< Yuhana 6 >

1 Kimal nile imone, Yesu uni wa nya udu uleli uwul kurawa Ngalili, na ikuru idin yiccu kunin kurawa Tibariya.
tataH paraM yIzu rgAlIl pradezIyasya tiviriyAnAmnaH sindhoH pAraM gatavAn|
2 Ligozin nanit gbardang wa din dortughe, bara iwa yenje imon ile na awa suzu anan tikonu.
tato vyAdhimallokasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavo janAstatpazcAd agacchan|
3 Yesu wa ghana kitene likup asoku ligowe nin nono katwa me.
tato yIzuH parvvatamAruhya tatra ziSyaiH sAkam|
4 (Kubin paska, u idi na Yahudawa wa dak susut.)
tasmin samaya nistArotsavanAmni yihUdIyAnAma utsava upasthite
5 Na Yesu wa yene ligozin nanit gbardang din cinu udak kitime, a woro Filibus ku, “Tima seru imonli nweri alele nan leo?”
yIzu rnetre uttolya bahulokAn svasamIpAgatAn vilokya philipaM pRSTavAn eteSAM bhojanAya bhojadravyANi vayaM kutra kretuM zakrumaH?
6 (Yesu wa belli nani anan dumuna Filibus ku, bara ame wa yiru imon ile na ama su.)
vAkyamidaM tasya parIkSArtham avAdIt kintu yat kariSyati tat svayam ajAnAt|
7 Filibus kawa ghe aworo, “ufungal nisulai akalt aba ma batunu nwo kogha mine bat wang ba.”
philipaH pratyavocat eteSAm ekaiko yadyalpam alpaM prApnoti tarhi mudrApAdadvizatena krItapUpA api nyUnA bhaviSyanti|
8 Umong nanya nono katwa we, Andrawus, gwanan Simon, woro Yesu ku.
zimon pitarasya bhrAtA AndriyAkhyaH ziSyANAmeko vyAhRtavAn
9 “nkan gono di kikane nin fugal utaun, a ibo iba, ilele mati inyaghari nanya nanit gbardang nene?”
atra kasyacid bAlakasya samIpe paJca yAvapUpAH kSudramatsyadvayaJca santi kintu lokAnAM etAvAtAM madhye taiH kiM bhaviSyati?
10 Yesu woro,”Tan anite iso kutyen.”(ukpi ushifi wadi kitene gbardang) Anite so kutyen, ngbardang mine wa durun amui ataun.
pazcAd yIzuravadat lokAnupavezayata tatra bahuyavasasattvAt paJcasahastrebhyo nyUnA adhikA vA puruSA bhUmyAm upAvizan|
11 Yesu yauna uffugale, na ata nlira, a koso alenge na iwa sosin. Akuru akoso ibowe nanere, kogha se cot liburi me.
tato yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyeSu samArpayat tataste tebhya upaviSTalokebhyaH pUpAn yatheSTamatsyaJca prAduH|
12 Na anite wa shito, aworo nono katwa me, “pitirnon ngisi nagire na alawa, bara imoimong wa nana.”
teSu tRpteSu sa tAnavocad eteSAM kiJcidapi yathA nApacIyate tathA sarvvANyavaziSTAni saMgRhlIta|
13 I pitirno vat, ikulo akuzun likure nin nagisin nfungal utaunne, ngisin nagir na lenge na ileo.
tataH sarvveSAM bhojanAt paraM te teSAM paJcAnAM yAvapUpAnAM avaziSTAnyakhilAni saMgRhya dvAdazaDallakAn apUrayan|
14 Na anite in yene imon ilenge na asu, i woro, “kidegenere, ulengenere unan liru nin nu Kutelle ulenge na ama dak nanya inyi.”
