< Yuhana 8 >

1 Yesu wa ghana likup in Zaitun.
pratyUSe yIzuH panarmandiram Agacchat
2 Nin kwui dindin akuru ada nanya kutii nlira, anite vat da kitime; a tunna aso a dursuzo anite.
tataH sarvveSu lokeSu tasya samIpa AgateSu sa upavizya tAn upadeSTum Arabhata|
3 Anan niyerte nin na Farisawa da nin mong uwani na iwa kifoghe nanya kulapi nfunu nin mong, iceoghe kitikmine.
tadA adhyApakAH phirUzinaJca vyabhicArakarmmaNi dhRtaM striyamekAm Aniya sarvveSAM madhye sthApayitvA vyAharan
4 Inin woro Yesu ku. “Unan Dursuzu, uwani ulele, ikifogheari nanya kulapin nfunu, ima niyitan nsure.
he guro yoSitam imAM vyabhicArakarmma kurvvANAM lokA dhRtavantaH|
5 Nene nanya duke, Musa na woro nari asa ti filiso imus nnit une; fe nworo iyaghari kiteneme?”
etAdRzalokAH pASANAghAtena hantavyA iti vidhirmUsAvyavasthAgranthe likhitosti kintu bhavAn kimAdizati?
6 Iwa belli nani inan kifoghe nin tikanci. Yesu tunna a tumuno a su inyerte kutyen nin licin me.
te tamapavadituM parIkSAbhiprAyeNa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaGgalyA lekhitum Arabhata|
7 Na iwa li ubu nin tirighe, a fita a yissina a woro nani, “Ame ulenge na addi nin kulapi ba nanya mine, na amere cizin ufilughe nin litale.”
tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhye yo jano niraparAdhI saeva prathamam enAM pASANenAhantu|
8 Akurru atumuno tutung niyerte nin licin me kutyen.
pazcAt sa punazca prahvIbhUya bhUmau lekhitum Arabhata|
9 Na inung lanza nani, itunna nyizu na lalarum, ucizunu nin kune udak unan ni maline. Ida malizina isuna Yesu ku nin usanme nin wani une na awa di kityek mine.
tAM kathaM zrutvA te svasvamanasi prabodhaM prApya jyeSThAnukramaM ekaikazaH sarvve bahiragacchan tato yIzurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoSA ca sthitA|
10 Yesu fita aworo nwane, “Uwani, inung anan kifufe nde? Na umong mine nmolofi ba?”
tatpazcAd yIzurutthAya tAM vanitAM vinA kamapyaparaM na vilokya pRSTavAn he vAme tavApavAdakAH kutra? kopi tvAM kiM na daNDayati?
11 A wor, “Ko unit urum, Cikilari.” Yesu woro, “Na meng wang nse fi nin kulapi ba, Canfi, ucizunu nene udu nbun, na uwa kuru uti kulapi ba.”
sAvadat he maheccha kopi na tadA yIzuravocat nAhamapi daNDayAmi yAhi punaH pApaM mAkArSIH|
12 Yesu kuru asu uliru nin nanite aworo, “Menghari nkanang in yi; ulenge na a dofini na ama cinu nanya nsirti ba nani ama se nkanang nlai.”
tato yIzuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kazcin matpazcAda gacchati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|
13 A Farisawa woroghe, “Una ushaida litife; na ushaida fe kidegeneri ba.”
tataH phirUzino'vAdiSustvaM svArthe svayaM sAkSyaM dadAsi tasmAt tava sAkSyaM grAhyaM na bhavati|
14 Yesu kawa aworo nani, Andi ma nna ushaida litining, ushaida ning kidegenari. Meng yiru kikanga na nna nuzu ku, in yiru kikanga na ndin cinu udue, na anung dinin yiru kiti ka na inan nuzuku ba, sa kika na ndin cinu udue.
