate puurvvakaale pavitraloke. su samarpito yo dharmmastadartha. m yuuya. m praa. navyayenaapi sace. s.taa bhavateti vinayaartha. m yu. smaan prati patralekhanamaava"syakam amanye|
4 Bara naamong anit wadak likire ale na uchankuulobmine iyertine uwoeru anan sali fiu Kutelle ale na ina saka alheri Kutelle bit udu nuzu nanm nawani ahhe, nin nale na ita amusu nchikilari nin nan bunbite Yesu Kristi.
yasmaad etadruupada. n.dapraaptaye puurvva. m likhitaa. h kecijjanaa asmaan upas. rptavanta. h, te. adhaarmmikalokaa asmaakam ii"svarasyaanugraha. m dhvajiik. rtya lampa. tataam aacaranti, advitiiyo. adhipati ryo. asmaaka. m prabhu ryii"sukhrii. s.tasta. m naa"ngiikurvvanti|
5 Nene ndin wuru inlizin minu kodashike iyiru vat niming au cikilari wa nutun anit nanya unuzu myin Mmasar bara nani amolu ale na iyina ba.
tasmaad yuuya. m puraa yad avagataastat puna ryu. smaan smaarayitum icchaami, phalata. h prabhurekak. rtva. h svaprajaa misarade"saad udadhaara yat tata. h param avi"svaasino vyanaa"sayat|
6 Nin nnono kadura Kutelle ale na iwa cin katwa mine, i suna kiti lisosin mine kicine Kutelle na ce nani nanya nisarka nsirtin sa ligan udu udiya lirulole. (aïdios g126)
ye ca svargaduutaa. h sviiyakart. rtvapade na sthitvaa svavaasasthaana. m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye. adha. hsthaane sadaasthaayibhi rbandhanairabadhnaat| (aïdios g126)
7 I masin nafo Usodom nin Gomora nin nigbiri naa na niea di nkiline, ale na iwa libaw lirume na awa ni atimine ni mon inanzang ndurtu kuna nizi kuhem. I wa suu anan gbaduzu na iwa neu un nnla unsa ligang. (aiōnios g166)
apara. m sidomam amoraa tannika. tasthanagaraa. ni caite. saa. m nivaasinastatsamaruupa. m vyabhicaara. m k. rtavanto vi. samamaithunasya ce. s.tayaa vipatha. m gatavanta"sca tasmaat taanyapi d. r.s. taantasvaruupaa. ni bhuutvaa sadaatanavahninaa da. n.da. m bhu njate| (aiōnios g166)
8 Nin nani libau lirume alele nanza nidowo mine nanya namoro, inarsi anan natet tigo, nani ibele inun inanzan kusari nanan natt udia.
tathaiveme svapnaacaari. no. api sva"sariiraa. ni kala"nkayanti raajaadhiinataa. m na sviikurvvantyuccapadasthaan nindanti ca|
9 Bara ame Makailu unan kadura Kutelle udiya na awadi ugon nsirti mayardan kitene liben Musa, na awa yinin ada ni mabucubucu sa ti gbulan tizogo ba inworonani aworo, ''Na ucife kpada fi.''
kintu pradhaanadivyaduuto miikhaayelo yadaa muusaso dehe "sayataanena vivadamaana. h samabhaa. sata tadaa tisman nindaaruupa. m da. n.da. m samarpayitu. m saahasa. m na k. rtvaakathayat prabhustvaa. m bhartsayataa. m|
10 Bara nani anit alena vat zoguzo imonle na iyino ba vat ni lemong na iyino makeke Kutelle nafo makeke insali nibinai nile imuwne inanza mminu.
kintvime yanna budhyante tannindanti yacca nirbbodhapa"sava ivendriyairavagacchanti tena na"syanti|
11 Kash mine! bara na ina cina nanya libau kainu, inanin pira ndina ntanu Balam nsu nikurfun, inani diku zemzamlibau Kora unan mayardan.
taan dhik, te kaabilo maarge caranti paarito. sikasyaa"saato biliyamo bhraantimanudhaavanti korahasya durmmukhatvena vina"syanti ca|
12 Alelere ale na i yeshin nagilitin nsufe na ina lii ninfi, sancin idin pillu ma atiminere mung iso a wut sa wuru ale na ufunu asu uyira aca akune sa kumat, ukul tiba, tijiye martiza.