aparaM yIzoretAdRzIm AzcaryyakriyAM dRSTvA lokA mitho vaktumArebhire jagati yasyAgamanaM bhaviSyati sa evAyam avazyaM bhaviSyadvakttA|
15 Na Yesu wa yinin idi nin su ikufoghe nin likara iterughe tigo, anuzu nanya mine likire aghana likup usanme.
ataeva lokA Agatya tamAkramya rAjAnaM kariSyanti yIzusteSAm IdRzaM mAnasaM vijJAya punazca parvvatam ekAkI gatavAn|
16 Na kulele nta, nono katwa me tolo udu kurawa.
sAyaMkAla upasthite ziSyA jaladhitaTaM vrajitvA nAvamAruhya nagaradizi sindhau vAhayitvAgaman|
17 Ipira nanya nzirgin nmyen, itunna ncin nya kurawe cindu Ukafarnahum. (kiti wadi kimal siru na Yesu wadi asa da kitimine ba.)
tasmin samaye timira upAtiSThat kintu yISusteSAM samIpaM nAgacchat|
18 Koni kube, ufunu likara wadi, nmyen kurawe tunna nfituzu nin likara.
tadA prabalapavanavahanAt sAgare mahAtaraGgo bhavitum Arebhe|
19 N a isu ucin nafo timel titat sa tinas, idi yene Yesu ku din cin kitenen nmyene ucin dak kitimine nanya nzirge fiu kifo nani.
tataste vAhayitvA dvitrAn krozAn gatAH pazcAd yIzuM jaladherupari padbhyAM vrajantaM naukAntikam AgacchantaM vilokya trAsayuktA abhavan
20 Atunna aworo nani, “Menghari! Na iwa lanza fiu ba.”
kintu sa tAnukttavAn ayamahaM mA bhaiSTa|
21 Itunna iyinna a pira uzirge, na nin molu kubi ba iduru kiti kanga na idin cinu udue.
tadA te taM svairaM nAvi gRhItavantaH tadA tatkSaNAd uddiSTasthAne naurupAsthAt|
22 Ukurtunun kwuiye, ligozin nanit na iwa yissin nleli kurawe yene na umong uzirgi duku ba, urum unere cas, ulele tutung na Yesu wa piru ku nin nono katwa me ba, nono katwawere cas wa nya usanminu.
yayA nAvA ziSyA agacchan tadanyA kApi naukA tasmin sthAne nAsIt tato yIzuH ziSyaiH sAkaM nAgamat kevalAH ziSyA agaman etat pArasthA lokA jJAtavantaH|
23 Nton tizirgi da unuzun Tibariya susut nin kiti kanga na ini leo imonleku, kimalin tin liran Ncikilare.
kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lokAn pUpAn abhojayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|
24 Na ligozine wa yinni nwo, Yesu sa nono katwa me na iwa di kite ba, inung atimine pira nanya tizirge i nya udu u Kafarnahum udun pizirun Yesu ku.
yIzustatra nAsti ziSyA api tatra nA santi lokA iti vijJAya yIzuM gaveSayituM taraNibhiH kapharnAhUm puraM gatAH|
25 Na iseghe ileli uwul kurawe, I woroghe nenge, “Unan dursuzu niyerte, nin kome kubiari uda kikane?”
tataste saritpateH pAre taM sAkSAt prApya prAvocan he guro bhavAn atra sthAne kadAgamat?
26 Yesu kawa nani aworo, “kidegenere ipizarai, na bara iyene imon izikiki ba, bara ina lii ufungal ishito.
tadA yIzustAn pratyavAdId yuSmAnahaM yathArthataraM vadAmi AzcaryyakarmmadarzanAddheto rna kintu pUpabhojanAt tena tRptatvAJca mAM gaveSayatha|
27 Sunan katwa nimoli ile na ima nanu, sun katwa nimonli ilenge na ima daudaunu udu ulai un sa ligan ulenge na usaun Nnit ma ni minu, bara Kutelle Ucif na malu uti ushaida me litime. (aiōnios g166)
kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputro yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt| (aiōnios g166)
28 Itunna i woroghe, “inyaghari tibasu tinan su nitwa Kutelle?”
tadA te'pRcchan IzvarAbhimataM karmma karttum asmAbhiH kiM karttavyaM?
29 Yesu kawa a woro nani, katwa Kutelle kanin nere: Iyinin ni lenge na ame na tughe.”
tato yIzuravadad Izvaro yaM prairayat tasmin vizvasanam IzvarAbhimataM karmma|
30 I tunna i woroghe, “Uyapin ushaidari uma ti, arik nan yene, ti yinna nin fi?” Inyaghari umati?
tadA te vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?
