< Yuhana 21 >

1 Kimal ni leli imone tutung, Yesu durso liti me kitin nono katwa me kurawan Tibariya; nanere awa durso litime.
tataḥ paraṁ tibiriyājaladhestaṭe yīśuḥ punarapi śiṣyebhyo darśanaṁ dattavān darśanasyākhyānamidam|
2 Simon Bitrus wadi ligowe nin Toma ulenge na iwa din yicighe fibari, nin Nataniyel un Kan ana nya Galili, nonon Zabadin nin nan nono katwa Yesu niba ugan.
śimonpitaraḥ yamajathomā gālīlīyakānnānagaranivāsī nithanel sivadeḥ putrāvanyau dvau śiṣyau caiteṣvekatra militeṣu śimonpitaro'kathayat matsyān dhartuṁ yāmi|
3 Simon Bitrus woro nani, “Meng ma du nkifuzu nibo.” I woroghe nenge, “Arik wang ma du nanfi.” I do idi piru uzirgin nmyen, kiti shanta na ikifo imonba.
tataste vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā te bahirgatāḥ santaḥ kṣipraṁ nāvam ārohan kintu tasyāṁ rajanyām ekamapi na prāpnuvan|
4 Na kitin shanta, Yesu yissina ngau kurawe, na inung nono katwa we wa yiru Yesuari ba.
prabhāte sati yīśustaṭe sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5 Yesu tunna a woro nani, “Uzaman, idi nin nimoimon in nlya?' I kawaghe, “Tidimun ba.”
tadā yīśurapṛcchat, he vatsā sannidhau kiñcit khādyadravyam āste? te'vadan kimapi nāsti|
6 A woro nani, “Ton imon in kifizu nibo mine ncara ulime nzirge, ima se imon.” Itunna ito imon nkifizu nibowe, na iwa yinin unutune ba bara ngbardang nibowe na iwa kifo.
tadā so'vadat naukāyā dakṣiṇapārśve jālaṁ nikṣipata tato lapsyadhve, tasmāt tai rnikṣipte jāle matsyā etāvanto'patan yena te jālamākṛṣya nottolayituṁ śaktāḥ|
7 Gono katwa kanga na Yesu wa di nin suwe woro Bitrus ku, “Cikilareari” Na Bitrus nlanza Cikilareari, a kiro kidowo me nin gudun (bara na awa min imon icine kidowo me ba), amini wa tunnun a nyina nanya kurawe.
tasmād yīśoḥ priyatamaśiṣyaḥ pitarāyākathayat eṣa prabhu rbhavet, eṣa prabhuriti vācaṁ śrutvaiva śimon nagnatāheto rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8 Ngisin nono katwa we da nanya nzirgin nmyene, (bara na iwa di piit nin gau kurawe ba, nafo abunu akut likure udi duru kutyen), inani wa di nwunu nimon kifizu nibo mine gbem nin nibo.
apare śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan te kūlād atidūre nāsan dviśatahastebhyo dūra āsan ityanumīyate|
9 Na iwa nuzu udu kutyen, iyene acalang nla kitene nin nibo a ufungal ku, kitene.
tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dṛṣṭāḥ|
10 Yesu woro nani, “Daan nin nimon ibo na iworin kifu.”
tato yīśurakathayad yān matsyān adharata teṣāṁ katipayān ānayata|
11 Simon Bitrus do adi wunun imon nkifizu nibowe udu kutyen, gbem nin nibo inin akalt likure nin natat. Vat nin gbardang ni ninig, na imon kifuzue wa marta ba.
ataḥ śimonpitaraḥ parāvṛtya gatvā bṛhadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākṛṣyodatolayat kintvetāvadbhi rmatsyairapi jālaṁ nāchidyata|
12 Yesu woro nani, “Daan ida li tyara” Na umong nanya nono katwa we wa se kibinayi ntiringhe, “feghari ba? Inung wa yiru Cikilareari
anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saeva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13 Yesu da ada yirra ufunga a nakpa nani uni, umunu ibowe ku.
tato yīśurāgatya pūpān matsyāṁśca gṛhītvā tebhyaḥ paryyaveṣayat|
14 Uleli uzurue utattari wadi na Yesu wa durso litime kitin nono katwa we kimal nfitu me nanyan kul.
itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyebhyastṛtīyavāraṁ darśanaṁ dattavān|
15 Na ileo tyara, Yesu woro Simon Bitrus ku, “Simon usaun Yuhana, udi nin sunighe kang ukati ulele?” Bitrus woroghe, “Nanere, Cikilari; uyiru ndi nin sufe.” Yesu woroghe, “Sulibya na kam ninghe.”