yu. smaaka. m premabhojye. su te vighnajanakaa bhavanti, aatmambharaya"sca bhuutvaa nirlajjayaa yu. smaabhi. h saarddha. m bhu njate| te vaayubhi"scaalitaa nistoyameghaa hemantakaalikaa ni. sphalaa dvi rm. rtaa unmuulitaa v. rk. saa. h,
13 Ufunu nanya kurawa, anutuzuno kupunjetnceen mine, iyinin galu bara inunye usiriu nanya insirti na na yashe nani se saligan. (aiōn g165)
svakiiyalajjaaphe. nodvamakaa. h praca. n.daa. h saamudratara"ngaa. h sadaakaala. m yaavat ghoratimirabhaagiini bhrama. nakaarii. ni nak. satraa. ni ca bhavanti| (aiōn g165)
14 Nin bara anit alele nan Enok unan zur unuzu Adamu iwa beling aworo, ' Yene! Ucif bit nda nin namiu m likure nanit alau,
aadamata. h saptama. h puru. so yo hanoka. h sa taanuddi"sya bhavi. syadvaakyamida. m kathitavaan, yathaa, pa"sya svakiiyapu. nyaanaam ayutai rve. s.tita. h prabhu. h|
15 inin suu ma wucuwucu udu kin kogha, anin tecu anan sali ncin dert nin nitwa ninanzan mine nanya na isu nanya nibinai ni nanzan nin nimun ididya ile na ann kulapi na malu belinghe.
sarvvaan prati vicaaraaj naasaadhanaayaagami. syati| tadaa caadhaarmmikaa. h sarvve jaataa yairaparaadhina. h| vidharmmakarmma. naa. m te. saa. m sarvve. saameva kaara. naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa. m| uktaka. thoravaakyaanaa. m sarvve. saamapi kaara. naat| parame"sena do. sitva. m te. saa. m prakaa"sayi. syate||
16 Alelere anan tibula na idin su mun ile na nibinai mere taa usuwe, anan foo figiri ruu namong inan se ulin bun.
te vaakkalahakaari. na. h svabhaagyanindakaa. h svecchaacaari. no darpavaadimukhavi"si. s.taa laabhaartha. m manu. syastaavakaa"sca santi|
17 Bara nani anum linwa na lizinong tigbulan too na iwa belu nin burne na nann lirinu ncif bite Yesu Kristi.
kintu he priyatamaa. h, asmaaka. m prabho ryii"sukhrii. s.tasya preritai ryad vaakya. m puurvva. m yu. smabhya. m kathita. m tat smarata,
18 Iwa woro minu nayiri nimalinghe anan sissuu ma dak, ima dofunu kata kanazan ka nibinai mine.
phalata. h "se. sasamaye svecchaato. adharmmaacaari. no nindakaa upasthaasyantiiti|
19 Ale anite di nin suu nanti, na idinin nfip milauwa ba.
ete lokaa. h svaan p. rthak kurvvanta. h saa. msaarikaa aatmahiinaa"sca santi|
20 Bara nani anu n linwana, bara na ina kee atimine ketene u yinu sa u yenu udya nin nlira muu na idin tizu nanya infep milau.
kintu he priyatamaa. h, yuuya. m sve. saam atipavitravi"svaase niciiyamaanaa. h pavitre. naatmanaa praarthanaa. m kurvvanta
21 Ceu atimine nanya nsu Kutelle, Iyerje ikunekunwe ncef bite Yesu Kristi unan lai sa ligang. (aiōnios g166)
ii"svarasya premnaa svaan rak. sata, anantajiivanaaya caasmaaka. m prabho ryii"sukhrii. s.tasya k. rpaa. m pratiik. sadhva. m| (aiōnios g166)
22 Nin yerju nkunekune nati na mong anit ale na idi nin nibinai nibaba
apara. m yuuya. m vivicya kaa. m"scid anukampadhva. m
23 Nin tucu na mo, ikpalizin nani nanya nla nin namong lanzan nkunekune nin fiu nafo na inari kultuk koo na indinong kidowo nnanza.
kaa. m"scid agnita uddh. rtya bhaya. m pradar"sya rak. sata, "saariirikabhaavena kala"nkita. m vastramapi. rtiiyadhva. m|
24 Nene udu ule na ama kesu fi utirzu a ceu fi nbun nle na ama yantifi sa kulapi nanya mmang sa ligan,
apara nca yu. smaan skhalanaad rak. situm ullaasena sviiyatejasa. h saak. saat nirddo. saan sthaapayitu nca samartho
25 udu iti Kutelle cas unan tucubite nanya Yesu Kristi Ucif bite, liru, tigo nin likara uburnu nin nene, nin salingang. Usonani. (aiōn g165)
yo. asmaakam advitiiyastraa. nakarttaa sarvvaj na ii"svarastasya gaurava. m mahimaa paraakrama. h kart. rtva ncedaaniim anantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)

< Yahuda 1 >