tadA yIzuH pratyuditavAn yadyapi svArthe'haM svayaM sAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaM kuta Agatosmi kva yAmi ca tadahaM jAnAmi kintu kuta Agatosmi kutra gacchAmi ca tad yUyaM na jAnItha|
15 Anung din su ushara un yenju nyizi, meng din su umong ushara ba.
yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi|
16 Vat nani asa nsu ushara, ushara nighe kidegenari bara na ndi usanning ba ndi nin Cif ulenge na ana tuyi.
kintu yadi vicArayAmi tarhi mama vicAro grahItavyo yatoham ekAkI nAsmi prerayitA pitA mayA saha vidyate|
17 Nanere nanya nduka mine ina yertin au ushaida nanit anwaba kidegenere.
dvayo rjanayoH sAkSyaM grahaNIyaM bhavatIti yuSmAkaM vyavasthAgranthe likhitamasti|
18 Menghari ame ulenge na ndin shaida litining, a ame Ucife na ana tuyi din nin ushaida litining.”
ahaM svArthe svayaM sAkSitvaM dadAmi yazca mama tAto mAM preritavAn sopi madarthe sAkSyaM dadAti|
19 I woroghe, “Uciffe din weri?” Yesu kawa nani, “Na iyiru menku sa Ucif nin ba; idafo ina yiri, iwa yiru Ucif nighe wang.”
tadA te'pRcchan tava tAtaH kutra? tato yIzuH pratyavAdId yUyaM mAM na jAnItha matpitaraJca na jAnItha yadi mAm akSAsyata tarhi mama tAtamapyakSAsyata|
20 Awa belin uliru une susut nin kiti in nyeshizu nikurfu ayita ndursuzu nin kiti nanya kutii nlira, ana umong nkifoghe ba, bara na kubi me wa di kusa daba.
yIzu rmandira upadizya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat|
21 Akuru a woro nani, “Mma su ucin, ima piziri, inin kuzu nanya nalapi mine. Kiti kanga na nma du, na iwa sa idaku ba.”
tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gaveSayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|
22 A Yahudaw woro, “Ama molu litime, ame ulenge na aworo, 'kiti kanga na ndin cinu udue, anung wasa ida ba?”
tadA yihUdIyAH prAvocan kimayam AtmaghAtaM kariSyati? yato yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha iti vAkyaM bravIti|
23 Yesu woro nani, 'Anung anan kadassari; Meng unan kitenari, Anung anan yi ulelere, Na meng unan le uyere ba.
tato yIzustebhyaH kathitavAn yUyam adhaHsthAnIyA lokA aham UrdvvasthAnIyaH yUyam etajjagatsambandhIyA aham etajjagatsambandhIyo na|
24 Bara nani, nworo minu, ima kuzu nanya nalapi mine. Andi na iyinna mere AME ba, ima kuzu nanya nalapi mine.”
tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatohaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|
25 Iworoghe nenge, “Feghari?” Yesu woro nani, “uliru urika na nna bellin minu nin cizine.
tadA te 'pRcchan kastvaM? tato yIzuH kathitavAn yuSmAkaM sannidhau yasya prastAvam A prathamAt karomi saeva puruSohaM|
26 Ndi nin nimon gbardang na nma su uliru ku, nkuru nsu ushara ku kitene mine. Vat nani, ulenge na ana tuyi di kidegen; a imon ilenge na nna lanza kitime, imonere ndin bellu uyie.
yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyaJca kintu matprerayitA satyavAdI tasya samIpe yadahaM zrutavAn tadeva jagate kathayAmi|
27 Na iwa yinin nworu adin liru nanghinu liti Ncif ba.
kintu sa janake vAkyamidaM prokttavAn iti te nAbudhyanta|
28 Yesu woro, “Asa i ghantina Usaun Nnit kitene kani, Ima nin yinnu MERE, ima yinnu tutung na ndi su imoimong in litining ba. Nafo na Ucif na duzsuzoi, ndin belu ilenge imone.
tato yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kevalaH svayaM kimapi karmma na karomi kintu tAto yathA zikSayati tadanusAreNa vAkyamidaM vadAmIti ca yUyaM jJAtuM zakSyatha|
29 Ulenge na ana tuyi di ligowe nin mi, ana ama suni ussaning ba, bara ndin su imon ilenge na idin puzughe liburi.”
matprerayitA pitA mAm ekAkinaM na tyajati sa mayA sArddhaM tiSThati yatohaM tadabhimataM karmma sadA karomi|