31 Acif bit wa lizu umanna nanya ntene, nafo na ina yertin, “Awa ni nani ufungal un nuzu kitene kani ili.”
asmAkaM pUrvvapuruSA mahAprAntare mAnnAM bhokttuM prApuH yathA lipirAste| svargIyANi tu bhakSyANi pradadau paramezvaraH|
32 Yesu tunna a kawa nani, “Kidegenere, na Musari wa niminu ufungal un nuzu kitene Kutelle ba, Ucif nigha ulenge na adin nizu minu ufungal kidegen un nuzu kitene Kutelle.
tadA yIzuravadad ahaM yuSmAnatiyathArthaM vadAmi mUsA yuSmAbhyaM svargIyaM bhakSyaM nAdAt kintu mama pitA yuSmAbhyaM svargIyaM paramaM bhakSyaM dadAti|
33 Bara ufungal Kutelle unin nare ulenge na udin tolusu unucu kitene Kutelle uniz uyi ulai.”
yaH svargAdavaruhya jagate jIvanaM dadAti sa IzvaradattabhakSyarUpaH|
34 I woroghe nenge, “Cikilari, niza nari ufungal une ko kome kubi.”
tadA te prAvocan he prabho bhakSyamidaM nityamasmabhyaM dadAtu|
35 Yesu woro nani, “Menghari ufungal un laiye, ulenge na ada kitining na aba lanzu kukpong ba. Ulenge na ayinna nin mi, aba lanzu ukotu nayi ba.
yIzuravadad ahameva jIvanarUpaM bhakSyaM yo jano mama sannidhim Agacchati sa jAtu kSudhArtto na bhaviSyati, tathA yo jano mAM pratyeti sa jAtu tRSArtto na bhaviSyati|
36 Nani, nbelin minu nenge, imal yeni, vat nani na iyinna ba.
mAM dRSTvApi yUyaM na vizvasitha yuSmAnaham ityavocaM|
37 Vat nalenge na Ucife nayi, ima dak kitininghe, ame ulenge na ada kitinighe, na nwasa nkoghe ba.
pitA mahyaM yAvato lokAnadadAt te sarvva eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kenApi prakAreNa na dUrIkariSyAmi|
38 Bara meng na dak unuzu kitene Kutelle, na nda su imon litinin ba, se nsu imon ilenge na ana tuyi nsu.
nijAbhimataM sAdhayituM na hi kintu prerayiturabhimataM sAdhayituM svargAd Agatosmi|
39 Ilengenere imon ile na ana tuyi mun, nworu nenge vat nalenge na ana ni, na iwa wultun unit urum ku ba, na ida fya nani vat liri nimalin.
sa yAn yAn lokAn mahyamadadAt teSAmekamapi na hArayitvA zeSadine sarvvAnaham utthApayAmi idaM matprerayituH piturabhimataM|
40 Bara kadura Ncifere kane, vat nlenge na ayene usaune, amini yinna ninghe, ama se ulai un sa ligan; Meng tutung ma fyughe liri nimalin. (aiōnios g166)
yaH kazcin mAnavasutaM vilokya vizvasiti sa zeSadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM| (aiōnios g166)
41 Adidya na Yahudawa tunna icizina ugbondulu kitene me bara na ani woro, “Menghere ufungal ulenge na una nuzu kitene Kutelle.”
tadA svargAd yad bhakSyam avArohat tad bhakSyam ahameva yihUdIyalokAstasyaitad vAkye vivadamAnA vakttumArebhire
42 I woro, “Na ulengenere Yesu Usaun Yusufu ba, na ucife nin nene arika na tiyiru nani ba? Inyizari aworo, 'Nna dak unuzu kitene Kutelle'?”
yUSaphaH putro yIzu ryasya mAtApitarau vayaM jAnIma eSa kiM saeva na? tarhi svargAd avAroham iti vAkyaM kathaM vaktti?