bhojane samāpte sati yīśuḥ śimonpitaraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kim etebhyodhikaṁ mayi prīyase? tataḥ sa uditavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama meṣaśāvakagaṇaṁ pālaya|
16 Akuru a bellinghe unba, “Simon, usaun Yuhana, udi nin sughe?” Bitrus woroghe, “Nanere Cikilari, fewe yiru ndi nin sufe.” Yesu woroghe, Su libya na kam ning.”
tataḥ sa dvitīyavāraṁ pṛṣṭavān he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? tataḥ sa uktavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama meṣagaṇaṁ pālaya|
17 A bellinghe tutung untat, “Simon usaun Yuhana, udi nin Su nighe?” Ayin Bitrus nana bara na Yesu ntiringhe untat,”Udi nin Su nighe?” A woro ghe nenge, “Cikilari, uyiru imon vat, uyiru kap ndi nin sufe.” Yesu woroghe, “Su libya na kam nighe.”
paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|
18 Kidegenere, Ndin belu f, kube na uwa di gono, asa ushono imon udo kiti kanga na udi nin sun due; asa ukuno uta kukune, uma nakpu acarafe, umong shonfi imon a yaunfi adomun kiti kanga na udi nin sun due ba.”
ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakāle svayaṁ baddhakaṭi ryatrecchā tatra yātavān kintvitaḥ paraṁ vṛddhe vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavecchā na bhavati tvāṁ dhṛtvā tatra neṣyati|
19 Yesu wa bellin nani, anan ta iyinno imus nkul ulenge na Bitrus masu, ati Kutelle gongong. Na amala ubellu nani, a woro Bitrus ku, “Dofini.”
phalataḥ kīdṛśena maraṇena sa īśvarasya mahimānaṁ prakāśayiṣyati tad bodhayituṁ sa iti vākyaṁ proktavān| ityukte sati sa tamavocat mama paścād āgaccha|
20 Bitrus gitirno, a yene gono katwa kanga na Yesu dinin sume din dortu nani- ulenge na awa sossin figirin Yesu kubin lii nimonli a woro, a woro, “Ghari unite na ama lewufi?”
yo jano rātrikāle yīśo rvakṣo'valambya, he prabho ko bhavantaṁ parakareṣu samarpayiṣyatīti vākyaṁ pṛṣṭavān, taṁ yīśoḥ priyatamaśiṣyaṁ paścād āgacchantaṁ
21 Bitrus yene ghe a woro Yesu ku, “Iyaghari unit ulele masu?”
pitaro mukhaṁ parāvarttya vilokya yīśuṁ pṛṣṭavān, he prabho etasya mānavasya kīdṛśī gati rbhaviṣyati?
22 Yesu woroghe, “Andi nfere acica uduru usa nighe, iyaghari nmyenfeku? Dofini.”
sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|
23 Uliru une mala kiti nanya linuana vat, au na kani gono katwa we ba ku ba. A nani, na Yesu wa woro Bitrus a na kani gono katwa we ba ku ba, ame dei wa woro “Andi nfere a cica uduru usa nighe iyaghari nmyenfeku?”
tasmāt sa śiṣyo na mariṣyatīti bhrātṛgaṇamadhye kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kevalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|
24 Amere gono katwa kanga na ana ni ushaida ni lenge imone, ulenge na ana nyertin ilenge imone, tiyiru tutung ushaida me kidegenere.
yo jana etāni sarvvāṇi likhitavān atra sākṣyañca dattavān saeva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|
25 Imonimong duku tutung gbardang na Yesu na su. Inda nafo ina yertu ining vat, nyinan nworu unin uyie litime na uwa se kitin ciwu nafa niyerte ile na iwa su ba.
yīśuretebhyo'parāṇyapi bahūni karmmāṇi kṛtavān tāni sarvvāṇi yadyekaikaṁ kṛtvā likhyante tarhi granthā etāvanto bhavanti teṣāṁ dhāraṇe pṛthivyāṁ sthānaṁ na bhavati| iti||

< Yuhana 21 >