30 Kube na Yesu wa din bellu nleli ulirue, gbardang nanit wa yinnin nighe.
tadA tasyaitAni vAkyAni zrutvA bahuvastAsmin vyazvasan|
31 Yesu wa woro na Yahudawa alenge na iwa yinnin nighe, “Asa ileo ubun nanya nliru nighe, kidegenere anung nono katwa nighari;
ye yihUdIyA vyazvasan yIzustebhyo'kathayat
32 Ima nin yinnu kidegene, kidegenere ma bunku minu utucu.”
mama vAkye yadi yUyam AsthAM kurutha tarhi mama ziSyA bhUtvA satyatvaM jJAsyatha tataH satyatayA yuSmAkaM mokSo bhaviSyati|
33 I kawa ghe, Arik kuwunun Ibrahimari na tisa su licin nacara nmong ba; inyizari uma woru, 'Ima se ubuntu iso fong?”
tadA te pratyavAdiSuH vayam ibrAhImo vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?
34 Yesu kawa nani, “Kidegenere ndin bellu minu, vat nlenge na ata kulapi, ame kucin kulapiari.
tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karoti sa pApasya dAsaH|
35 Na kucin din so kilari cikilari me udu ukul ba, usaun ncikilarere din so udu uku me. (aiōn g165)
dAsazca nirantaraM nivezane na tiSThati kintu putro nirantaraM tiSThati| (aiōn g165)
36 Andi usaune ma bunku minu, nanere wang ima se ubuntu.
ataH putro yadi yuSmAn mocayati tarhi nitAntameva mukttA bhaviSyatha|
37 Nyiru anung kuwunun Ibrahimari; idin pizuru umoli, bara na uliru ninghe se kitin so nanya mine ba.
yuyam ibrAhImo vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNeSu sthAnaM na prApnuvanti tasmAddheto rmAM hantum Ihadhve|
38 Nbele imon ilenge in yene nin Cifning, anung ani din su imon ilenge na ina lanza kitin Cif mine.”
ahaM svapituH samIpe yadapazyaM tadeva kathayAmi tathA yUyamapi svapituH samIpe yadapazyata tadeva kurudhve|
39 I kawa iworo, “Ucif bit Ibrahimari.” Yesu woro nani, Ndafo anung nonon Ibrahimari, iwa su katwan Ibrahime.
tadA te pratyavocan ibrAhIm asmAkaM pitA tato yIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhi ibrAhIma AcAraNavad AcariSyata|
40 Vat nani, inani pizira imoli, unit ulenge na a belin minu kidegen kanga na a lanza kiti kutelle. Na Ibrahim nasu ilenge imone ba.
Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jJApayAmi yohaM taM mAM hantuM ceSTadhve ibrAhIm etAdRzaM karmma na cakAra|
41 Idin su nitwa ncif minere.” I woroghe, “Na iwa maru nari nanya nfunu ba; tidi nin Cif urum, Kutelle.”
yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam ekaeva pitAsti sa evezvaraH
42 Yesu woro nani, “Andi Kutelle Ucif minere, iwa yitu nin su ninghe, bara meng na nuzu kiti Kutellari nda; na nna dak bara litining ba, amere na tuyi.
tato yIzunA kathitam Izvaro yadi yuSmAkaM tAtobhaviSyat tarhi yUyaM mayi premAkariSyata yatoham IzvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|
43 Iyaghari nta na i yinno uliru nighe ba? Bara na idi nin su ilanza uliru nighere ba.
yUyaM mama vAkyamidaM na budhyadhve kutaH? yato yUyaM mamopadezaM soDhuM na zaknutha|
44 Anung nonon cif minere, shaitan, inani din pizuru isu ntok imusun min cif mie. Ame unan molusu nanitari nworu ucizunue ana adi nin yissunu kitene kidegen ba, bara na kidegen di nanya me ba. Asa a belle kinu, asa asu dert nin yitu mere, bara ame unan kinuwari a Ucif kinu.
yUyaM zaitAn pituH santAnA etasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lezopi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mRSAbhASI mRSotpAdakazca|
45 Vat nani, bara na ndin belu kidegene, na anunghe in yinna ning me ba.
ahaM tathyavAkyaM vadAmi kAraNAdasmAd yUyaM mAM na pratItha|
46 Ghari nanya mine nseyi nin kulapi? Andi ndin bellu kidegen, iyaghari nta na iyinna nin mi ba?
mayi pApamastIti pramANaM yuSmAkaM ko dAtuM zaknoti? yadyahaM tathyavAkyaM vadAmi tarhi kuto mAM na pratitha?