43 Yesu kawa a woro nani, “Sunan ugbondulu nanya nati mine.
tadA yIzustAn pratyavadat parasparaM mA vivadadhvaM
44 Na umong unit wasa a da kiti ning ba se Ucife ulenge na ana tuyi nwunghe, Meng tutung ma fyughe liri nimali.
matprerakeNa pitrA nAkRSTaH kopi jano mamAntikam AyAtuM na zaknoti kintvAgataM janaM carame'hni protthApayiSyAmi|
45 Imone di nya niyerte nanan liru nin nu Kutelle, 'Vat mine Kutelle ma dursuzu nani' Vat nlenge na a lanza amini massa kiti Ncife ma dak kitining.
te sarvva IzvareNa zikSitA bhaviSyanti bhaviSyadvAdinAM grantheSu lipiritthamAste ato yaH kazcit pituH sakAzAt zrutvA zikSate sa eva mama samIpam AgamiSyati|
46 Na iworo umong name yenu Ucife ba, se ame ulenge na ana nuzu kiti Kutelle, amere na yene ucife.
ya IzvarAd ajAyata taM vinA kopi manuSyo janakaM nAdarzat kevalaH saeva tAtam adrAkSIt|
47 Kidegenere, ame ulenge na ayinna adi nin lai nsali ligan. (aiōnios g166)
ahaM yuSmAn yathArthataraM vadAmi yo jano mayi vizvAsaM karoti sonantAyuH prApnoti| (aiōnios g166)
48 Menghari ufugal nlai.
ahameva tajjIvanabhakSyaM|
49 Acif mine wa li ufungal nanya ntene inani wa kuzu.
yuSmAkaM pUrvvapuruSA mahAprAntare mannAbhakSyaM bhUkttApi mRtAH
50 Ulengenere ufungal ulenge na una dak unuzu kitene Kutelle, bara unit uleng na leo nanya nin na awa kuba.
kintu yadbhakSyaM svargAdAgacchat tad yadi kazcid bhuGktte tarhi sa na mriyate|
51 Menghari ufungal un lai ulenge na una tolu unuzu kitene Kutelle. Asa umong nleo nanya nfungal ulele, ama ti ulai un sa ligang. Ufungal ulenge na mma ni kidowo nighari bara ulai in yii.” (aiōn g165)
yajjIvanabhakSyaM svargAdAgacchat sohameva idaM bhakSyaM yo jano bhuGktte sa nityajIvI bhaviSyati| punazca jagato jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadeva mayA vitaritaM bhakSyam| (aiōn g165)
52 A Yahudawa lanza ayi nanya mine itunna icizina umusu, idi du, “inyizari unit ulele ma ninari inawa me tili?”
tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArebhire eSa bhojanArthaM svIyaM palalaM katham asmabhyaM dAsyati?
53 Yesu tunna a woro nani, “Kidegenere, se ileo inawa Nsaun Nnit, isono nmyi me, andi na nani ba na ima yitu nin lai nati mine ba.
tadA yIzustAn Avocad yuSmAnahaM yathArthataraM vadAmi manuSyaputrasyAmiSe yuSmAbhi rna bhuktte tasya rudhire ca na pIte jIvanena sArddhaM yuSmAkaM sambandho nAsti|
54 Vat nlenge na aleo inawa ning, asono nmyi ning adi nin lai un sa ligan, meng tutung ma fiwughe liri nimalin. (aiōnios g166)
yo mamAmiSaM svAdati mama sudhiraJca pivati sonantAyuH prApnoti tataH zeSe'hni tamaham utthApayiSyAmi| (aiōnios g166)
55 Inawa ning innare imonli kidegen, nmyi ning minnare nmyen kidegen
yato madIyamAmiSaM paramaM bhakSyaM tathA madIyaM zoNitaM paramaM peyaM|
56 Ulenge na aleo inawa ning, asono nmyi nin, ama so nanya ning, a meng nanya me.
yo jano madIyaM palalaM svAdati madIyaM rudhiraJca pivati sa mayi vasati tasminnahaJca vasAmi|
57 Nafo na Ucif un lai na tuyi, tutung nafo na meng di bara Ucif, nanere nanere ulenge na aleyi, nanere wang ama ti ulai bara meng.
matprerayitrA jIvatA tAtena yathAhaM jIvAmi tadvad yaH kazcin mAmatti sopi mayA jIviSyati|
58 Ulelere ufungal ulenge na una tolu unuzu kitene Kutelle, na imusun nilenge na acifi mine wa li ikuzu ba. Ame ulenge na aleo ufungal ulele mati ulai sa ligang.” (aiōn g165)
yadbhakSyaM svargAdAgacchat tadidaM yanmAnnAM svAditvA yuSmAkaM pitaro'mriyanta tAdRzam idaM bhakSyaM na bhavati idaM bhakSyaM yo bhakSati sa nityaM jIviSyati| (aiōn g165)
59 Yesu wa belli ule ulire nanya kutyi nlira, kube na awa din dursuzu nanit in Kafarnahum.
yadA kapharnAhUm puryyAM bhajanagehe upAdizat tadA kathA etA akathayat|
60 Gbardang nanyan nono katwa me na iwa lanza nani, i woro, “Ulenge udursuzu kite dinin nijasi kang; ghari ma yinnu mu?”
tadetthaM zrutvA tasya ziSyANAm aneke parasparam akathayan idaM gADhaM vAkyaM vAkyamIdRzaM kaH zrotuM zakruyAt?
61 Yesu, bara awa yinnin nanya me nono katwa me din gbondilu lire, aworo nani, “ule ulire mati minu idiuwa?
kintu yIzuH ziSyANAm itthaM vivAdaM svacitte vijJAya kathitavAn idaM vAkyaM kiM yuSmAkaM vighnaM janayati?
62 Uma nin yittu inyiziari asa iyene Usaun Nnit din ghanu ukpillu kiti kanga na awa yita ku?
yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gacchantaM pazyatha tarhi kiM bhaviSyati?
63 Uruhu unere din nizu ulai. Kidowo din kpizunu imonimon ba. Ulire nan su minu, Uruhari, tutung ulaiyari.
Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvanaJca|
64 Vat nani among mine duku na isa yinna ba.” Bara Yesu wa yiru tun nin cizine alenga na iyinna ba, a ayiro tutung ulenge na ama lewughe.
kintu yuSmAkaM madhye kecana avizvAsinaH santi ke ke na vizvasanti ko vA taM parakareSu samarpayiSyati tAn yIzurAprathamAd vetti|
65 Aworo nani, “Bara nanere nta nbellin minu, na umong wasa ada kitining ba andi na Ucif nyininghe mun ba.”
aparamapi kathitavAn asmAt kAraNAd akathayaM pituH sakAzAt zakttimaprApya kopi mamAntikam AgantuM na zaknoti|
66 Kimal nani, gbardang nono katwa me kpilla, na i kuru i cina ninghe ba.
tatkAle'neke ziSyA vyAghuTya tena sArddhaM puna rnAgacchan|
67 Yesu woro nono katwa me likure nin nan wabe, “Anung wang di ninsu i nyawa?”
tadA yIzu rdvAdazaziSyAn ukttavAn yUyamapi kiM yAsyatha?
68 Simon Bitrus kawaghe aworo, “Cikilari, kitin ghari tiba du? Fere dinin liru lai saligaghe, (aiōnios g166)
tataH zimon pitaraH pratyavocat he prabho kasyAbhyarNaM gamiSyAmaH? (aiōnios g166)
69 arik ani na yining, tinani na dak tiyinno fere unit ulau Kutelle.”
anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amarezvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|
70 Yesu woro nani, “Na mere na fere minu likure ba, umong mine uni di kugbergenu ba?”
tadA yIzuravadat kimahaM yuSmAkaM dvAdazajanAn manonItAn na kRtavAn? kintu yuSmAkaM madhyepi kazcideko vighnakArI vidyate|
71 Awa di nliru litin Yahuda, Usaun Simon Iskaroti, bara amere wadi, umong nanya likure na ama lewughe.
imAM kathaM sa zimonaH putram ISkarIyotIyaM yihUdAm uddizya kathitavAn yato dvAdazAnAM madhye gaNitaH sa taM parakareSu samarpayiSyati|

< Yuhana 6 >