47 Ame ulenge na adi un Kutelle din lanzu uliru Kutelle; na anung din lanzu unin ba, bara anung anit Kutelleari ba.”
yaH kazcana IzvarIyo lokaH sa IzvarIyakathAyAM mano nidhatte yUyam IzvarIyalokA na bhavatha tannidAnAt tatra na manAMsi nidhadve|
48 A Yahudawa kawa i woroghe, “Tina belin kidegene au fe kunan Samariyaridi, tutung udi nin na gbergenu?
tadA yihUdIyAH pratyavAdiSuH tvamekaH zomiroNIyo bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?
49 Yesu kawa a woro, “Na meng di nin ku gbergenu ba; ama meng din ti Ucif ning gongong, anung ani na ita yi gongon ba.
tato yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanye tasmAd yUyaM mAm apamanyadhve|
50 Na meng din pizuru ngongon lit ning ba, unit urumari din pizuru akuru asu ushara.
ahaM svasukhyAtiM na ceSTe kintu ceSTitA vicArayitA cApara eka Aste|
51 Kidegenere ndin bellu minu, asa umong lanza uliru nighe, asu katwa mun, na ama yenu ukul ba.” (aiōn g165)
ahaM yuSmabhyam atIva yathArthaM kathayAmi yo naro madIyaM vAcaM manyate sa kadAcana nidhanaM na drakSyati| (aiōn g165)
52 A Yahudawa woroghe, “Nene tiyinno udinin kugbergenu. Ibrahim nin na anabawa na kuzu; fe unin woro, 'Asa umon lanza uliru nighe na aba yenu ukul ba.' (aiōn g165)
yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinaJca sarvve mRtAH kintu tvaM bhASase yo naro mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyate| (aiōn g165)
53 Na Fe katin Ucif bite Ibrahime, na ana kuba, sa ukatinghe? A a anabawa wang na kuzu, Fe yira litife iyaghari?”
tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImopi mahAn? yasmAt sopi mRtaH bhaviSyadvAdinopi mRtAH tvaM svaM kaM pumAMsaM manuSe?
54 Yesu kawa nani, aworo, “Asa nta liti ninghe ngongong, ngongong nighe di imon ba; Ucif nighari ulenge na ama ti ngongong- ame ulenge na anung woro Kutelle minere.
yIzuH pratyavocad yadyahaM svaM svayaM sammanye tarhi mama tat sammananaM kimapi na kintu mama tAto yaM yUyaM svIyam IzvaraM bhASadhve saeva mAM sammanute|
55 Anung pa na iyirughe ba, ame meng yirughe. Andi nma belle na nyirughe nma so nafo anughe, unan kinu. Vat nani, nyirughe, nmini din dortu uliru me.
yUyaM taM nAvagacchatha kintvahaM tamavagacchAmi taM nAvagacchAmIti vAkyaM yadi vadAmi tarhi yUyamiva mRSAbhASI bhavAmi kintvahaM tamavagacchAmi tadAkSAmapi gRhlAmi|
56 Ucif mine Ibrahim wasu liburi libo ninyenu nwui nighe; awa yene unin, ayi poghe.”
yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAJchat tannirIkSyAnandacca|
57 A Yahudawa woroghe, “Na usa duru akus akut ataun ba, ama fe uni na yene Ibrahim kua?
tadA yihUdIyA apRcchan tava vayaH paJcAzadvatsarA na tvaM kim ibrAhImam adrAkSIH?
58 Yesu woro nani, “kidegenere ndin bellu minu, a idutu sa umaru Ibarahim ku, MENG wa yita ku.”
yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmi ibrAhImo janmanaH pUrvvakAlamArabhyAhaM vidye|
59 I tunna i pila atala ima filusughe mun, Yesu tunna a nyeshe litime a nuzu nanya kutii nlire a nya.
tadA te pASANAn uttolya tamAhantum udayacchan kintu yIzu rgupto mantirAd bahirgatya teSAM madhyena prasthitavAn|

< Yuhana 8 >